Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
अष्टापदगिरिकल्पः ।
४९. अष्टापदगिरिकल्पः। अट्ठावयदेहपहं भवकरिअठ्ठावयं नमिय उसहं । अट्ठावयस्स गिरिणो जंपेमि समासओं कप्पं ॥१॥
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे दक्षि( क्खि )णभरहद्धमज्झे नवजोअणविस्थिन्ना चारसजोषणदीहा अउज्झा नाम नयरी । सा य सिरिउसभ-अजिअ-अभिनंदण-सुमइ-अणंताइ जिणाणं जम्मभूमी । तीसे अ उत्तरदिसाभाए' बारसजोअणेसुं अहावओ नाम केलासापराभिहाणो रम्मों नगवरो अट्ठजोअणुच्चो सच्छ-5 फालिहसिलामओं, इत्तुच्चिअ लोगे धवलगिरित्ति पसिद्धो । अजावि अउज्झापरिसरवत्तिउड्डयकूडोवार ठिएहिं निम्मले नयले धवला सिहरपरंपरा तस्स दीसइ । सो पुण महासरोवरघण सरसपायवनिज्झरवारिपूरकलिओ परिपाससंचरंतजलहरो मत्तमोराइविहगकुलकलयलमुहलो किंनरखेअररमणीरमणिज्जो चेइअवंदणस्थमागच्छंतचारणसमणाइलोगो आलोअमित्तेणं पि खुहापिवासावहरणो आसन्नवत्तिमाणससरोवरविराइओ अ। एअस्स उवच्चयासुं साकेअवासिणो जणा नाणाविहकीलाहिं कीलंति म्ह । तस्सेव य सिहरे उसमसामी चउदसमभत्तेणं पजंकासडिओ अणगाराणां 10 दसहिं सहस्सेहिं समं माहबहुलतेरसीए अभीइरिक्खे पुरण्हे निवाणमणुपत्तो । तत्थ सामिणो देहं सवारियं सक्काइएहिं । पुत्वदिसाए सामिणो चिया, दक्खिणदिसाए इक्खागुवंसीणं, पच्छिमदिसाए सेससाहूणं । तम्मि चियाठाणतिगे देवेहिं थूभतिगं कयं । भरहचकवट्टिणा य सामिसक्कारासन्नभूयले जोअणायामो तदद्धपिहलो तिगाउअसमसिओ सिंहनिसिज्जा नामधिज्जो पासाओ रयणोवलेहिं वदइरयणेण कारिओ । तस्स चत्तारि दुवाराणि फालिहमयाणि । पइदारं उमओ पासेसुं सोलस रयणचंदणकलसा । पइदारं सोलस रयणमया तोरणा । दारे दारे सोलस अट्ठमंगलाई । तेसु दुवारेसु चत्तारि 15 विसाला मुहमंडवा । तेसिं मुहमंडवाणं पुरओ चत्तारि पेक्खामंडवा । तेसिं पेक्खामंडवाणं मज्झमागेसु वइरामया अक्खवाडा । अक्खाडे अक्खाडे मज्झभागे रयणसिंहासणं । पत्तेअं पेक्खामंडवग्गे मणिपीढिआओ । तदुवरि रयणमया चेइअथूमा । तेसिं चेइअथूभाणं पुरओ पत्तेअं पइदिसं महइमहालिआ मणिपीढिआ । तदुवरि पत्ते चेइअपायया ।
सयधणुप्पमाणाओ चेइयथूभसंमुहीओ सदंगरयणनिम्मिआ उसभा वद्धमाणा चंदाणणा वारिसेणा नामिगाओ पलिअंकासणनिसण्णाओं मणोहराओं सासयजिणपडिमाओं नंदीसरदीवचेइअमज्झे व हुत्या । तेसिं च 20 चेइअथूभाणं पुरओ पत्ते चेइअपायवा । तेसिं चेइअपायवाणं पुरओ पत्तेअं मणिपीदिआओं; तासि च उपरि पत्तेयं इंदज्झओ । इंदज्झयाणं पुरओ पत्तेअं नंदापुक्खरिणी ति सोवाणा सतोरणा सच्छसीअलजला पुण्णा विचित्तकमलसालिणी मणोहरा "दहिमुहाधारपुक्खरिणीनिभा । सीहनिसिज्जामहाचेइअमज्झमागे महइमहालिआ मणिपीढिआ । तीए उवरि चित्तरयणमओ देवच्छंदओ । तदुवरि नाणावण्णंसुगमओ उल्लोओ । उल्लोअस्स अंतरे पासओ अ वइरामया अंकुसा । तेसु अंकुसेसु ओलंबिया कुंभमिजआमलगथूलमुत्ताहलमया हारा । हारपतेसु अ विमलाओं 25 मणिमालिआओं। *मणिमालिआणं पंतेसु वहरमालिआओं* । चेइअभित्तीसु विचित्तमणिमया गवक्खा डज्झमाणागरुधूमसमूहवमालिआ । तम्मि देवच्छंदे रयणमईओं उसभाइचउवीसजिणपडिमाओं निअनिअसंठाण-माण-वण्णधराओ कारियाओ भरहचकिणा । तत्थ सोलस पडिमाओ उसभ-अजिअ-संभव-अभिनंदण-सुमइ-सुपाससीअल-सिजंस-विमल अणंत-धम्म-संति-कुंथु-अर-नमि-महावीराणां सुवण्णमईओ । मुणिसुव्वय नेमीणं रायावट्टमईओ । चंदप्पह-सुविहीणं फलिहमईओ । मल्लि-पासनाहाणं वेरुलिअमईओ । 30 पउमप्पह-वासुपुजाणं पउमरायमईओ । तासिं च सवासिं पडिमाणं लोहिअक्खपडिसेगा, अंकरयणमया नहा । पडिसेगो नाम नहपज्जतेसु जावयरसु व लोहिअक्खमणिरससेगो जं दिज्जइ । नाही-केसंतभूमी-जीहा-ताल-सिरीवच्छ-चूचु
1P भागे। 2 P आदर्श एवैतत्पदम् । 3 Pa B उड्यज्झाडोवरि । 4'धण' नाति P5 BP पिक्खा। 1P उसभवद्धमाण-चंदाणण-वारिसेण नामिगाओ। 6P दिहि17 P पासाओ। * एतदन्तर्गतं वाक्यं नोपलभ्यते Pa भादशैं। एतदन्तर्गता पंक्ति: P आदर्श एव प्राप्यते।

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160