________________
विविधतीर्थकल्पे
वित्तीओ सुवण्णस्साबारस अद्धं च सयसहस्साई । तायइअं चिअ कोडी पीईदाणं तु चक्किस्स ॥ ३१॥ एअं चेव पमाणं नवरं रययं तु केसवा दिति । मंडलिआण सहस्सा पीईदाणं सयसहस्सा ॥ ३२॥ भत्तिविभवाणुरूवं अन्नेवि य दिति इब्भमाईआ । सोऊण जिणागमणं निउत्तमणिऑइएसुं वा ॥ ३३ ॥ रायावरायमचो तस्सासइ पवरजणवओ वावि । दुब्बलि खंडिअ बलि छडिअ तंदुलाणाढगं कलमा ॥ ३४ ॥ 5 भाइअमुणाणिआणं अखंडफुडिआण फलगसरिआणं ! कीरइ बली सुरावि अ तत्व छुभंति गंधाई ॥ ३५ ॥ बलिपविसण समकालं पुबद्दारेण ठाइ परिकहणा । तिगुणं पुरओं पाडण तस्सद्धं अवडिअं देवा ॥ ३६॥ अद्धद्धं अहिवइणो अवसेसं होइ पागयजणस्स ! सबामयप्पसमणी कुप्पइ नण्णो य छम्मासा ॥ ३७ ॥ राओवणीअसीहासणोचविट्ठो व पायपीटंमि । जिट्टो अन्नयरो या गणहारि करेइ बीआए ॥ ३८ ॥
इअ समवसरणरयणाकप्पो सुत्ताणुसारओ लिहिओ । लेसुद्देसेण इमो जिणपहसूरिहिं पढियवो ॥ ३९ ॥ 10
॥ इति समवसरणरचनाकल्पः॥
॥ ग्रं० ४३ । आदितः ३२०८ ॥ आदितः सर्वकल्पेषु ग्रन्थाग्रमिह जातवान् । अनुष्टुभामष्टयुता दशनप्रमिताः शताः ।। श्रीधर्मघोष सूरयोऽप्येवं समवसरणरचनास्तवमाहुः--"थुणिमो केवलिवत्थं०।" पं० २३, अ० १३ ॥
15
४७. कुडुंगेश्वरनाभेयदेवकल्पः। श्वेताम्बरेण चारणमुनिनाचार्येण वज्रसेनेन ।
शक्रावतारतीथे श्रीनाभेयः प्रतिष्ठितो जीयात् ॥ १ ॥ "कुटुंगेश्वरनाभेयदेवस्यानल्पतेजसः । कल्पं जल्पामि लेशेन दृष्ट्वा शासनपट्टिकाम् ॥ २॥
पूर्व 'लाटदेशमण्डनभृगुकच्छपुरालङ्कारे शकुनिकाविहारे स्थिताः श्रीवृद्धवादिसूरयो 'यो येन निर्जीयते तेन तस्य शिष्येण भाव्य'मिति प्रतिज्ञा विधाय बादकरणार्थ दक्षिणापथायातं कर्णाट भट्टदिवाकर 20 निर्जित्य व्रतं ग्राहयां चकिरे। सिद्धसेनदिवाकरेत्यभिधयाऽभ्यधुः । ततः कतिचिहिनैनिःशेषानप्यागमानध्यजीगपत् ।
अन्यदा तु सकलानप्यागमान् संस्कृतानहं करोमीति तेन वचनमिदमूचे । ततः पूज्या अपीदमभिदधिरे-किं संस्कृतं कर्तुं न जानन्ति श्रीमन्तस्तीर्थङ्करा गणधरा वा यदर्द्धमागधेनागमानकृषत । तदेवं जल्पतस्तव महत्प्रायश्चित्तमापन्नम् । किमेतत्तवाग्रतः कथ्यते । स्वयमेव जानन्नसि । ततो विमृश्याभिदधे-मो भगवन् ! आश्रितमौनो द्वादशवार्षिकं पाराञ्चितं
नाम प्रायश्चित्तं गुप्तमुखवस्त्रिकारजोहरणादिलिङ्गः प्रकटितावधूतरूपश्चरिष्यामीत्यावश्यकम् । उपयुक्त इति गुरुभिरभिहित25 माकर्ण्य देशान्तरामनगरादिषु पर्यटन द्वादशे वर्षे श्रीमदुजयिन्यां कुटुंगेश्वरदेवालये शेफालिकाकुसुमरंजिताम्बरालङ्कृतशरीरः समागत्यासांचक्रे । ततो देवं करमान्न नमस्यतीति लोकैर्जरप्यमानोऽपि नाजल्पत् । एवं च जनपरम्पस्या श्रुत्वा, सर्वत्रानृणीकृतविश्वविश्वंभराङ्कितनिजैकवत्सरः श्रीविक्रमादित्यदेवः समागत्य जरूपयांचकार-क्षीरलिलिक्षो मिक्षो" 1 किमिति त्वया देवो न नमस्यते" ? । ततस्त्विदमवादि वादिना-मया नमस्कृते देवे लिङ्गभेदो भक्ताम
प्रीतये भविष्यति । राज्ञोचे-भवति (तु?) क्रियतां नमस्कारः । तेनोक्तम्-श्रूयतां तर्हि । ततः पद्मासनेन भूत्या 30"द्वात्रिंशद-द्वात्रिंशिकाभिर्देवं स्तोतमपचक्रमे | तथा हि--
1C अटुं। 2 Pa°कुरिआण। 3 Pa°पवसण। Cप्पसवणी। 5B वीआ य। 6P कुडंगेश्वर । 7 Paललाट | 8C , B नास्ति 'च'। 10P नास्ति। 11C देवो न मस्यते; Paन नमस्ते । 12 PB नास्ति 'द्वात्रिंशद्' ।