Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 106
________________ ७४ विविधतीर्थकल्पे कर्माणि निर्ममे । दारकश्च समित्पत्रपुष्पफलाद्याजहार । राज्ञि चिन्ताचान्तचेतसि कुलपतिः कनकं मार्गयितुमगात् । दत्तं तस्मै राज्ञा काञ्चनसहस्रष्टुम् । कुलपतौ स्तोकमिति कुप्यत्यङ्गारकोऽवोचद् भोः ! किमर्थं पत्नीमपत्यं च व्यक्रीणीथाः । अत्रत्यं चन्द्रशेखरं नरेश्वरं किं न याचसे वसुलक्षम् । राज्ञोक्तम् - अस्मत्कुले नेदं सिध्यति । डोम्बस्यापि वेश्मनि कर्मकरत्वमुररीकृत्य दास्यामि तव काञ्चनलक्ष मिति । ततः कर्म कर्तुं प्रवृत्तश्चण्डालेन श्मशानरक्षणे नियुक्तः । 5 ततः परं ताभ्याममराभ्याभकारि मारिः पुर्याम् । यथा भूपादेशानीतमान्त्रिकेण राक्षसीप्रवादमारोप्य सुतारा मण्डलमानीय रासभमारोपिता, यथा शुकः पावके दत्तझम्पोऽपि न दग्धः, यथा पितृवने वटोत्कलम्बितं नरं तटे च रुदन्तीं सुदतीं विलोक्य नराद्विधाघरापहारवृत्तमाकर्ण्य तमुन्मोच्य तत्स्थाने हरिश्चन्द्रः खं नियुज्य होमकुण्डे ' खमांसखण्डानि आर्पयत्, यथा ‘कुण्डमध्यान्मुखं निर्गतं शृगालश्वारटत्, तापसेन यथा व्रणरोहणमवनीपतेरकारि, यथा च पुष्पाणि गृह्णन् रोहिताश्वो निःशुकं' दन्दशूकेन दष्ट: ' संस्कारयितुमानीताच्च तस्मात्कण्टिकमयाचिष्ट नृपतिः, यथा च सत्त्वपरीक्षानि10 र्वहणप्रमुदितप्रकटितनिजरूपत्रिदशकृतपुष्पवृष्टिजयजयध्वनिः सर्वजनैः प्रशंसितः सात्त्विकशिरोमणिरिति, यथा च बहिर्मुखमुखाद्वराहादि पुष्पवृष्टिपर्यन्तं दिव्यमायाविलसितमवबुध्य यावच्चेतसि चमत्कृतस्तावत्स्वं स्वपुर्यां सदसि सिंहासनस्थं सपरिवारमपश्यत् । तदेतद्देवी कुमार विक्रयादि दिव्यपुष्पवर्षावसानं श्रीहरिश्चन्द्रस्य चरित्रं सत्त्वपरीक्षा निकषोऽस्यामेव पुर्यामजनि जनजनितविस्मयम् । यच्च काशीमाहात्म्ये प्रथमगुणस्थानीयैरभिधीयते - यद् वाराणस्यां कलियुगप्रवेशो नास्ति । तथाऽत्र प्राप्तनिघनाः 15 कीटपतङ्गभ्रमरादयः कृतानेकचतुर्विधहत्यादिपाप्मानोऽपि मनुष्यादयो वा शिवसायुज्यमिति प्रतीत्यादियुक्तिरिक्तं तदस्माभिः श्रद्धातुमपि दुःशकं किं पुनः कल्पे जल्पितुमित्युपेक्षणीयमेवैतत् । धातुवाद-रसबाद-खन्यवाद मन्त्रविद्याविदुराः शब्दानुशासन- तर्क- नाटका -ऽलङ्कार- ज्योतिष- चूडामणि- निमित्तशास्त्रसाहित्यादिविद्यानिपुणाश्व पुरुषा अस्यां परिव्राजकेषु जटाधरेषु योगिषु ब्राह्मणादिचातुर्वण्यें च नैके रसिकमनांसि प्रीणयन्ति । चतुर्दिगन्तदेशान्तरवास्तव्याश्चास्यां जना दृश्यन्ते सकलकलापरिकलनकौतूहलिनः । 20 वाराणसी चेयं सम्प्रति चतुर्धा विभक्ता दृश्यते । तद् यथा - देववाराणसी, यत्र विश्वनाथा - सादः । तन्मध्ये चाश्मनं जैनचतुर्विंशतियहं पूजारूढमद्यापि विद्यते । द्वितीया राजधानी वाराणसी यत्राद्यत्वे यवनाः । तृतीया मदनवाराणसी; चतुर्थी विजयवाराणसीति । लौकिकानि च तीर्थानि अस्यां क इव परिसंख्यातुमीश्वरः । अन्तर्वणं दन्तस्वातं" तडागं निकषा श्रीपार्श्वनाथस्य चैत्यमनेकप्रतिमाविभूषितमास्ते । अस्याममलपरिमलभरा25 कृष्टभ्रमरकुलसङ्कुलानि सरसीषु नानाजातीयानि कमलानि । अस्यां च प्रतिपदमकुतोभयाः सञ्चरिष्णवो निचाय्यन्ते शाखामृगा मृगधूर्ताश्च । अस्याः क्रोशत्रितये धर्मेक्षानामसंनिवेशो यत्र बोधिसत्त्वस्योच्चैस्तरशिखर चुम्बितगगनमायतनम् । अस्याश्च सार्धयोजनद्वयात्परतश्चन्द्रावती नाम नगरी, यस्यां श्रीचन्द्रप्रभोगर्भावतारादिकल्याणिकचतुष्टयमखिलभुवनजनतुष्टिकरमजनिष्ट ! गङ्गोदकेन च जिनद्वयजन्मना च प्राकाशि काशिनगरी न गरीयसी कैः । तस्या इति व्यधित कल्पमनल्पभूतेः श्रीमान् जिनप्रभ इति प्रथितो मुनीन्द्रः ॥ १ ॥ ॥ इति श्रीवाराणसीनगरीकल्पः ॥ ॥ मं० ११३, अ० २३ ॥ 30 दृष्टः । B होमखण्डैः । 4 BD कुण्डमुखा । 3 P निःशुक 16 BP 9 B P इद्द | 10 P दण्डख्यातं 1 P& 'लक्ष' नास्ति 1 2 ' प्रवृत्तः' नास्ति Pa। 3 7 P 'यथा' नास्ति । 8 B'यद्' नास्ति ।

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160