________________
विविधतीर्थकल्पे
श्रमणानां गृहे नित्यं विहरति स्म । तटिक कार्पटिकानां सहस्रं साधिकं प्रत्यहममुक्त । त्रयोदश तीर्थयात्राः संघपतीभूय कृताः । तत्र प्रथमयात्रायां चत्वारि सहस्राणि पञ्चशतानि शकटानां सशय्यापालकानां, सप्तशती सुखासनानां, अष्टादशशती वाहिनीनां, एकोनविंशतिः शतानि श्रीकरीणां, एकविंशतिः शतानि श्वेताम्बराणां, एकादशशती दिगराणां, चत्वारि शतानि सार्धानि जैनगायनानां त्रयस्त्रिंशच्छती बन्दिजनानां चतुरशीतिस्तडागाः सुबद्धाः, चतुःशती 5 चतुःषष्ट्यधिका वार्षीनां, पाषाणमयानि त्रिंशद्-द्वात्रिंशद्दुर्गाणि दन्तमयजैनरथानां चतुर्विंशतिः, विंशं शतं शाकघटितानां, सरस्वतीकण्ठाभरणादीनि चतुर्विंशतिर्बिरुदानि श्रीवस्तुपालस्य । चतुःषष्टिर्भसीतयः कारिताः । दक्षिणस्यां श्रीपर्वतं यावत्, पश्चिमायां प्रभासं यावत्, उत्तरस्यां केदारं यावत् पूर्वस्यां वाराणसीं यावत् तयोः कीर्तनानि । सर्वाप्रेण त्रीणि कोटिशतानि चतुर्दश लक्षा अष्टादश सहस्राणि अष्टशतानि लोष्टिकत्रितयोनानि द्रव्यव्ययः । त्रिष्टिवान् संग्रामे जैत्रपत्रं गृहीतम् । अष्टादश वर्षाणि तयोर्व्यापृतिः ।
10 एवं तयोः पुण्यकृत्यानि कुर्वतोः कियताऽपि कालेन श्रीवीरधवलनृपः कालधर्ममवापत्' । ततस्तत्पट्टे तदीयस्तनयः श्रीमान् वीसलदेवस्ताभ्यां मनिप्रवराभ्यां राज्येऽभिषिक्तः । सोऽपि समर्थः सन् क्रमेण दुर्मदः सचिवान्तरं विषाय मन्रितेजःपालमपाचकार । तदवलोक्य राज्ञः पुरोधाः सोमेश्वरनामा महाकविर्नृपमुद्दिश्य साक्षेपं नव्यं काव्यमपठत् । तथा
मासान्मांसल पाटलापरिमलव्यालोलतोलम्बतः प्राप्य प्रौढिमिमां समीर महतीं पश्य त्वया यत्कृतम् । सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत् पादस्पर्शसहं विहायसि रजः स्थाने तयोः स्थापितम् ॥ १ ॥ इत्यादि । तयोः पुरुषरत्नयोर्वृत्तशेषमादित उत्पत्तिस्वरूपं च लोकप्रसिद्धित एवावगन्तव्यम् ।
15
८०
20
गीतगायनवर्येण सूडाद्विज्ञाय कीर्तिता । कीर्तनानामियं संख्या श्रीमतोर्मधिमुख्ययोः ॥ १ ॥ यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते । अर्हन्तश्च तयोश्चित्तमध्यवात्सुरहर्निशम् ॥ २ ॥ तत्तीर्थरूपयोक्त्या पुरुषश्रेष्ठयोस्तयोः । कीर्तनोत्कीर्तनेनापि न्याय्या कल्पकृतिर्न किम् ॥ ३ ॥ इत्यालोच्य हृदा कल्पलेशं मन्त्रीशयोस्तयोः । एतं विरचयां चक्रुः श्रीजिनप्रभसूरयः ॥ 8 ॥ ॥ श्रीमहामात्य वस्तुपालतेजःपालकीर्तनसंख्याकल्पः ॥
॥ मं० ५३, अ० ६॥
1 C अगात् ।