Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
कुल्यपाकस्थऋषभदेवस्तुतिः । कप्पूरागुरुपरिमलुग्गारा दिसिचकं । संचरति हिंदुअरज्जे इव, दूसमसूसमाए इव, अणज्जरज्जे वि दूसमाए जिणसासणप्पभावणापरायणा सिच्छाए मुणिणो । किं च, लुढंति गुरूणं पायवीटे किंकरा इव पंचदंसणिणो सपरिवारा । पडिच्छंति पडिच्छगा इव गुरुवयणं । सेवंति अ निरंतरं दारदेसट्ठिआ गुरुदंससुगा इह-परलोअकज्जस्थिणो परतित्थियो । निवअन्मत्यणाओ गच्छंति निच्चं रायसभाए गुरुणो । मोआरिंति बंदिवग्गं । उप्पायति जिणुत्ताणुसारिजुत्तिजुत्तवयणेहिं निरंतरं रायमणे कोउहल्लं । महल्लचरिआ सुचारित्तिणो पवटुंति पए पए पभावणं । गंगोदयसच्छचित्ता धव-5 लिंति निअजसचंदिमाएहिं अंतरालाई । उज्जीविंति वयणामएहिं जीवलोगं । सदंसणिणो परदंसणिणो अ वहंति सिरट्टि आणं समग्गवावारेसु । वक्खाणिति अणन्नासाहारणभंगीए स-परसिद्धतं जुगप्पहाणा । एआरिसा पभावणापगरिसा, पयर्ड चेव परिभाविज्जमाणा, निच्चं पि वट्टमाणा कित्तिअमित्ता अप्पमईहिं कहेउं सक्का । केवलं जीवंतु वच्छरकोडीओ; पभावयतु सिरिजिणसासणं सुचिरं इमे सूरिवरा ।। सिरिजिणपहसूरीणं गुणलेसथुई पभावणंगं ति । परिसेसे परिकहिआ कन्नाणयवीरकप्पस्स ॥ १॥ 10
॥ इति कन्यानयश्रीमहावीरकल्पपरिशेषः ।।
॥ अं० १०८॥
५२. कुल्यपाकस्थऋषभदेवस्तुतिः । श्रीकुल्यपाक प्रासादाभरणं शरणं सताम् । माणिक्यदेवनामानमानमामि जिनर्षभम् ।। १ ।।
श्रीमाणिक्यदेवनमस्कारः। श्रीकुल्यपाकपुरलक्ष्मीशिरोऽवतंस-प्रासादमध्यमनिमेध्यमधिष्ठितस्य । माणिक्यदेव इति यः प्रथितः पृथिव्याम् , तस्यांहियुग्ममभिनौमि जिनर्षभस्य ॥ १॥ तीर्थेशिनां समुदयो मुदितेन्द्रचन्द्र-कोटीरकोटितटघृष्टपदासनानाम् । महुःखदारुणदुरुत्खनशाखिलेखा-पेषाय मत्तकरिणः करिणं दधातु ॥ २॥ हेतूपपत्तिसुनिरूपितवस्तुतत्त्वम् , स्याद्वादपद्धतिनिवेशितदुर्नयौघम् । ससिद्धवल्लिविपिनं भुवनैकपूजा-पात्रं जिनेन्द्रवचनं शरणं प्रपद्ये ॥ ३ ॥ आरुह्य खे चरति खेचरचक्रिणं या, नाभेयशासनरसालवनान्यपुष्टा । चक्रेश्वरी रुचिरचक्रविरोचिहस्ता, शस्ताय साऽस्तु नवविद्रुमकायकान्तिः ॥ ४ !!
॥ इति श्रीमाणिक्यदेवऋषभस्तुतयः ॥
-
-
--.-
....
..........
1 B सिरिहि। 2 Pa कुल्यपाद ।
वि.क. १३

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160