________________
अष्टापदगिरिकल्पः ।
४९. अष्टापदगिरिकल्पः। अट्ठावयदेहपहं भवकरिअठ्ठावयं नमिय उसहं । अट्ठावयस्स गिरिणो जंपेमि समासओं कप्पं ॥१॥
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे दक्षि( क्खि )णभरहद्धमज्झे नवजोअणविस्थिन्ना चारसजोषणदीहा अउज्झा नाम नयरी । सा य सिरिउसभ-अजिअ-अभिनंदण-सुमइ-अणंताइ जिणाणं जम्मभूमी । तीसे अ उत्तरदिसाभाए' बारसजोअणेसुं अहावओ नाम केलासापराभिहाणो रम्मों नगवरो अट्ठजोअणुच्चो सच्छ-5 फालिहसिलामओं, इत्तुच्चिअ लोगे धवलगिरित्ति पसिद्धो । अजावि अउज्झापरिसरवत्तिउड्डयकूडोवार ठिएहिं निम्मले नयले धवला सिहरपरंपरा तस्स दीसइ । सो पुण महासरोवरघण सरसपायवनिज्झरवारिपूरकलिओ परिपाससंचरंतजलहरो मत्तमोराइविहगकुलकलयलमुहलो किंनरखेअररमणीरमणिज्जो चेइअवंदणस्थमागच्छंतचारणसमणाइलोगो आलोअमित्तेणं पि खुहापिवासावहरणो आसन्नवत्तिमाणससरोवरविराइओ अ। एअस्स उवच्चयासुं साकेअवासिणो जणा नाणाविहकीलाहिं कीलंति म्ह । तस्सेव य सिहरे उसमसामी चउदसमभत्तेणं पजंकासडिओ अणगाराणां 10 दसहिं सहस्सेहिं समं माहबहुलतेरसीए अभीइरिक्खे पुरण्हे निवाणमणुपत्तो । तत्थ सामिणो देहं सवारियं सक्काइएहिं । पुत्वदिसाए सामिणो चिया, दक्खिणदिसाए इक्खागुवंसीणं, पच्छिमदिसाए सेससाहूणं । तम्मि चियाठाणतिगे देवेहिं थूभतिगं कयं । भरहचकवट्टिणा य सामिसक्कारासन्नभूयले जोअणायामो तदद्धपिहलो तिगाउअसमसिओ सिंहनिसिज्जा नामधिज्जो पासाओ रयणोवलेहिं वदइरयणेण कारिओ । तस्स चत्तारि दुवाराणि फालिहमयाणि । पइदारं उमओ पासेसुं सोलस रयणचंदणकलसा । पइदारं सोलस रयणमया तोरणा । दारे दारे सोलस अट्ठमंगलाई । तेसु दुवारेसु चत्तारि 15 विसाला मुहमंडवा । तेसिं मुहमंडवाणं पुरओ चत्तारि पेक्खामंडवा । तेसिं पेक्खामंडवाणं मज्झमागेसु वइरामया अक्खवाडा । अक्खाडे अक्खाडे मज्झभागे रयणसिंहासणं । पत्तेअं पेक्खामंडवग्गे मणिपीढिआओ । तदुवरि रयणमया चेइअथूमा । तेसिं चेइअथूभाणं पुरओ पत्तेअं पइदिसं महइमहालिआ मणिपीढिआ । तदुवरि पत्ते चेइअपायया ।
सयधणुप्पमाणाओ चेइयथूभसंमुहीओ सदंगरयणनिम्मिआ उसभा वद्धमाणा चंदाणणा वारिसेणा नामिगाओ पलिअंकासणनिसण्णाओं मणोहराओं सासयजिणपडिमाओं नंदीसरदीवचेइअमज्झे व हुत्या । तेसिं च 20 चेइअथूभाणं पुरओ पत्ते चेइअपायवा । तेसिं चेइअपायवाणं पुरओ पत्तेअं मणिपीदिआओं; तासि च उपरि पत्तेयं इंदज्झओ । इंदज्झयाणं पुरओ पत्तेअं नंदापुक्खरिणी ति सोवाणा सतोरणा सच्छसीअलजला पुण्णा विचित्तकमलसालिणी मणोहरा "दहिमुहाधारपुक्खरिणीनिभा । सीहनिसिज्जामहाचेइअमज्झमागे महइमहालिआ मणिपीढिआ । तीए उवरि चित्तरयणमओ देवच्छंदओ । तदुवरि नाणावण्णंसुगमओ उल्लोओ । उल्लोअस्स अंतरे पासओ अ वइरामया अंकुसा । तेसु अंकुसेसु ओलंबिया कुंभमिजआमलगथूलमुत्ताहलमया हारा । हारपतेसु अ विमलाओं 25 मणिमालिआओं। *मणिमालिआणं पंतेसु वहरमालिआओं* । चेइअभित्तीसु विचित्तमणिमया गवक्खा डज्झमाणागरुधूमसमूहवमालिआ । तम्मि देवच्छंदे रयणमईओं उसभाइचउवीसजिणपडिमाओं निअनिअसंठाण-माण-वण्णधराओ कारियाओ भरहचकिणा । तत्थ सोलस पडिमाओ उसभ-अजिअ-संभव-अभिनंदण-सुमइ-सुपाससीअल-सिजंस-विमल अणंत-धम्म-संति-कुंथु-अर-नमि-महावीराणां सुवण्णमईओ । मुणिसुव्वय नेमीणं रायावट्टमईओ । चंदप्पह-सुविहीणं फलिहमईओ । मल्लि-पासनाहाणं वेरुलिअमईओ । 30 पउमप्पह-वासुपुजाणं पउमरायमईओ । तासिं च सवासिं पडिमाणं लोहिअक्खपडिसेगा, अंकरयणमया नहा । पडिसेगो नाम नहपज्जतेसु जावयरसु व लोहिअक्खमणिरससेगो जं दिज्जइ । नाही-केसंतभूमी-जीहा-ताल-सिरीवच्छ-चूचु
1P भागे। 2 P आदर्श एवैतत्पदम् । 3 Pa B उड्यज्झाडोवरि । 4'धण' नाति P5 BP पिक्खा। 1P उसभवद्धमाण-चंदाणण-वारिसेण नामिगाओ। 6P दिहि17 P पासाओ। * एतदन्तर्गतं वाक्यं नोपलभ्यते Pa भादशैं। एतदन्तर्गता पंक्ति: P आदर्श एव प्राप्यते।