Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 112
________________ विविधतीर्थकल्पे श्रमणानां गृहे नित्यं विहरति स्म । तटिक कार्पटिकानां सहस्रं साधिकं प्रत्यहममुक्त । त्रयोदश तीर्थयात्राः संघपतीभूय कृताः । तत्र प्रथमयात्रायां चत्वारि सहस्राणि पञ्चशतानि शकटानां सशय्यापालकानां, सप्तशती सुखासनानां, अष्टादशशती वाहिनीनां, एकोनविंशतिः शतानि श्रीकरीणां, एकविंशतिः शतानि श्वेताम्बराणां, एकादशशती दिगराणां, चत्वारि शतानि सार्धानि जैनगायनानां त्रयस्त्रिंशच्छती बन्दिजनानां चतुरशीतिस्तडागाः सुबद्धाः, चतुःशती 5 चतुःषष्ट्यधिका वार्षीनां, पाषाणमयानि त्रिंशद्-द्वात्रिंशद्दुर्गाणि दन्तमयजैनरथानां चतुर्विंशतिः, विंशं शतं शाकघटितानां, सरस्वतीकण्ठाभरणादीनि चतुर्विंशतिर्बिरुदानि श्रीवस्तुपालस्य । चतुःषष्टिर्भसीतयः कारिताः । दक्षिणस्यां श्रीपर्वतं यावत्, पश्चिमायां प्रभासं यावत्, उत्तरस्यां केदारं यावत् पूर्वस्यां वाराणसीं यावत् तयोः कीर्तनानि । सर्वाप्रेण त्रीणि कोटिशतानि चतुर्दश लक्षा अष्टादश सहस्राणि अष्टशतानि लोष्टिकत्रितयोनानि द्रव्यव्ययः । त्रिष्टिवान् संग्रामे जैत्रपत्रं गृहीतम् । अष्टादश वर्षाणि तयोर्व्यापृतिः । 10 एवं तयोः पुण्यकृत्यानि कुर्वतोः कियताऽपि कालेन श्रीवीरधवलनृपः कालधर्ममवापत्' । ततस्तत्पट्टे तदीयस्तनयः श्रीमान् वीसलदेवस्ताभ्यां मनिप्रवराभ्यां राज्येऽभिषिक्तः । सोऽपि समर्थः सन् क्रमेण दुर्मदः सचिवान्तरं विषाय मन्रितेजःपालमपाचकार । तदवलोक्य राज्ञः पुरोधाः सोमेश्वरनामा महाकविर्नृपमुद्दिश्य साक्षेपं नव्यं काव्यमपठत् । तथा मासान्मांसल पाटलापरिमलव्यालोलतोलम्बतः प्राप्य प्रौढिमिमां समीर महतीं पश्य त्वया यत्कृतम् । सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत् पादस्पर्शसहं विहायसि रजः स्थाने तयोः स्थापितम् ॥ १ ॥ इत्यादि । तयोः पुरुषरत्नयोर्वृत्तशेषमादित उत्पत्तिस्वरूपं च लोकप्रसिद्धित एवावगन्तव्यम् । 15 ८० 20 गीतगायनवर्येण सूडाद्विज्ञाय कीर्तिता । कीर्तनानामियं संख्या श्रीमतोर्मधिमुख्ययोः ॥ १ ॥ यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । अर्हन्तश्च तयोश्चित्तमध्यवात्सुरहर्निशम् ॥ २ ॥ तत्तीर्थरूपयोक्त्या पुरुषश्रेष्ठयोस्तयोः । कीर्तनोत्कीर्तनेनापि न्याय्या कल्पकृतिर्न किम् ॥ ३ ॥ इत्यालोच्य हृदा कल्पलेशं मन्त्रीशयोस्तयोः । एतं विरचयां चक्रुः श्रीजिनप्रभसूरयः ॥ 8 ॥ ॥ श्रीमहामात्य वस्तुपालतेजःपालकीर्तनसंख्याकल्पः ॥ ॥ मं० ५३, अ० ६॥ 1 C अगात् ।

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160