________________
समवसरणरचनाकल्पः।
____15
४६. समवसरणरचनाकल्पः । नमिऊण जिणं वीरं कप्पं सिरिसमवसरणरयणाए । पुवायरिअकयाहिं गाहाहिं चेव जंपेमि ॥ १॥ वाऊ-मेहा कमसो जोअणभूसोहि'-सुरहिजलवुट्टी । मणिरयणभूमिरयणं कुणंति पुण कुसुमवुट्ठि वणा ॥ २ ॥ पायारतिअं कमसो कुणंति वररुप्पकणयरयणमयं । कंचणवसुमणिकविसीससोहिअं भवण-जोइ-वणा ॥ ३ ॥ गाउअमेगं छस्सयणुहपरिच्छिन्नमंतरं तेसिं । अटुंगुलीकरयणी तित्तीसं घणुहबाहलं ॥ ४ ॥ पंचसयधणुञ्चत्तं चउदारविराइआण वप्पाणं । सप्पमाणमेयं निअनिअहत्थेण य जिणाणं ।। ५॥ सोवाणदससहस्सा भूमीओ गंतु पढमपायारो । पण्णासधणुहपयरो पुणो वि सोवाणपणसहसा ॥ ६ ॥ तत्थ विअ बीअवप्पो पुव्वुत्तविही तयंतरे नेया । तत्तो तईओ एवं वीससहस्सा य सोयाणा ॥ ७ ॥ दस पंच पंच सहसा सधे हथुच्च-हत्यवित्थिन्ना । बाहिर-मज्झ-भितरवप्पाण कमेण सोवाणं ॥ ८ ॥ सम्मज्झे मणिवीदं भूमीओ सवदुन्निकोसुच्चं । दोधणुसयवित्थिण्णं चउदारं जिणधणुसमुच्चं ॥ ९ ॥
10 सिंहासणाई चउरो मणिपडिछन्नाई तेसु चउरूवो । पुबमुहो' ठाइ सयं छत्तत्तयभूसिओ भयवं ॥१०॥ समहिअजोअणपिहुलो तहा असोगो दुसोलसवणुचो । पडिवित्तयपमुहं किचं तु कुणंति वंतरिआ ॥ ११ ॥ परिसाअग्गे आइसु मुणिवर-वेमाणिणीओं समणीओं। मवण-वण-जोइदेवी देवा वेमाणिअ-नरित्थी ॥ १२ ॥ जोअणसहस्सदंडो धम्मज्झओ कुडहिकेउसंकिन्नो । दो जक्स चामरधरा जिणपुरओं धम्मचक्कं च ॥ १३ ॥ ऊसिअधय-मणितोरण-अडमंगल-पुण्णकलस-दामाई । पंचालिअ-छत्ताइं पइदार धूवघडिआओं ॥ १४ ॥ हेम-सिअ-रत्त-सामलवण्णा सरवण य जोइ-भवणवई । पइदारं वसु वप्पे पुधाइसु ठंति पडिहारा || १५ ।। जयविजयादिअ-अवराजिअगोरा रत्तकणयनीलाभा । देवी पुबकमेणं सकच्छरा ठंति कणयमए ॥ १६ ॥ जडमउडमंडिआ तह तुंबर-खटुंग-पुरिससिरिमाली । बहिवप्पदार दोसु वि पासेसुं ठंति पइवप्पं ।। १७ ॥ बहियप्पे जाणाई बीए सत्तू वि मित्तभावगया । तिरिआ मणिमयछंदै' इंसु पुण रयणवप्पबहिं ॥ १८ ॥ बहिवप्पदारमज्झे दो दो वावीओं हुंति वट्टम्मि । चउरंससमोसरणे इग इग वावी उ कोणेसुं ॥ १९ ॥ __20 उक्किट्टि सीह्नायं कलयलसद्देण सबओ सबं । तित्थयरपायमूले करिंति देवा निवयमाणा ॥२०॥ चेइदुम-पीढछंदग-आसण-छत्तं च चामराओ अ । जं चण्णं करणिज्ज करंति तं वाणमंतरिआ ॥ २१ ॥ साहारणओसरणे एवं जस्थिड्डिमंतु ओसरइ । इक्कु चिअ तं सर्व करेइ भयणाउ इअरेसिं ॥ २२ ॥ 1"सूरुदयपच्छिमाए ओगाहंतीइ पुवओ एइ । दोहिं पउमेहिं पाया मग्गेण य हुंति सत्तन्ने ॥ २३ ॥ पादाहिणपुधमुहो तिदिसिं पडिरूवगाउ देवकया । जिट्ठगणी अन्नो वा दाहिणपुषे अ दूरमि ॥ २४ ॥ 25 जे ते देवेहिं कया तिदिसि पडिरूवगा जिणवरस्स । तेसि पि तप्पभावा तयागुरूवं हवइ रूपं" ॥ २५ ॥ इतं महहि पणिवयंति ठिअमवि "वयंति पणमंता । न वि जंतणा न विकहा न परुप्परमच्छरो न भयं ॥ २६ ॥ तित्थपणाम काउं कहेइ साहारणेण सद्देण । सबेसि सन्नीणं जोअणनीहारिणा भयवं ॥ २७ ॥ जत्थ अपुरोसरणं अदिट्ठपुर च जेण समणेणं । बारसहिं जोअणेहिं सो एइ अणागमो लहुआ ॥ २८॥ साहारणासवंते तदुवओगो अगाहगगिराए । नय निविजई सोआ किढिवाणिअ-दासिआहरणा ॥ २९॥ 30 सबाउअंपि सोआ "झविज्ज जइ हु सययं जिणो कहइ । सीउल-खुप्पिवासापरिस्समभए अविगणतो ।। ३० ॥
1C सोहिया। 2 Pb °सोहियं च वणजोई। 3 B पुग्धमुहे। 4 C पन्चाइसु; Pb पुवाइंसु वाइसु15 B सत्थकरा। 60ठवंति। 7 Pbe छंदे ईसे। 8Cउकिट्ठ। 9 PaC जत्धिष्टि; Pb जत्थति। 10 Pa सूरदय' रिदय । 11 Pa रूवं । 12 Pa. धयंति; Cयंति। 13 Pa पुव्वंत; C पुव्वं व । 14 Pb सरणेणं । 15 C सर्वतो। 16 B नयरिदिज्बई। 17C सोआमज्झविजजह ।