________________
वाराणसीनगरीकल्पः
७३
पणपारणे च भिक्षार्थमुपागतो मातङ्गमुनिर्द्विजातिभिरुपहस्य कदर्थ्यमानं तं प्रेक्ष्य भद्रयोपलक्ष्य बोधितास्तं क्षमयामासुब्रह्मणाः । प्रत्यलाभश्च भक्ताद्यैर्विदधे विबुधैर्गन्धोदकवृष्टिः पुष्पवृष्टिर्दुन्दुभिवादनं वसुधारापातश्च ।
अस्यां वाणारसीपकोट्टए पासे गोवालि भद्दसेणेय । णंदसिरी पउमद्दह रायगिहे सेणिए वीरे ॥ १ ॥ वाणारसी य नयरी अणगारधम्मघोस - धम्मजसे । मासस्स य पारणए गोउल गंगा य अणुकंपा ॥२॥ एतदावश्यक निर्युक्तिस्थं संविधानकद्वयमजनि । तथा हि-
अत्रैव पुर्यां भद्रसेनो जीर्णश्रेष्ठी । तस्य भार्या नन्दा । तयोः पुत्री नन्दश्रीर्वरकरहिता । अत्रैव कोष्टके चैत्येऽन्यदा पार्श्वस्वामी समवासरत् । नन्दश्रीः प्रात्राजीद् । गोपाल्यार्यायाः शिष्यतयार्पिता । सा च पूर्वमुत्रं विहृत्य पश्चादवसन्नीभूता हस्तपादाद्यक्षालयत् । साध्वीभिर्वार्यमाणा तु विभक्तायां वसतौ स्थिता । तदनालोच्य मृता ल्लहिमवति पद्म श्रीदेवी जज्ञे देवगणिका । भगवतः श्रीवीरस्य राजगृहे समवसृतस्याये नाख्यविधिमुपदर्श्य गता । अन्ये त्वाहुः– करिणीरूपेण यातनिसर्गमकरोत् । श्रेणिकेन तस्याः खरूपे पृष्टे भगवानाख्यत् तस्या: 10 पूर्वभवावसन्नतावृत्तम् ।
अत्रैव पुर्यां धर्मघोष-धर्मयशसौ द्वावनगारौ वर्षारात्रमवस्थाताम् । तौ' मासं मार्स क्षपणेनास्ताम् । अन्यदा चतुर्थपारणके तृतीयपौरुप्यां विहाराय प्रस्थितौ शारदातपेनात तृषितौ गङ्गामुत्तरन्तौ मनसापि नाम्भ ऐच्छतामनेषणीयमिति । देवता तद्गुणावर्जिता गोकुलं विकुर्व्य गङ्गोतीर्णौ तौ दध्यादिभिरुपन्यमन्त्रयत् । तौ दत्तोपयोगी ज्ञातवन्तौ यथेयं मायेति प्रत्यषेधताम् । पुरः प्रस्थितयोस्तयोरनुकम्पया बाईल' व्यकार्षीदेवता । तौ चाद्रयां भूमौ शीतलवाताप्यायितौ 1.5 आमं प्राप्य शुद्धोन्मादिषातामिति ।
श्रीमदयोध्यायामिक्ष्वाकुवंश्यः श्रीहरिश्चन्द्रो महानरेन्द्रस्त्रिशङ्कुपुत्र उशीनरनृपसुतया सुतारादेव्या रोहिताश्वेन च पुत्रेण सहितः सुखमनुभवंश्चिरमसात्काश्यपीम् । एकदा सौधर्माधिपतिर्दिवि दिविजपरिषदि तस्य सत्त्ववर्णनामकरोत् । तदश्रद्दधानावुभौ गीर्वाणौ चन्द्रचूड - मणिप्रभनामानौ वसुन्धरामवतीर्णौ । तयोरेको वनचराहरूपं विकृत्याऽयोध्या परिसरस्थित शक्रावतार चैत्याश्रमं ससंरम्भं भवतुं प्रववृते । अन्येद्युः सदसि सिंहासन- 20 स्थितो हरिश्चन्द्रमहीन्द्रस्तमाश्रमोपलवं शूकरोपज्ञं श्रुत्वा तत्र गत्वा बाणप्रहारेण तं वराहं प्रहतवान्' । तस्मिंश्च सशरेऽन्तर्हिते गर्हिते तर चरितः स यावत्तं 'प्रदेशमविशत्तावचत्र हरिण स्वबाणप्रहतां, तस्याः स्फुरन्तं च गलितं गर्भ निभालय, ' कपिञ्जल-कुन्तलमित्राभ्यां सह पर्यालोच्य भ्रूणनं स्वं शोचयन् प्रायश्चित्तग्रहणार्थं कुलपतिमुपसृत्य नमस्कृत्य गृहीत्वा चाशिषं यावदास्ते; तावद् वञ्चनानामकुलपतिकन्यका तुमुलमतुलमकार्षीत् । व्याहार्षीिच्च-तात ! अनेन पापीयसा मन्मृगी हता; तन्मरणे च" मम " मन्मातुश्च मरणं भविष्यतीति निशम्य कुपितः कुलपतिर्नृपतये । ततस्तत्पदोर्निपत्य नरपति - 23 रलपत्-प्रभो ! सकलामपि वसुधां प्रतिगृय मामेतस्मादेनसो मोचय; वञ्चनायाश्च मरणनिवारणाय हेमलक्षं दास्यामीति । तेनाप्योमिति प्रतिपन्नवति कौटल्यमृर्षि सह कृत्वा नृपः खपुरीमागात् । ततो वसुभूतेर्मणिः कुन्तलस्य च सुहृदस्तत्खरूपमावेद्य कोशान्निष्कलक्षमानाययत् । ततः स्मित्वा तापसः सांगारको" व्याकरोत् - अस्मभ्यं जलधिमेखलामखिलामिलां त्वमदाः । ततोऽस्मदीयमेव वस्त्वस्मभ्यमेवं दीयत" इति कोऽयं न्यायः । अथ वसुभूतिः " किमपि ब्रुवाणः कुलपतिना शापादकारि कीरः; कुन्तलस्तु" शृगालः । तौ च वनमध्येऽवसताम् । राजा च मासमवधिं मार्ग- 30 यित्वा रोहिताश्वमङ्गुलौ लगयित्वा सुतारया सह काशीं प्रति प्राचलत् । क्रमादिमां पुरीं प्राप्य संस्थायां स्थितः । तत्र शिरसि तृणं दत्वा वज्रहृदयविप्रहस्ते देवीं कुमारं च हेमषट्सहरुया विविक्रिये" । सा तत्र खण्डनपेषणादि
1 Pपि । 2 P P& पद्मदे | 3 Pतौ द्वौ । 7 B ग्रहीतवान् 8B Pa प्रवेश । 9 Pa निर्भय । 13 P ततोऽस्मदीयमेव चास्म दीयते; Pa ततोऽस्म दीयते । 1 14 C वसुभूर्ति
4 P गोकुलानि । 10 B 'च' नास्ति।
वि० क० १०
5
5 P वाईलकं । 6B रोहिताख्येन । 11 P मम मातु 15 B कुन्तलस्य 1
12 P सांगाको । 16 PP& विचिक्रिये !