Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
वाराणसीनगरीकल्पः
७३
पणपारणे च भिक्षार्थमुपागतो मातङ्गमुनिर्द्विजातिभिरुपहस्य कदर्थ्यमानं तं प्रेक्ष्य भद्रयोपलक्ष्य बोधितास्तं क्षमयामासुब्रह्मणाः । प्रत्यलाभश्च भक्ताद्यैर्विदधे विबुधैर्गन्धोदकवृष्टिः पुष्पवृष्टिर्दुन्दुभिवादनं वसुधारापातश्च ।
अस्यां वाणारसीपकोट्टए पासे गोवालि भद्दसेणेय । णंदसिरी पउमद्दह रायगिहे सेणिए वीरे ॥ १ ॥ वाणारसी य नयरी अणगारधम्मघोस - धम्मजसे । मासस्स य पारणए गोउल गंगा य अणुकंपा ॥२॥ एतदावश्यक निर्युक्तिस्थं संविधानकद्वयमजनि । तथा हि-
अत्रैव पुर्यां भद्रसेनो जीर्णश्रेष्ठी । तस्य भार्या नन्दा । तयोः पुत्री नन्दश्रीर्वरकरहिता । अत्रैव कोष्टके चैत्येऽन्यदा पार्श्वस्वामी समवासरत् । नन्दश्रीः प्रात्राजीद् । गोपाल्यार्यायाः शिष्यतयार्पिता । सा च पूर्वमुत्रं विहृत्य पश्चादवसन्नीभूता हस्तपादाद्यक्षालयत् । साध्वीभिर्वार्यमाणा तु विभक्तायां वसतौ स्थिता । तदनालोच्य मृता ल्लहिमवति पद्म श्रीदेवी जज्ञे देवगणिका । भगवतः श्रीवीरस्य राजगृहे समवसृतस्याये नाख्यविधिमुपदर्श्य गता । अन्ये त्वाहुः– करिणीरूपेण यातनिसर्गमकरोत् । श्रेणिकेन तस्याः खरूपे पृष्टे भगवानाख्यत् तस्या: 10 पूर्वभवावसन्नतावृत्तम् ।
अत्रैव पुर्यां धर्मघोष-धर्मयशसौ द्वावनगारौ वर्षारात्रमवस्थाताम् । तौ' मासं मार्स क्षपणेनास्ताम् । अन्यदा चतुर्थपारणके तृतीयपौरुप्यां विहाराय प्रस्थितौ शारदातपेनात तृषितौ गङ्गामुत्तरन्तौ मनसापि नाम्भ ऐच्छतामनेषणीयमिति । देवता तद्गुणावर्जिता गोकुलं विकुर्व्य गङ्गोतीर्णौ तौ दध्यादिभिरुपन्यमन्त्रयत् । तौ दत्तोपयोगी ज्ञातवन्तौ यथेयं मायेति प्रत्यषेधताम् । पुरः प्रस्थितयोस्तयोरनुकम्पया बाईल' व्यकार्षीदेवता । तौ चाद्रयां भूमौ शीतलवाताप्यायितौ 1.5 आमं प्राप्य शुद्धोन्मादिषातामिति ।
श्रीमदयोध्यायामिक्ष्वाकुवंश्यः श्रीहरिश्चन्द्रो महानरेन्द्रस्त्रिशङ्कुपुत्र उशीनरनृपसुतया सुतारादेव्या रोहिताश्वेन च पुत्रेण सहितः सुखमनुभवंश्चिरमसात्काश्यपीम् । एकदा सौधर्माधिपतिर्दिवि दिविजपरिषदि तस्य सत्त्ववर्णनामकरोत् । तदश्रद्दधानावुभौ गीर्वाणौ चन्द्रचूड - मणिप्रभनामानौ वसुन्धरामवतीर्णौ । तयोरेको वनचराहरूपं विकृत्याऽयोध्या परिसरस्थित शक्रावतार चैत्याश्रमं ससंरम्भं भवतुं प्रववृते । अन्येद्युः सदसि सिंहासन- 20 स्थितो हरिश्चन्द्रमहीन्द्रस्तमाश्रमोपलवं शूकरोपज्ञं श्रुत्वा तत्र गत्वा बाणप्रहारेण तं वराहं प्रहतवान्' । तस्मिंश्च सशरेऽन्तर्हिते गर्हिते तर चरितः स यावत्तं 'प्रदेशमविशत्तावचत्र हरिण स्वबाणप्रहतां, तस्याः स्फुरन्तं च गलितं गर्भ निभालय, ' कपिञ्जल-कुन्तलमित्राभ्यां सह पर्यालोच्य भ्रूणनं स्वं शोचयन् प्रायश्चित्तग्रहणार्थं कुलपतिमुपसृत्य नमस्कृत्य गृहीत्वा चाशिषं यावदास्ते; तावद् वञ्चनानामकुलपतिकन्यका तुमुलमतुलमकार्षीत् । व्याहार्षीिच्च-तात ! अनेन पापीयसा मन्मृगी हता; तन्मरणे च" मम " मन्मातुश्च मरणं भविष्यतीति निशम्य कुपितः कुलपतिर्नृपतये । ततस्तत्पदोर्निपत्य नरपति - 23 रलपत्-प्रभो ! सकलामपि वसुधां प्रतिगृय मामेतस्मादेनसो मोचय; वञ्चनायाश्च मरणनिवारणाय हेमलक्षं दास्यामीति । तेनाप्योमिति प्रतिपन्नवति कौटल्यमृर्षि सह कृत्वा नृपः खपुरीमागात् । ततो वसुभूतेर्मणिः कुन्तलस्य च सुहृदस्तत्खरूपमावेद्य कोशान्निष्कलक्षमानाययत् । ततः स्मित्वा तापसः सांगारको" व्याकरोत् - अस्मभ्यं जलधिमेखलामखिलामिलां त्वमदाः । ततोऽस्मदीयमेव वस्त्वस्मभ्यमेवं दीयत" इति कोऽयं न्यायः । अथ वसुभूतिः " किमपि ब्रुवाणः कुलपतिना शापादकारि कीरः; कुन्तलस्तु" शृगालः । तौ च वनमध्येऽवसताम् । राजा च मासमवधिं मार्ग- 30 यित्वा रोहिताश्वमङ्गुलौ लगयित्वा सुतारया सह काशीं प्रति प्राचलत् । क्रमादिमां पुरीं प्राप्य संस्थायां स्थितः । तत्र शिरसि तृणं दत्वा वज्रहृदयविप्रहस्ते देवीं कुमारं च हेमषट्सहरुया विविक्रिये" । सा तत्र खण्डनपेषणादि
1 Pपि । 2 P P& पद्मदे | 3 Pतौ द्वौ । 7 B ग्रहीतवान् 8B Pa प्रवेश । 9 Pa निर्भय । 13 P ततोऽस्मदीयमेव चास्म दीयते; Pa ततोऽस्म दीयते । 1 14 C वसुभूर्ति
4 P गोकुलानि । 10 B 'च' नास्ति।
वि० क० १०
5
5 P वाईलकं । 6B रोहिताख्येन । 11 P मम मातु 15 B कुन्तलस्य 1
12 P सांगाको । 16 PP& विचिक्रिये !

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160