Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 120
________________ विविधतीर्थकल्पे वित्तीओ सुवण्णस्साबारस अद्धं च सयसहस्साई । तायइअं चिअ कोडी पीईदाणं तु चक्किस्स ॥ ३१॥ एअं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलिआण सहस्सा पीईदाणं सयसहस्सा ॥ ३२॥ भत्तिविभवाणुरूवं अन्नेवि य दिति इब्भमाईआ । सोऊण जिणागमणं निउत्तमणिऑइएसुं वा ॥ ३३ ॥ रायावरायमचो तस्सासइ पवरजणवओ वावि । दुब्बलि खंडिअ बलि छडिअ तंदुलाणाढगं कलमा ॥ ३४ ॥ 5 भाइअमुणाणिआणं अखंडफुडिआण फलगसरिआणं ! कीरइ बली सुरावि अ तत्व छुभंति गंधाई ॥ ३५ ॥ बलिपविसण समकालं पुबद्दारेण ठाइ परिकहणा । तिगुणं पुरओं पाडण तस्सद्धं अवडिअं देवा ॥ ३६॥ अद्धद्धं अहिवइणो अवसेसं होइ पागयजणस्स ! सबामयप्पसमणी कुप्पइ नण्णो य छम्मासा ॥ ३७ ॥ राओवणीअसीहासणोचविट्ठो व पायपीटंमि । जिट्टो अन्नयरो या गणहारि करेइ बीआए ॥ ३८ ॥ इअ समवसरणरयणाकप्पो सुत्ताणुसारओ लिहिओ । लेसुद्देसेण इमो जिणपहसूरिहिं पढियवो ॥ ३९ ॥ 10 ॥ इति समवसरणरचनाकल्पः॥ ॥ ग्रं० ४३ । आदितः ३२०८ ॥ आदितः सर्वकल्पेषु ग्रन्थाग्रमिह जातवान् । अनुष्टुभामष्टयुता दशनप्रमिताः शताः ।। श्रीधर्मघोष सूरयोऽप्येवं समवसरणरचनास्तवमाहुः--"थुणिमो केवलिवत्थं०।" पं० २३, अ० १३ ॥ 15 ४७. कुडुंगेश्वरनाभेयदेवकल्पः। श्वेताम्बरेण चारणमुनिनाचार्येण वज्रसेनेन । शक्रावतारतीथे श्रीनाभेयः प्रतिष्ठितो जीयात् ॥ १ ॥ "कुटुंगेश्वरनाभेयदेवस्यानल्पतेजसः । कल्पं जल्पामि लेशेन दृष्ट्वा शासनपट्टिकाम् ॥ २॥ पूर्व 'लाटदेशमण्डनभृगुकच्छपुरालङ्कारे शकुनिकाविहारे स्थिताः श्रीवृद्धवादिसूरयो 'यो येन निर्जीयते तेन तस्य शिष्येण भाव्य'मिति प्रतिज्ञा विधाय बादकरणार्थ दक्षिणापथायातं कर्णाट भट्टदिवाकर 20 निर्जित्य व्रतं ग्राहयां चकिरे। सिद्धसेनदिवाकरेत्यभिधयाऽभ्यधुः । ततः कतिचिहिनैनिःशेषानप्यागमानध्यजीगपत् । अन्यदा तु सकलानप्यागमान् संस्कृतानहं करोमीति तेन वचनमिदमूचे । ततः पूज्या अपीदमभिदधिरे-किं संस्कृतं कर्तुं न जानन्ति श्रीमन्तस्तीर्थङ्करा गणधरा वा यदर्द्धमागधेनागमानकृषत । तदेवं जल्पतस्तव महत्प्रायश्चित्तमापन्नम् । किमेतत्तवाग्रतः कथ्यते । स्वयमेव जानन्नसि । ततो विमृश्याभिदधे-मो भगवन् ! आश्रितमौनो द्वादशवार्षिकं पाराञ्चितं नाम प्रायश्चित्तं गुप्तमुखवस्त्रिकारजोहरणादिलिङ्गः प्रकटितावधूतरूपश्चरिष्यामीत्यावश्यकम् । उपयुक्त इति गुरुभिरभिहित25 माकर्ण्य देशान्तरामनगरादिषु पर्यटन द्वादशे वर्षे श्रीमदुजयिन्यां कुटुंगेश्वरदेवालये शेफालिकाकुसुमरंजिताम्बरालङ्कृतशरीरः समागत्यासांचक्रे । ततो देवं करमान्न नमस्यतीति लोकैर्जरप्यमानोऽपि नाजल्पत् । एवं च जनपरम्पस्या श्रुत्वा, सर्वत्रानृणीकृतविश्वविश्वंभराङ्कितनिजैकवत्सरः श्रीविक्रमादित्यदेवः समागत्य जरूपयांचकार-क्षीरलिलिक्षो मिक्षो" 1 किमिति त्वया देवो न नमस्यते" ? । ततस्त्विदमवादि वादिना-मया नमस्कृते देवे लिङ्गभेदो भक्ताम प्रीतये भविष्यति । राज्ञोचे-भवति (तु?) क्रियतां नमस्कारः । तेनोक्तम्-श्रूयतां तर्हि । ततः पद्मासनेन भूत्या 30"द्वात्रिंशद-द्वात्रिंशिकाभिर्देवं स्तोतमपचक्रमे | तथा हि-- 1C अटुं। 2 Pa°कुरिआण। 3 Pa°पवसण। Cप्पसवणी। 5B वीआ य। 6P कुडंगेश्वर । 7 Paललाट | 8C , B नास्ति 'च'। 10P नास्ति। 11C देवो न मस्यते; Paन नमस्ते । 12 PB नास्ति 'द्वात्रिंशद्' ।

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160