________________
15
चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पः । ४५. चतुरशीतिमहातीर्थनामसङ्ग्रहकल्पः । पर्युपास्य परमेष्ठिपञ्चकं कीर्तयामि कृतपापनिग्रहम् ।
तन्त्रवेदि विदितं चतुर्युताशीतितीर्थजिननामसंग्रहम् ॥ १ ॥ तथा हि-श्रीशत्रुञ्जये भुवनदीपः श्रीवैरस्वामिप्रतिष्ठितः श्रीआदिनाथः । तथा, श्रीमूलनायकः पाण्डवस्थापितो नन्दिवर्धनयुगादिनाथः । श्रीशान्तिप्रतिष्ठितः पुण्डरीकः श्रीकलशः, द्वितीयस्तु' श्रीवैर-5 स्वामिप्रतिष्ठितः पूर्णकलशः । सुधाकुण्डजीवितस्वामी श्रीशान्तिनाथः । मरुदेवास्वामिनी प्रथमसिद्धः ।
श्रीउज्जयन्ते पुण्यकलश-मदनमूर्तिः श्रीनेमिनाथः । काञ्चनपलानके अमृतनिधिः श्रीअरिष्टनेमिः । पापामठे अतीतचतुर्विंशतिमध्यात् अष्टौ पुण्यनिधयः श्रीनेमीश्वरादयः ।
१. काशहदें त्रिभुवनमङ्गलकलशः श्रीआदिनाथः ! पारकरदेशे श्रीआदिनाथः । अयोध्यायां श्रीऋषभदेवः । कोल्लापुरे वज्रमृत्तिकामयः श्रीभरतेश्वरपूजितो भुवनतिलकः श्रीआदिनाथः । सोपारके जीवन्त खा- 10 मिश्रीऋषभदेवप्रतिमा। नगरमहास्थाने श्रीभरतेश्वरकारितः श्रीयुगादिदेवः । दक्षिणापथे गोमटदेवः श्रीवाहुबलिः । उत्तरापथे कलिङ्गदेशे गोमटः श्रीऋषभः । खङ्गारगढे श्रीउग्रसेनपूजितो मेदिनीमुकुटः श्रीआदिनाथः । महानगर्या उद्दण्डविहारे श्रीआदिनाथः । पुरिमताले श्रीआदिनाथः । तक्षशिलायां बाहुबलिविनिर्मितं धर्मचक्रम् । मोक्षतीर्थे श्रीआदिनाथपादुका । 'कोल्लपाकपत्तने माणिक्यदेवः श्रीऋषभो मन्दोदरीदेवतावसरः । गङ्गा-यमुनयोर्वेणीसंगमे श्रीआदिकरमण्डलम् ।
२. श्रीअयोध्यायां श्रीअजितखामी । चंदेयाँ अजितः । तारणे विश्वकोटिशिलायां श्रीअजितः । अंगदिकायां श्रीअजित-शांतिदेवताद्वयं श्रीब्रह्मेन्द्रदेवतावसरः ।
३. श्रावस्त्यां श्रीसंभवदेवो जाङ्गुलीविद्याधिपतिः । ४. सेगमतीग्रामे श्रीअभिनन्दनदेवः । नर्मदा तत्पादेभ्यो निर्गता । ५. क्रौंचद्वीपे सिंहलद्वीपे हंसद्वीपे श्रीसुमतिनाथदेवपादुकाः । 'आम्बुरिणिग्रामे श्रीसुमतिदेवः । 20 ६. माहेन्द्रपर्वते कौशाम्ब्यां च श्रीपद्मप्रभः ।। ७. मथुरायां महालक्ष्मीनिर्मितः श्रीसुपार्श्वस्तृपः । श्रीदशपुरनगरे श्रीसुपार्श्वः सीतादेवी देवतावसरः ।
८. प्रभासे शशिभूषणः श्रीचन्द्रप्रभश्चन्द्रकान्त मणिमयः श्रीज्यालामालिनीदेवतावसरः । श्रीगौतमखामिप्रतिष्ठितो वलभ्यागतः श्रीनन्दिवर्धनकारितः श्रीचन्द्रप्रभः । नासिक्यपुरे श्रीजीवितस्वामी त्रिभुवनतिलकः श्रीचन्द्रप्रभः । चन्द्रावत्यां मन्दिरमुकुटः श्रीचन्द्रप्रभः । वाराणस्यां विश्वेश्वरमध्ये श्रीचन्द्रप्रभः ।
९. कायाद्वारे श्रीसुविधिनाथः । १०. प्रयागतीर्थे श्रीशीतलनाथः । ११. विन्ध्याद्रौ मलयगिरौ च श्रीश्रेयांसः । १२. चम्पायां विश्वतिलकः श्रीवासुपूज्यः । १३. काम्पील्ये गङ्गामूले, श्रीसिंहपुरे च श्रीविमलनाथः ।
30 १४. मथुरायां यमुनाहूदे, समुद्रे द्वारवत्यां, शाकपाणिमध्ये श्रीअनन्तः । - 1B वेद1 2 Pa पूर्णकलशः। 3 B °स्थापित। 4 Pa द्वितीयो। Pa काशद्रहे। 6 Pa, जीवत । 7 Pa-b कोलपाक'; B कोलापाक। 8 Pa सग। 9 Pa आथुरणि° 1 10 Pa. °स्तूभः। 11 Pa सीतादेवता । 12 BPb कान्ति।
25