________________
कुडुंगेश्वरनाभेयदेवकल्पः। खयंभुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् । अव्यक्तमन्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् ॥ १॥
इत्यादि प्रथम एवं श्लोके प्रासादस्थितात् शिखिशिखाग्रादिव लिङ्गाद्भूमवर्तिरुदस्थात् । ततो जनैर्वचनमिदमूचे--अष्टविद्येशाधीशः कालामिरुद्रोऽयं भगवांस्तृतीयनेत्रानलेन भिक्षु भस्मसात्करिष्यति । ततस्तडित्तेज इव सतडत्कारं प्रथमं ज्योतिर्निर्गत्याप्रतिचक्राताड्यमानमिथ्यादृष्टिदैवतमामूलाल्लिङ्गं द्विधा भित्वा प्रादुरास पद्मासनासीनः स्वयंभूर्भगवानाभिसूनुः । तदनया दर्शनप्रभावनया तीर्णः पाराञ्चिताम्भोनिधिरिति विमुच्य रक्ताम्बराणि, प्रकटीकृत्य मुखवत्रिका-5 रजोहरणादिलिङ्गानि, महाराजं धर्मलाभाक्षरैराशीर्वादयांचक्रे वादीन्द्रः । ततो विनयपुरस्सरम्
सूरये सिद्धसेनाय दूरादुच्छ्रितपाणये । धर्मलाभ इति प्रोक्ते ददौ कोटिं नराधिपः ॥ १॥ ततः प्रभून् क्षमयित्वा नृपतिः स्तुतिमकार्षीत् । यथा
उद्यूढपाराञ्चितसिद्धसेनदिवाकराचार्यकृतप्रतिष्ठः ।
श्रीमान् कुडुंगेश्वरनाभिसूनुर्देवः शिवायास्तु जिनेश्वरो वः ॥ १॥ 10 ततो भगवतो भट्टश्रीदिवाकरसूरैर्देशनया संजीविनीचारिचरकन्यायेन खाभाविकभद्रकतया विशेषतः सम्यक्त्वमूलां देशविरतिं प्रत्यपादि श्रीविक्रमादित्यः । ततश्च गोहदमण्डले च सांबद्रा' प्रभृतिग्रामाणामेकनवति, चित्रकूटमण्डले वसाडप्रभृतिप्रामाणां चितुरशीति, तथा धुटारसीप्रभृतिप्रामाणां चतुर्विशतिं, मोहडचासकमण्डले ईसरोडाप्रभृतिप्रामाणां षट्पञ्चाशतं श्रीकुटुंगेश्वरऋषभदेवाय शासनेन खनिःश्रेयसार्थमदात् । ततः शासनपट्टिका 'श्रीमदुज्जयिन्यां, संवत् १, चैत्रसुदि १, गुरौ, “भाटदेशीयमहाक्षपटलिकपरमार्हतश्वेताम्बरोपासकब्राह्मण-15 गौतमसुतकात्यायनेन राजाऽलेखयत् ।' ततः श्रीकुडुंगेश्वरऋषभदेवप्रकटीभवनदिनात् प्रभृति सर्वात्मना मिथ्यात्वोच्छेदेन सर्वानपि जटाधरादीन् दर्शनिनः श्वेताम्बरान् कारयित्वा परिमुक्तमिथ्याष्टिदेवगुरुः सकलामप्यवनी जैनमुद्राकितां चकार । ततः परितुष्टैः श्रीसिद्धसेनसूरिरभिदधे वसुधाधवः ।। पुण्णे वाससहस्से सयंमि अहिअंमि नवनवइकलिए । होही कुमरनरिंदो तुह विक्कमराय ! सारिच्छो ॥१॥ इत्थं ख्यातिं सर्वजगत्पूज्यतां चोपगतः श्रीकुडुंगेश्वरयुगादिदेव इति । कुडुंगेश्वरदेवस्य कल्पमेतं यथाश्रुतम् । रुचिरं रचयां चक्रुः श्रीजिनप्रभसूरयः ॥ १ ॥
॥ इति कुडुंगेश्वरयुगादिदेवकल्पः ॥
॥ ग्रं० ५५, अ० १८ ॥
20
__1C नास्ति 'एव'12 BP संजीवनी । 3 B साबद्रा; P सावदा। 1 एतदन्तर्गता पंक्तिः नास्ति P आदर्श । 4Cघंटारसी। 5 BC भाद।
वि.क. १२