Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
ढिंपुरीतीर्थकल्पः ।
४३. टिंपुरीतीर्थकल्पः। श्रीपार्श्व' चेल्लणाभिख्यं ध्यात्वा श्रीवीरमप्यथ । कल्पं श्रीडिंपुरी तीर्थस्याभिधाये यथाश्रुतम् ॥ १ ॥ पारेतजनपदान्तश्चर्मणवत्यास्तटे महानद्याः । नानाघनवनगहना जयत्यतौ दिपुरीति पुरी ॥ २ ॥
अत्रैव भारते वर्षे विमलयशा नाम भूपतिरभूत् । तस्य सुमङ्गलादेव्या सह विषयसुखमनुभवतः क्रमाजातमपत्ययुगलम् । तत्र पुत्रः पुष्पचूलः, पुत्री पुष्पचूला । अनर्थसार्थमुत्पादयतः पुष्पचूलस्य कृतं लोकै-5 वंचूल इति नाम । महाजनोपालब्धेन राज्ञा रुषितेन निःसारितो नगरानचूलः । गच्छंश्च पथि पतितो भीषणायामटव्यां सह निजपरिजनेन स्वस्रा च स्नेहवशया । तत्र च क्षुत्पिपासादितो दृष्टो भिल्लैः । नीतः खपल्लीम् , स्थापितश्च पूर्वपल्लीपतिपदे पर्यपालयद्राज्यम् , अलुण्टयद्रामनगरसार्थादीन् । ___अन्यदा सुस्थिताचार्या अर्बुदाचलादष्टापदयात्रायै प्रस्थितास्तामेव सिंहगुहानामपल्ली सगच्छाः प्रापुः । जातश्च वर्षाकालः; अजनि च पृथ्वी जीवाकुला । साधुभिः सहालोच्य मार्गयित्वा वङ्कचूलाद्वसतिं स्थितास्तत्रैव 10 सूरयः । तेन च प्रथममेव व्यवस्था कृता-मम सीमान्तधर्मकथा न कथनीया । यतो युष्मकथायामहिंसादिको धर्मः3; न चैवं मल्लोको निर्वहति । एवमस्तु इति प्रतिपद्य तस्थुरुपाश्रये गुरवः । तेन चाहूय सर्वे प्रधानपुरुषा भणिताः अहं राजपुत्रस्ततो मत्समीपे ब्राह्मणादय आगमिष्यन्ति । ततो भवद्भिर्जीववधो मांसमद्यादिप्रसङ्गश्च पल्या मध्ये न कर्तव्यः । एवं च कृते यतीनामपि भक्तपानमजुगुप्सितं कल्पत इति । तैस्तथैव कृतं यावञ्चतुरो मासान् । प्राप्तो विहारसमयः । अनुज्ञापितो वङ्काचूलः सूरिभिः-'समणाणं सउणाण'मित्यादि वाक्यैः । ततस्तैः सह चलितो वङ्काचूल: । खसीमां 15 प्रापुषा तेन विज्ञप्तम् -वयं परकीयसीमायां न प्रविशाम इति । भणितः सूरिभिः--वयं सीमान्तरमुपेताः, तकिमुपदिशामस्तुभ्यम् । तेनोक्तम्-यन्मयि निर्वहति, तदुपदेशेनानुगृह्यतामयं जनः । ततः सूरिभिश्चत्वारो नियमा दत्तास्तद्यथाअज्ञातफलानि न भोक्तव्यानि, सप्ताष्टानि पदान्यपसृत्य घातो देयः । पट्टदेवी नाभिगन्तव्या । काकमांसं च न भक्षणीयमिति । प्रतिपन्नाश्च तेन ते । गुरून् प्रणम्य स स्वगृहानागमत् ।
अन्यदा गतः सार्थस्योपरि धाट्या । शकुनकारणान्नागतः सार्थः । त्रुटितं च तस्य पथ्यदनम् । पीडिताः क्षुधा 20 राजन्याः । दृष्टश्च तैः किंपाकतरुः फलितः । गृहीतानि फलानि । न जानन्ति ते तन्नामधेयमिति तेन न भुक्तानि । इतरैः सर्वैर्बुभुजिरे । मृताश्च तैः किंपाकफलैः । ततश्चिन्तितं तेनाहो ! नियमानां फलम् । तत एकाक्येवागतः पल्लीम् । रजन्यां प्रविष्टः स्वगृहम् । दृष्टा पुष्पचूला दीपालोकेन पुरुषवेषा निजपल्या सह प्रसुप्ता । जातस्तस्य कोपस्तयोरुपरि । द्वावप्येतौ खड्गप्रहारेण छिनीति यावदचिन्तयत्तावत्स्मृतो नियमः । ततः सप्ताष्टपदान्यपक्रम्य धातं ददत् खाकृतमुपरि खङ्गेन । व्याहृतं स्वस्रा 'जीवतु वङ्कचूल' इति तद्वचः श्रुत्वा लज्जितोऽसायपृच्छत् किमेतदिति ? । सापि 25 'नटवृत्तान्तमचीकथत् ।।
___ कालक्रमेण तस्य तद्राज्य शासतस्तत्रैव पल्ल्यां तस्यैवाचार्यस्य शिष्यौ धर्मऋषि-धर्मदत्तनामानौ कदाचिद्वर्षा रात्रमवास्थिषाताम् । तत्र तयोरेकः साधुस्त्रिमासक्षपणं विदधे । द्वितीयश्चतुर्मासक्षपणम् । वङ्कचूलस्तु तद्दत्तनियमानामायतिशुभ फलतामवलोक्य व्यजिज्ञपत्-भदन्तौ ! मद्नुकम्पया कमपि पेशलं धर्मोपदेशं दत्तम् । ततस्ताभ्यां चैत्यविधापनदेशना क्लेशनाशिनी विदधे । तेनापि शराविकापर्वतसमीपवर्तिन्यां तस्यामेव पल्ल्यां चर्मणवतीसरित्तीरे 30 कारितमुच्चैस्तरं चारुचैत्यम् । स्थापितं तत्र श्रीमन्महावीर बिम्यम् । तीर्थतया च रूढं तत् । तत्र यान्ति स्म चतुर्दिग्भ्यः सङ्घाः।
4 Pa°पलब्धेन। 5 Pa विज्ञप्ति। 6PA प्रपन्नास्तेन ।
1 Pa पा । 2 Pa पुर। 3Pu°दहना। 7 B दद्यात् । 8 B तद्। 9 Pa °फलशुभता ।
वि.क.११

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160