Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
विविधतीर्थकल्पे
रामदेवस्स देवादेसो जाओ । जहा - जत्थ गोहलिओ' सपुप्फक्ख्या दीसई, तस्स हिट्ठा, इत्थेव चेइअपरिसरे इतिएहिं हत्थेहिं फलही चिट्ठइ चि । खणिऊण लद्धा फलही । कारिअं "निरुवमरुवं पासनाहबिम्बं । बारससय 'छास विक्कम्मसंयच्छरे देवानंदसूरीहिं पट्टि । ठाविअं च वेइए । पसिद्धं च कोकापासनाहु त्ति । रामदेवरस पुता तिहुणा जाजा नामाणो । तिहुणागस्स पुत्तो मल्लओ । तस्स पुत्ता देल्हण - जइतसीह 5 नामधेया, ते अ पूअंति पइदिणं पासनाहं ।
ভ
अन्नया देल्हणस्स सिरिसंखे सरपासनाहेण सुमिणयं दिनं । जहा - पहाए घडियाचउक्कं जाव अहं कोकापासनाहपडिमा सन्निहिस्सामि । तंमि घडिआचउके एगंमि बिंबे पूइए किर अहं पूइति । तहेव लोगेहिं पूइज्माण कोकापासनाहो पूरेइ संखेसरपासनाहु व पञ्चए । संखेसरपासनाहविसया पूआ - जचाइ-अभिग्गहा तत्थैव पुरिज्जंति जणाणं । एवं संनिहिअपाडिहेरो जाओ भयवं कोकयपासनाही तिचीसपत्रपमाण10 मुत्ती मलधारिगच्छ पडिबद्धो ।
अणहिलपट्टणमंडणसिरिको कावसहिपासनाहस्स । इअ एस कप्पलेसो होउ जणाणं धुअकिलेसो || १ | ' इति श्रीकोकाव सतिपार्श्वनाथकल्पः ॥ ॥ ग्रं० ४० ॥
11
४१. कोटिशिलातीर्थकल्पः ।
नमिअ जिणे उवजीविअ वक्काई पुत्रपुरिससीहाणं । को डिसिलाए कप्पं जिणपहसूरी पयासेइ ॥ १ ॥ 15 इह भरहखित्तमज्ज्ञे तित्थं मगहासु अस्थि कोडिसिला । अज्ज वि जं पूइज्जइ चारण-सुर-असुर - जक्खेहिं ॥ २ ॥
भरहद्भवासिणीहिं अहिडिया देवयाहिं जा सययं । जोअणमेगं पिहुला जोअणमेगं च उस्सेहो ॥ ३ ॥ तिक्खंडपुहविपणो निअं परिक्खति बाहुबलमखिला । उप्पाडिअ जं हरिणो सुरनरखयराण पञ्चखं ॥ ४ ॥ पढमेण कया छत्तं बीएणं पाविआ सिरं जाव । तइएणं गीवाए तओ चउत्थेण वच्छधले ॥ ५ ॥ उअरंत पंचमएण तह य छद्वेण कडियड' नीआ । ऊरूपजंतं' सत्तमेण' उप्पाडिआ हरिणा || ६ || 20 जाणूस अट्ठमेणं नीआ चउरंगुलं तु भूमीओं । उद्धरिआ चरमेणं कन्हेणं वामबाहाए ॥ ७ ॥
अवसप्पिणिकालवा कमेण हायंति माणवबलाई । तित्थयराणं तु बलं सबेसिं होइ इगरूवं ॥ ८ ॥ उप्पाडेउं तीरइ जं बलवंतीए सुहडकोडीए । तेणेसा" कोडिसिला इकल्लेणावि हरिणा उ ॥ ९ ॥ चक्काउहोति नामेण संतिनाहस्स गणहरो पढमो । काऊण अणसणविहिं कोडिसिलाए सिवं पत्तो ॥ १० ॥ सिरिसंतिनाहृतित्थे संखिज्जाओं मुणीण कोडीओं । इत्येव य सिद्धाओं एवं सिरिकुंथुतित्थे वि ॥ ११ ॥ 25 अरजिणवरतित्थमिव बारससिद्धाओं समणकोडीओं । छक्कोडीओं रिसीणं सिद्धाओं मल्लिजिणतित्थे ॥ १२ ॥ मुणिन्वय जितित्थे सिद्धाओं तिन्नि साहुकोडीओं । इक्का कोडी सिद्धा नमिजिणतित्थेऽणगाराणं ॥ १३ ॥ अन्ने वि अगे तत्थ महरिसी सासयं पयं पता । इह कोडिसिलातित्थं विक्खायं पुहविवलयंमि " ॥ १४ ॥
वायरिएहिं च इत्थ सविसेसं किं पि भणियं । तं जहा
जोअणपिहुला यामा दसन्नपवयसमीवि कोडिसिला । जिणहक्कतित्थसिद्धा तत्थ अणेगाउ मुणिकोडी ॥ १५ ॥
6 Pa
1 B गोअलिआ । 2 C नही । 8 C निरुपम । 4 C बासडे | 5P नास्ति 'आ'; B Pa पूजा । वच्छयले; B वत्थयले 7 Pa कडिअं नीया; B कडिअ नीयाऊ । 8 Pa D qज॑ते । 9 B सत्तमो । 10 BC तेणं सा । 11 B बलयंति ।

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160