________________
७६
विविधतीर्थकरपे :
१४. छउमत्यपरिआओ-इंदभूइस्स तीसं वासाई, अग्गिभूइस्स दुवालस, वाउभूइस्स दस, विअत्तस्स दुवालस, सुहम्मस्स बायालीसं, मंडिअ-मोरिअपुत्ताणं पचेअं चउद्दस, अकंपिअस्स नव, अयलभाउणो दुवालस, मेअजस्स दस, पभासस्स अट्ठति।
१५. केवलि विहारेणं-इंदभूई दुवालसवासाई विहरिओ । अग्गिभूई सोलस, वाउभूई विअत्तो अ पत्तेयं अट्ठा5 रस, अज्जसुहम्मस्स अट्ठ, मंडिअ-मोरिअपुत्ताणं पत्तेअं सोलस, अकंपिअस्स एगवीसं, अयलभाउणो चउड्स, मेअजस्स पभासस्स य पत्तेयं सोलस ति।।
१७. इकारसह वि बजरिसहनारायं संघयणं, समचउरंसं संठाणं, कणगप्पहो देहवण्णो । स्वसंपया पुण तेसिं एवं तित्थयराणं
'सबसुरा जइ रुवं अंगुट्ठपमाणयं विउविज्जा । जिणपायंगुटुं पइ न सोहए तं जहिंगालो ।' 10 ति वयणाओ अप्पडिरूवं ख्वं । तओ किंचूणं गणहराणं । तत्तो वि हीणं आहारगसरीरस्स । तत्तो वि अणुत्तर
सुराणं । तत्तो जहक्कम नवमगेविजगपज्जवसाणदेवाणं हीणयरं । तत्तो वि कमेण अचुआइसोहम्मंतदेवाणं हीणयरं । तत्तो वि भवणवईणं, तत्तो वि जोइसिआणं, तत्तो वि वंतरदेवाणं, तत्तो वि चक्कवट्टीणं हीणयरं । तत्तो वि अद्धचक्कबट्टीणं, तत्तो वि बलदेवाणं हीणयरं । ततो वि सेसजणाणं छट्ठाणवडिअं । एवं विसिटुं रूवं गणहराणं ।
सुरं पुण-अगारवासे चउद्दसविज्जाठाणाई; सामण्णे पुण दुवालसंग गणिपिडगं सबेसि । जओ सवे वि दुवा15 लसंगप्पणेआरो।
१७. लद्धीओ पुण-सवेसिं गणहराणं सबाओ वि हवंति । तं जहा-बुद्धिलद्धी अट्ठारसविहां केवलनाणं, ओहिनाणं, मणपज्जवनाणं, बीअबुद्धी, कुट्टबुद्धी, पयाणुसारितं, संमिन्नसोइत्तं, दूरासायण सामत्थं, दूरफरिसणसामत्थं, दूरदरिसणसामत्थं, दूरग्घाणसामत्थं, दूरसवणसामत्थं, दसपुवित्तं, चउदसपुबित्तं, अटुंगमहानिमित्तकोसलं, पण्णासवगणतं, पत्तेअबुद्धत्तं, वाइत्वं च । । 20 किरियाविसया लद्धी दुविहा–चारणत्तं, आगासगामित्वं च ।
वेउधिअलद्धी अणेगविहा-अणिमा, महिमा, लघिमा, गरिमा, पत्ती, पकामित्तं, ईसित्तं, वसितं, अप्पडिघाओ, अंतद्धाणं, कामरूवित्तमिच्चाइ।
तवाइसयलद्धी सचविहा-उग्गतवत्तं, दित्ततबत्त, महातवत्तं, घोरतवत्त, घोरपरक्कमत्तं, घोरबंभयारितं, अघोरगुणबंभयारितं च । 25 बललद्धी तिविहा-मणोबलित्त, वयणबलित्तं, कायवलितं ।
ओसहिलद्धी अट्ठविहा-आमोसहिलद्धी, खेलोसहिलद्धी, जल्लोसहिलद्धी, मलोसहिलद्धी, विप्पोसहिलद्धी, सब्बोसहिलद्धी, आसगअविसत्तं, दिट्ठिअविसत्तं ।
रसलद्धी छबिहा–चयणविसत्तं, दिद्विविसत्तं, खीरासवित्तं, महुआसवित्तं, रुप्पिरासवित्तं, अमिआसवित्तं ।
खित्तलद्धी दुविहा पण्णत्ता-अवस्वीणमहाणसत्तं, अक्खीणमहालयत्तं च ।। 30
-एयाहिं लद्धीहिं संपन्ना सवे वि। १८. सबाउअं-इंदभूइस्स बाणउई संवच्छराई । अग्गिभूइस्स चउहत्तरी, वाउभूइस्स सत्तरी, विअत्तस्स असीई, अजसुहम्मस्स सयं, मंडिअस्स तेआसीई, मोरिअपुत्तस्स पंचनउई, अकंपियस्स अट्टहत्तरी, अयलभाउणो बाहत्तरी', मेअजस्स बासट्ठी, पहासस्स चालीसं ति ।
1 Pa रूपं रूपं। 2D विजा। 3 PaC सामण1 4 Pa बाहुत्तरी ।