Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 116
________________ ८४ विविधतीर्थकल्पे ४४. दिपुरीस्तवः। उत्तुङ्गैर्विविधैर्नगैरुपलसच्छायैरभिभाजिता, श्रीवीरप्रभुपार्श्व-सुव्रत-युगादीशादिबिम्वैर्युता । पल्ली भूतलविश्रुता नियमिनः श्रीवङ्कचूलस्य या, सा भूत्या चिरमद्भुतां कलयतु प्रौढिं पुरी डिंपुरी ॥ १ ॥ व्योमचुम्बिशिखरं मनोहरं रन्तिदेव'तटिनीतटस्थितम् । अन चैत्यमवलोक्य यात्रिकाः शैत्यमाशु ददति खचक्षुषोः ॥ २ ॥ मूलनायक इहान्त्यजिनेन्द्रश्चारुलेपघटितोद्भटमूर्तिः ।। दक्षिणे जयति चेल्लणपाश्चों भात्युदक् तदपरः फणिकेतुः ॥ ३ ॥ एकत आदिजिनो जिनो ऽतोऽन्यत्र पुनर्मुनिसुव्रतनाथः । एवमनेकजिनेश्वरमार्तिः स्फूर्तिमदनचकास्ति जिनौकः ॥ ४॥ अनाम्बिका द्वारसमीपवर्तिनी श्रीक्षेत्रपालो भुजषट्कभास्वरः । सर्वज्ञपादाम्बुजसेवना ऽलिनौ संघस्य विनौषमपोहतः क्षणात् ॥ ५ ॥ यात्रोत्सवानिह शितौ 'महसो दशम्यामालोक्य लोकसमवाय विधीयमानान् । संभावयन्ति भविकाः कलिकालगेहे प्राधूर्णकं कृतयुगं ध्रुवमभ्युपेतम् ॥ ६ ॥ अमरमहितमेतत् तीर्थमाराध्य भत्त्या, फलितसकलकामाः सर्वभीतीर्जयन्ति । बहलपरिमलाढ्यं चन्दनं प्राप्य यद्वा क इव सहतु तापव्यापमालिङ्गिताङ्गम् ।। ७ !! वन्द्या नन्द्यादधहतिढा दिपुरीतीर्थरलम् , यामध्यास्ते सुरतरुरिव प्रार्थितार्थप्रदायी। पद्मावत्या भुजगपतिना चाविमुक्तांहिपार्श्वः, कायोत्सर्गस्थित वपुरयं चेल्लणः पार्श्वनाथः ॥८॥ शशधरहृषीकाक्षिक्षोणीमिते (१२५१) शकवत्सरे, गृहमणिमहे संघान्वीता उपेत्य पुरीमिमाम् । मुदितमनसस्तीर्थस्यास्य प्रभावमहोदधेरिति विरचयां चक्रुः स्तोत्रं जिनप्रभसूरयः ॥ ९ ॥ ॥ इति ढिपुरीस्तोत्रम् ॥ ॥ ग्रं०१६॥ 4Cजनीकः ।। +Pa Cतिपुरीस्तवस्त्रयम्। 1B रन्तिदेवकीर्तितटिनी 1 2 Pa. नान्यात्र। 3 Pa एक'। pa'केशना1 6Cयात्रोत्सवानिहि। 7 BPa सहसो। 8P समवायि°19Pa स्थिति।

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160