Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
हिंपुरीतीर्थकल्पः।
८३ अन्यदा वङ्कचूल उज्जयिन्या खात्रपातनाय चौर्यवृत्त्या कस्यापि श्रेष्ठिनः सद्मनि गतः । कोलाहलं श्रुत्वा 'वलितः । ततो देवदत्ताया गणिकाया गाणिक्यमाणिक्यभूताया गृहं प्राविशन् । दृष्टा सा कुष्ठिना सह प्रसुप्ता । ततो निःसृत्य गतः पुरः श्रेष्ठिनो वेश्म । तत्रैकविशोपको लेख्यके त्रुट्यतीति परुषवाग्भिनिर्भर्त्य निःसारितो गेहात् पुत्रः श्रष्ठिना । विरराम च यामिनी । यावद्राजकुलं यामीत्यचिन्तयत् , तायदुज्जगाम धामनिधिः । पल्लीशश्च निःसृत्य नगरागोधां गृहीत्वा तरुतले दिनं नीत्वा पुना रात्रावागात् । राजभाण्डागाराबहिर्गोधापुच्छे विलाय प्राविशत्कोशम् । दृष्टो 5 राजाग्रमहिप्या रुष्टया, पृष्टश्च कस्त्वमिति । तेनोचे चौर इति । तयोक्तम्-मा भैपीः, मया सह सङ्गमं कुरु । सोऽवादीत्का त्वम् ? । साऽप्यूचेऽयमहिष्यमिति । चौरोऽवादीद्ययेवं तर्हि ममाम्बा भवसि, अतो यामीति निश्चिते तया खाङ्गं नखैर्विदार्य पूरकृतिपूर्वमाहूता आरक्षकाः । गृहीतस्तैः । राज्ञा चानुनयार्थमागतेन तदृष्टम् । राज्ञोक्ताः खपौ(पु)रुषाःमैनं गाढं कर्वीध्वमिति । तै रक्षितः । प्रातः पृष्टः क्षितिभृता । तेनाप्युक्तम्-देव! चौर्यायाहं प्रविष्टः । पश्चादेवभा ण्डागारे देव्या दृष्टोऽस्मि । यायदन्यन्न कथयति तावतुष्टो विदितवेद्यो नरेन्द्रः स्वीकृतः पुत्रतया, स्थापितश्च सामन्त-10 पदे । देवी च विडम्ब्यमाना रक्षिता वाचलेन । अहो! नियमानां शुभफलमित्यनवरतमयमध्यासीत । प्रेषितश्चान्यदा राज्ञा कामरूपभूपसाधनार्थम् । गतो युद्धे । घातर्जर्जरितो विजित्य तमागमत् खस्थानम् । व्याहृता च राज्ञा वैद्याः । यावद्र्ढोऽपि घातन्त्रणो विकसति । तैरुक्तम्-देव ! काकमांसेन शोभनो भवत्ययम् । तस्य च जिनदासश्रावकेण साई प्रागेव मध्यमासीत् । ततस्तदानयनाय प्रेषितः पुरुषः पुरुषाधिपतिना, येन तद्वाक्याकाकमांसं भक्षयतीति । तदाहूतश्च जिनदासो ऽवन्तीमागच्छन्नुभे दिव्ये सुदत्यौ रुदत्यावद्राक्षीत् । तेन पृष्टे-किं रुदिथः । ताभ्या-15 मुक्तम्-अस्माकं भर्ता सौधर्माच्युतः । अतो राजपुत्रं वङ्कचूलं प्रार्थयावहे । परं त्वयि गते स मांसं भक्षयिता ततो गन्ता दुर्गतिं तेन रुदिवः । तेनोक्तम्-तथा करिष्ये यथा तन्न भक्षयिता । गतश्च तत्र । राजोपरोधाद्वङ्काचूलमवोचत्गृहाण बलिभुपिशितम् । पटूभूतः सन् प्रायश्चित्तं चरेः । वङ्कचूलोऽवोचत्-जानासि त्वं यदाचर्याप्यकार्य प्रायश्चित्तं ग्राह्यम् , ततः प्रागेव तदनाचरणं श्रेय इति । 'प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ।' इति वाक्यान्निषिद्धो नृपतिः । विशेषप्रतिपन्ननिवहश्वाऽच्युतकल्पमगमत् । वलमानेन जिनदासेन ते देव्यौ तथैव रुदत्यौ दृष्ट्वा प्रोक्तम्-20 किमिति रुदिथः । न तावत्स मांसं ग्राहितः। ताभ्यामभिदधे-स ह्यधिकाराधनावशादच्युतं प्राप्तस्ततो नाऽभवदस्मद्भतेति । एवं जिनधर्मप्रभावं सुचिरं परिभाब्य जिनदासः खावासमाससादेति । एवं चास्य निर्मापयिता वङ्कचूल एवाजनि जनितजगदानन्दः ।। डिंपुरीतीर्थरत्नस्य कल्पमेतं यथाश्रुतम् । किश्चिद्विरचयां चक्रुः श्रीजिनप्रभसूरयः ॥ १ ॥
॥ इति श्रीचेल्लणपार्श्वनाथस्य कल्पः॥
॥ अं० ११६, अ० २६ ॥
1B चलितः। 2D 'स' नास्ति ।

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160