Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 108
________________ ७६ विविधतीर्थकरपे : १४. छउमत्यपरिआओ-इंदभूइस्स तीसं वासाई, अग्गिभूइस्स दुवालस, वाउभूइस्स दस, विअत्तस्स दुवालस, सुहम्मस्स बायालीसं, मंडिअ-मोरिअपुत्ताणं पचेअं चउद्दस, अकंपिअस्स नव, अयलभाउणो दुवालस, मेअजस्स दस, पभासस्स अट्ठति। १५. केवलि विहारेणं-इंदभूई दुवालसवासाई विहरिओ । अग्गिभूई सोलस, वाउभूई विअत्तो अ पत्तेयं अट्ठा5 रस, अज्जसुहम्मस्स अट्ठ, मंडिअ-मोरिअपुत्ताणं पत्तेअं सोलस, अकंपिअस्स एगवीसं, अयलभाउणो चउड्स, मेअजस्स पभासस्स य पत्तेयं सोलस ति।। १७. इकारसह वि बजरिसहनारायं संघयणं, समचउरंसं संठाणं, कणगप्पहो देहवण्णो । स्वसंपया पुण तेसिं एवं तित्थयराणं 'सबसुरा जइ रुवं अंगुट्ठपमाणयं विउविज्जा । जिणपायंगुटुं पइ न सोहए तं जहिंगालो ।' 10 ति वयणाओ अप्पडिरूवं ख्वं । तओ किंचूणं गणहराणं । तत्तो वि हीणं आहारगसरीरस्स । तत्तो वि अणुत्तर सुराणं । तत्तो जहक्कम नवमगेविजगपज्जवसाणदेवाणं हीणयरं । तत्तो वि कमेण अचुआइसोहम्मंतदेवाणं हीणयरं । तत्तो वि भवणवईणं, तत्तो वि जोइसिआणं, तत्तो वि वंतरदेवाणं, तत्तो वि चक्कवट्टीणं हीणयरं । तत्तो वि अद्धचक्कबट्टीणं, तत्तो वि बलदेवाणं हीणयरं । ततो वि सेसजणाणं छट्ठाणवडिअं । एवं विसिटुं रूवं गणहराणं । सुरं पुण-अगारवासे चउद्दसविज्जाठाणाई; सामण्णे पुण दुवालसंग गणिपिडगं सबेसि । जओ सवे वि दुवा15 लसंगप्पणेआरो। १७. लद्धीओ पुण-सवेसिं गणहराणं सबाओ वि हवंति । तं जहा-बुद्धिलद्धी अट्ठारसविहां केवलनाणं, ओहिनाणं, मणपज्जवनाणं, बीअबुद्धी, कुट्टबुद्धी, पयाणुसारितं, संमिन्नसोइत्तं, दूरासायण सामत्थं, दूरफरिसणसामत्थं, दूरदरिसणसामत्थं, दूरग्घाणसामत्थं, दूरसवणसामत्थं, दसपुवित्तं, चउदसपुबित्तं, अटुंगमहानिमित्तकोसलं, पण्णासवगणतं, पत्तेअबुद्धत्तं, वाइत्वं च । । 20 किरियाविसया लद्धी दुविहा–चारणत्तं, आगासगामित्वं च । वेउधिअलद्धी अणेगविहा-अणिमा, महिमा, लघिमा, गरिमा, पत्ती, पकामित्तं, ईसित्तं, वसितं, अप्पडिघाओ, अंतद्धाणं, कामरूवित्तमिच्चाइ। तवाइसयलद्धी सचविहा-उग्गतवत्तं, दित्ततबत्त, महातवत्तं, घोरतवत्त, घोरपरक्कमत्तं, घोरबंभयारितं, अघोरगुणबंभयारितं च । 25 बललद्धी तिविहा-मणोबलित्त, वयणबलित्तं, कायवलितं । ओसहिलद्धी अट्ठविहा-आमोसहिलद्धी, खेलोसहिलद्धी, जल्लोसहिलद्धी, मलोसहिलद्धी, विप्पोसहिलद्धी, सब्बोसहिलद्धी, आसगअविसत्तं, दिट्ठिअविसत्तं । रसलद्धी छबिहा–चयणविसत्तं, दिद्विविसत्तं, खीरासवित्तं, महुआसवित्तं, रुप्पिरासवित्तं, अमिआसवित्तं । खित्तलद्धी दुविहा पण्णत्ता-अवस्वीणमहाणसत्तं, अक्खीणमहालयत्तं च ।। 30 -एयाहिं लद्धीहिं संपन्ना सवे वि। १८. सबाउअं-इंदभूइस्स बाणउई संवच्छराई । अग्गिभूइस्स चउहत्तरी, वाउभूइस्स सत्तरी, विअत्तस्स असीई, अजसुहम्मस्स सयं, मंडिअस्स तेआसीई, मोरिअपुत्तस्स पंचनउई, अकंपियस्स अट्टहत्तरी, अयलभाउणो बाहत्तरी', मेअजस्स बासट्ठी, पहासस्स चालीसं ति । 1 Pa रूपं रूपं। 2D विजा। 3 PaC सामण1 4 Pa बाहुत्तरी ।

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160