________________
८४
विविधतीर्थकल्पे
४४. दिपुरीस्तवः। उत्तुङ्गैर्विविधैर्नगैरुपलसच्छायैरभिभाजिता, श्रीवीरप्रभुपार्श्व-सुव्रत-युगादीशादिबिम्वैर्युता । पल्ली भूतलविश्रुता नियमिनः श्रीवङ्कचूलस्य या,
सा भूत्या चिरमद्भुतां कलयतु प्रौढिं पुरी डिंपुरी ॥ १ ॥ व्योमचुम्बिशिखरं मनोहरं रन्तिदेव'तटिनीतटस्थितम् । अन चैत्यमवलोक्य यात्रिकाः शैत्यमाशु ददति खचक्षुषोः ॥ २ ॥ मूलनायक इहान्त्यजिनेन्द्रश्चारुलेपघटितोद्भटमूर्तिः ।। दक्षिणे जयति चेल्लणपाश्चों भात्युदक् तदपरः फणिकेतुः ॥ ३ ॥ एकत आदिजिनो जिनो ऽतोऽन्यत्र पुनर्मुनिसुव्रतनाथः । एवमनेकजिनेश्वरमार्तिः स्फूर्तिमदनचकास्ति जिनौकः ॥ ४॥ अनाम्बिका द्वारसमीपवर्तिनी श्रीक्षेत्रपालो भुजषट्कभास्वरः । सर्वज्ञपादाम्बुजसेवना ऽलिनौ संघस्य विनौषमपोहतः क्षणात् ॥ ५ ॥ यात्रोत्सवानिह शितौ 'महसो दशम्यामालोक्य लोकसमवाय विधीयमानान् । संभावयन्ति भविकाः कलिकालगेहे प्राधूर्णकं कृतयुगं ध्रुवमभ्युपेतम् ॥ ६ ॥ अमरमहितमेतत् तीर्थमाराध्य भत्त्या, फलितसकलकामाः सर्वभीतीर्जयन्ति । बहलपरिमलाढ्यं चन्दनं प्राप्य यद्वा क इव सहतु तापव्यापमालिङ्गिताङ्गम् ।। ७ !!
वन्द्या नन्द्यादधहतिढा दिपुरीतीर्थरलम् , यामध्यास्ते सुरतरुरिव प्रार्थितार्थप्रदायी। पद्मावत्या भुजगपतिना चाविमुक्तांहिपार्श्वः, कायोत्सर्गस्थित वपुरयं चेल्लणः पार्श्वनाथः ॥८॥ शशधरहृषीकाक्षिक्षोणीमिते (१२५१) शकवत्सरे, गृहमणिमहे संघान्वीता उपेत्य पुरीमिमाम् । मुदितमनसस्तीर्थस्यास्य प्रभावमहोदधेरिति विरचयां चक्रुः स्तोत्रं जिनप्रभसूरयः ॥ ९ ॥
॥ इति ढिपुरीस्तोत्रम् ॥
॥ ग्रं०१६॥
4Cजनीकः ।।
+Pa Cतिपुरीस्तवस्त्रयम्। 1B रन्तिदेवकीर्तितटिनी 1 2 Pa. नान्यात्र। 3 Pa एक'। pa'केशना1 6Cयात्रोत्सवानिहि। 7 BPa सहसो। 8P समवायि°19Pa स्थिति।