________________
७५
महावीरगणधरकल्पः ।
३९. श्रीमहावीरगणधरकल्पः । सिरिवीरस्स गणहरे इकारंस जच्चमाणे नमिउं । तेसिं चिअ कप्पलवं भणामि समयाणुसारेण ॥ १॥ नाम ठाणं जैणया जर्गणीउ जम्मैरिक्ख-गुत्ताइ । गिहिपरिआउ संसय-वयदिणे-पुर-देस-काली य ॥ २ ॥ वयपरिवारो छउमैत्थ-केवलित्तेसु बरिससंसा य । रूवं लैंद्धी आउं सिठाण तेवु ति दाराइं ॥ ३ ॥
१. तत्थ गणहराण नामाइं-१ इंदभूई,२ अग्गिभूई, ३ वाउभूई, ४ विउत्तो,५ सुधम्मसामी, ६ मंडिओ, ७ मोरिअपुत्तो, ८ अकंपिओ, ९ अचलभाया, १० मेअजो, ११ पभासो य ।
२. इंदभूइप्पमुहा तिन्नि सहोअरा मगहदेसे गोब्बरगामे उप्पन्ना । विअत्तो सुहम्मो य दो वि कोल्लागसंनिवेसे । मंडिओ मोरिअपुत्तो अ दो वि मोरिअसंनिवेसे । अकंपिओ मिहिलाए । अयलमाया कोसलाए । मेअन्जो वच्छदेसे तुंगिअसंनिवेसे ! पभासो रायगिहे।
३. जणओ तिहं सोअराणं वसुभूई । विअत्तस्स धणमित्तो । अज्जसुहम्मस्स धम्मिलो । मंडिअस्स 10 धणदेवो । मोरिअपुत्तस्स मोरिओ। अकंपिअस्स देवो । अयलभाउणो वसू । मेअजस दत्तो । पभासस्स बलो।
४. जणणी तिण्हं भाउआणं पुहवी । विअत्तस्स वीरुणी । सुहम्मस्स भदिला । मंडिअस्स विजय. देवा । मोरिअपुत्तस्स सा चेव । जओ धणदेवे परलोअं गए मोरिएण सा संगहिआ; अविरोहो अ तंमि देसे । अकंपिअस्स जयंती । अयलभाउगो नंदा । मेअज्जस्स वरुणदेवा । पभासस्स अइभद्दत्ति।
15 ५. नक्खत्तं-इंदभूइणो जिट्टा, अग्गिभूइणो कित्तिआ, वाउभूइणो साई, विअत्तस्स सवणो, सुहम्मसामिणो उत्तरफग्गुणीओ, मंडिअस्स महाओ, मोरिअपुत्तस्स मिगसिरं, अकंपिअस्स उत्तरासाढा, अयलभाउणो मिगसिरं, मेअजस्स अस्सिणी, पभासस्स पूलु ति ।
६. तिण्णि भाउणो गोअमगुत्ता, विअत्तो भारदायसगुत्तो, सुहम्मो अग्गिवेसायणसगुत्तो, मंडिओ घासिट्ठसगुत्तो, मोरिअपुत्तो कासवगुत्तो, अकंपिओ गोअमसगुत्तो, अयलभाया हारिअसगुत्तो, मेअजो पभासो20 अ कोडिण्णसगुत्तु ति।
७. गिहत्थपरिआओ-इंदभूइणो पंचासं वासाइं, अग्गिभूइस्स छायालीस, वाउभूइस्स बायालीसं, वियत्तस्स पन्नासं, सुहम्मसामिस्स वि पन्नासं, मंडियस्स तेवण्णा, मोरियपुत्तस्स पणसट्टी, अकंपियस्स अडयालीसं, अयलमाउणो छायालीसं, मेअजस्स छत्तीसं, पभासस्स सोलस ति ।
८. संसओ-इंदभूइस्स जीवे । भगवया महावीरेणं छिन्नो ! अग्गिभूइणो कम्मे ! वाउभूइणो तज्जीव-तस्सरीरे 125 विअत्तस्स पंचमहाभूएसु । सुहम्मसामिणो जो जारिसो इह भवे, परभवे वि सो तारिसो चेव ति । मंडिअस्स बंध-मुक्खेसु । मोरिअपुत्तस्स देवेसु । अकंपिअस्स नरएसु । अयलमाउणो पुन्न-पावेसु । मेअजस्स परलोए । पभासस्स निवाणे ति ।
९-१०-११-१२. दिक्खागहणमिकारसण्हं पि देवाणमागमणं दट्टण जण्णवाडयाओ उवट्टियाणं वइसाहसुद्धइक्कारसीए, मज्झिमपावाए नयरीए, महसेणवणुजाणे, पुचण्हदेसकाले ति ।
१३. इंदभूइपमुहाणं पंचण्हं पंचसया खंडिआ सह निक्खंता । मंडिअ-मोरिअपुत्ताणं पत्तेअं सड्ढा तिन्निसया । 30 अकंपिआईणं चउण्हं पत्ते तिन्निसय ति ।
1P संसयदिक्खा। 2 B C Pa रिद्धी। मोरियपुत्तस्स विजयदेवा। 7 BCबायालीसं ।
P वसुदत्तो। 4 P बलिपिया।
5 P सोयराणं। 6 मंडियस्स