________________
कोकावसतिपार्श्वनाथकल्पः ।
१९-२०. निवाणं च सधेसिं पाओवगमणमासि अभतेण, रायगिहे नयरे, वे भारपर संजायं । पदम - पंचभवज्जा नवगणहरा जीवंते भयवंतम्मि वीरे मुक्खं पता । इंदभूई अज्जसुहम्भो अ तम्मि निबाणगए निव्वुअ चि । गोअमसामिप्पभिई' गणपहुणो 'पवयणंबवणमहुणो । सुगहीअनामधेया महोदयं मज्झ उवार्णेतु ॥ १ ॥ जो गणहरकप्पमिणं पइपञ्चसं पढे पसन्नमणो । करयलमहिवसइ सया कल्लाणपरंपरा तस्स ॥ २ ॥ freeसूरह कओ ह सु-सिंहि-कु-निअविक्कमसमासु । जिसिअपंचमिबुहे गणहरकप्पो चिरं जयइ ॥ ३ ॥
॥ इति श्रीमहावीरगणधरकल्पः ॥ ॥ श्रं० ६८ ॥
७७
४०. कोकावसतिपार्श्वनाथकल्पः ।
नमिऊण पासनाहं पउमावइ-नागरायकयसेवं । कोकावसहीपासस्स किंपि वत्तवयं भणिमो ॥ १ ॥ 10 सिरिपण्हवाहणकुलसंभूओ हरिसउरीयगच्छालंकारभूसिओ अभयदेवसूरी हरिसउराओ एगया गामाणुगामं विहरंतो सिरिअणहिलवाडय पट्टणमागओ । ठिओ बाहिपएसे सपरिवारो । अन्नया सिरिजयसिंहदेवनरिंदेण' गयखंधारूढेण रायवाडिआगएण दिट्ठो मलमलिणवत्थदेहो । राइणा गयखंधाओ उयरिऊण बिंदिऊण दुक्करकाओं त्ति दिन्नं मलधारि चि नामं । अब्भत्थिऊण नयरमज्झे नीओ रण्णा । दिन्नो उवस्सओ घयवसहीसमीवे । तत्थ ठिआ सूरिणो । तस्स पट्टे कालक्कमेणं 'अणेगगंथनिम्माण विक्खायकित्ती सिरिहेमचंदसूरी सजाओ 115 ते अ पइदिअहं वासारचचउम्मासीए घघवसहीए गंतूण वक्खाणं करिति । अन्नया कस्सवि घयवसही गुट्ठियस्स पिउकज्जे बलिवित्थाराइकरणं घयवसहीचेइए आढत्तं । त वक्खाणकरणत्थमागया सिरिहेमचंद्रसूरी । पडिसिद्धा गुट्टिएहिं जहा - अज्ज वक्खाणं इत्थ न काय । इत्थ बलिमंडणाइणा नत्थि ओगासो । तओ सूरीहिं भणिअं - थोवमेव अज्ज वक्खाणिस्सामो मा चमासीवक्खाणविच्छेओ भविस्सइ ति । तं च न पडिवन्नं गुट्टिएहिं । तओ अमरिसविलक्खमाणसा पडिआगया उवस्स्यमायरिआ । तओ दूमिअचित्ते गुरुणो नाऊण सोवन्निअमोखदेव-नायग - 20 नामगेहिं सङ्केहिं मा अन्नयाचि परचेइए एवंविहो अवमाणो होउ ति घयवसहीसमीवे चेइयकारावणत्थं भूमी मग, न य कत्थ विलद्धा । तओ कोकओ नाम सिट्ठी भूमिं मग्गिओ । वारिओ अ सोघयवसहीगुट्टिएहिं तिउणदम्मदाणपइच्छणेण' । तओ ससंधा आगया सूरिणो को कयस्स घरं । तेण वि पडिवत्तिं काऊण भणिअंदिन्ना मए भूमी जहोचिअमुल्लेण, परं मज्झ नामेणं चेइयं कारेअवं । तओ सूरीहिं सावएहिं अ तह त्ति" पडिवन्नं । तत्थ य घयवसहीआसन्नं कारिअं चेइयं" कोकावसहि ति । ठाविओ तत्थ सिरिपासनाहो । पूइज्जइ तिकालं | 25
कालक्कमेण सिरिभीमदेवरज्जे पट्टणं भजतेण मालवरण्णा सा पास नाहपडिमा वि भग्गा । तओ सोवन्निअनायगसंताणुप्पन्नेहिं रामदेव-आसघर "सिट्टीहिं उद्धारो कारेउमादत्तो । आरासणाउ फलहीतिगं आणीअं; न य तं निद्दोसं । तओ बिंबतिगे वि घडिए न परितोसो संजाओ गुरूणं सावयाणं च । तओ रामदेवेण अभिगहो गहिओ, जहाहं अकाराविअ पाससामिबिंबं न भुंजामि त्ति । गुरुणो वि उववासे कुणंति म्ह । तओ अट्ठमोववासे
1P मुहा 2 D पवयोवण ; P Pa पवयणं च वण° पक्तिः पतिता P आदर्शे । 5P क्षणेय° । 6 BP C संजायो । दाणइच्छणेण 10 B तहिति । 11 Pa B C नास्ति 'चेइयं' ।
5
Pa पाडय
4 P देवेण । एतन्दतर्गता 7 B Pa C वसहीए 8P पएसो । 9PCD 12 B Pa आसाधर