________________
विविधतीर्थकल्पे
रामदेवस्स देवादेसो जाओ । जहा - जत्थ गोहलिओ' सपुप्फक्ख्या दीसई, तस्स हिट्ठा, इत्थेव चेइअपरिसरे इतिएहिं हत्थेहिं फलही चिट्ठइ चि । खणिऊण लद्धा फलही । कारिअं "निरुवमरुवं पासनाहबिम्बं । बारससय 'छास विक्कम्मसंयच्छरे देवानंदसूरीहिं पट्टि । ठाविअं च वेइए । पसिद्धं च कोकापासनाहु त्ति । रामदेवरस पुता तिहुणा जाजा नामाणो । तिहुणागस्स पुत्तो मल्लओ । तस्स पुत्ता देल्हण - जइतसीह 5 नामधेया, ते अ पूअंति पइदिणं पासनाहं ।
ভ
अन्नया देल्हणस्स सिरिसंखे सरपासनाहेण सुमिणयं दिनं । जहा - पहाए घडियाचउक्कं जाव अहं कोकापासनाहपडिमा सन्निहिस्सामि । तंमि घडिआचउके एगंमि बिंबे पूइए किर अहं पूइति । तहेव लोगेहिं पूइज्माण कोकापासनाहो पूरेइ संखेसरपासनाहु व पञ्चए । संखेसरपासनाहविसया पूआ - जचाइ-अभिग्गहा तत्थैव पुरिज्जंति जणाणं । एवं संनिहिअपाडिहेरो जाओ भयवं कोकयपासनाही तिचीसपत्रपमाण10 मुत्ती मलधारिगच्छ पडिबद्धो ।
अणहिलपट्टणमंडणसिरिको कावसहिपासनाहस्स । इअ एस कप्पलेसो होउ जणाणं धुअकिलेसो || १ | ' इति श्रीकोकाव सतिपार्श्वनाथकल्पः ॥ ॥ ग्रं० ४० ॥
11
४१. कोटिशिलातीर्थकल्पः ।
नमिअ जिणे उवजीविअ वक्काई पुत्रपुरिससीहाणं । को डिसिलाए कप्पं जिणपहसूरी पयासेइ ॥ १ ॥ 15 इह भरहखित्तमज्ज्ञे तित्थं मगहासु अस्थि कोडिसिला । अज्ज वि जं पूइज्जइ चारण-सुर-असुर - जक्खेहिं ॥ २ ॥
भरहद्भवासिणीहिं अहिडिया देवयाहिं जा सययं । जोअणमेगं पिहुला जोअणमेगं च उस्सेहो ॥ ३ ॥ तिक्खंडपुहविपणो निअं परिक्खति बाहुबलमखिला । उप्पाडिअ जं हरिणो सुरनरखयराण पञ्चखं ॥ ४ ॥ पढमेण कया छत्तं बीएणं पाविआ सिरं जाव । तइएणं गीवाए तओ चउत्थेण वच्छधले ॥ ५ ॥ उअरंत पंचमएण तह य छद्वेण कडियड' नीआ । ऊरूपजंतं' सत्तमेण' उप्पाडिआ हरिणा || ६ || 20 जाणूस अट्ठमेणं नीआ चउरंगुलं तु भूमीओं । उद्धरिआ चरमेणं कन्हेणं वामबाहाए ॥ ७ ॥
अवसप्पिणिकालवा कमेण हायंति माणवबलाई । तित्थयराणं तु बलं सबेसिं होइ इगरूवं ॥ ८ ॥ उप्पाडेउं तीरइ जं बलवंतीए सुहडकोडीए । तेणेसा" कोडिसिला इकल्लेणावि हरिणा उ ॥ ९ ॥ चक्काउहोति नामेण संतिनाहस्स गणहरो पढमो । काऊण अणसणविहिं कोडिसिलाए सिवं पत्तो ॥ १० ॥ सिरिसंतिनाहृतित्थे संखिज्जाओं मुणीण कोडीओं । इत्येव य सिद्धाओं एवं सिरिकुंथुतित्थे वि ॥ ११ ॥ 25 अरजिणवरतित्थमिव बारससिद्धाओं समणकोडीओं । छक्कोडीओं रिसीणं सिद्धाओं मल्लिजिणतित्थे ॥ १२ ॥ मुणिन्वय जितित्थे सिद्धाओं तिन्नि साहुकोडीओं । इक्का कोडी सिद्धा नमिजिणतित्थेऽणगाराणं ॥ १३ ॥ अन्ने वि अगे तत्थ महरिसी सासयं पयं पता । इह कोडिसिलातित्थं विक्खायं पुहविवलयंमि " ॥ १४ ॥
वायरिएहिं च इत्थ सविसेसं किं पि भणियं । तं जहा
जोअणपिहुला यामा दसन्नपवयसमीवि कोडिसिला । जिणहक्कतित्थसिद्धा तत्थ अणेगाउ मुणिकोडी ॥ १५ ॥
6 Pa
1 B गोअलिआ । 2 C नही । 8 C निरुपम । 4 C बासडे | 5P नास्ति 'आ'; B Pa पूजा । वच्छयले; B वत्थयले 7 Pa कडिअं नीया; B कडिअ नीयाऊ । 8 Pa D qज॑ते । 9 B सत्तमो । 10 BC तेणं सा । 11 B बलयंति ।