________________
अस्त्यत्रैव दक्षिणे भारतार्थे मध्यमखण्डे काशिजनपदालङ्कृतिरुत्तरवाहिन्या त्रिदशवाहिन्याऽलङ्कृतधनकनक5 रलसमृद्धा वाराणसी नाम नगरी गरीयसामद्भुतानां निधानम् । वरणानाम्नी सरिदसिनाम्नी च द्वे अपि सरिताatri गङ्गामनुप्रविष्ठे इति वाराणसीति नैरुक्तं नामास्याः प्रसिद्धम् ।
विविधतीर्थ कल्पे
३८. वाराणसीनगरीकल्पः ।
नत्वा तत्त्वाख्यायिनं श्रीसुपार्श्व श्रीपार्श्वं च न्यश्चितानिभविघ्नम् । वाराणस्यास्तीर्थरत्नस्य कल्पं जल्पामः सत्कल्पनापोढकल्पम् ॥ १ ॥
अस्यां सप्तमो जिनसत्तमः श्रीमान् सुपार्श्व ऐक्ष्वाकुप्रतिष्ठमहीपतिमहिष्याः पृथ्वीदेव्याः कुक्षावतीर्य जन्ममुपादित । त्रिभुवनजनवादितयशः पटहः स्वस्तिकलान्तिद्विशतधनुरुच्छ्रायकाञ्चनच्छायकायः क्रमेण प्राज्यराज्यश्रियमनुभूय भूयः सांवत्सरिकं दानं प्रदाय, सहश्राम्रवणे दीक्षां च कक्षीकृत्य, विहृत्य छद्मस्थावस्थया नवमासीं केवल10 ममलमासाद्य संमेतगिरिमेत्य निर्वृतः ।
15
अस्यां काश्यपगोत्रौ चतुर्वेदौ षट्कर्मकर्मठौ समृद्धौ यमलभ्रातरौ जयघोष - विजयघोषाभिधानौ द्विजवरावभूताम् । एकदा जयघोषः खातुं गङ्गामगात् । तत्र वृदाकुणा ग्रस्यमानं भेकमेकमालोकयत् । स च कुललेनोत्क्षिप्य भूमौ पातितमद्राक्षीत् । सर्पमाक्रम्य स्थितं 'कुललम् । तमेव चण्डग्रासैः' खादन्तं सर्प च कुललवशगतमपि चीटकु - र्वाणमण्डूकभक्षिणं वीक्ष्य प्रतिबुद्धः । प्रव्रज्य क्रमादेकरात्रिकी प्रतिमां प्रपद्य विहरन् पुनरिमां नगरी भागात् । मासक्षपणपारणके यज्ञपाटकं' प्रविष्टः । तत्र विषैर्भैक्षमदिखुभिः प्रतिषिद्धः । ततः श्रुताभिहितचर्यामुपदिश्य भ्रातरं विप्रांश्च 20 प्रत्यवबुधत् । विरक्तो विजयघोषः प्रात्राजीत् । द्वावपि मोक्षं प्रापतुः ।
अस्य नन्दाभिधान नाविकस्तरपण्यजिघृक्षया मुमुक्षं धर्मरुचिं विराध्य, तस्य हुंकारेण भस्मीभूय, गृहकोकिल- हंस-सिंहभवान् यथासङ्ख्यं सभा-मृतगङ्गातीराजनागिरिष्ववाप्य, तस्यैवानगारस्य तेजोनिसर्गेण विपद्य चास्यामेव बटुवा, तथैव निधनमधिगत्यास्यामेव राजा समजनिष्ट । जातिस्मरः सार्धं लोकमकरोत् । अन्येयुस्तत्रैवागतं तमनगारं समस्यापूरणाद्विज्ञायाभयया चनपुरस्सरमुपगत्य च क्षमयित्वा परमार्हतोऽभूत् । सिद्धश्च धर्मरुचिः क्रमात् । 25 सा चेयं समस्या -
30
त्रयोविंशश्च जिनेशः श्रीपार्श्वनाथ ऐक्ष्वाकाश्व सेन रसेनसूनुर्वामाकुक्षिसम्भवः पन्नगलक्ष्म्या नवकरोच्छ्रायनीलच्छविवपुराचजन्माश्रमपदोद्याने कौमार एवोपात्तचारित्रभारः केवलमुत्पाद्य तस्मिन्नेव शैले शैलेसीमवाप्य सिद्धः । अस्यामेव कुमारकाले भगवानेष एव मणिकर्णिकायां पञ्चाग्नितपस्तप्यमानात्कमठऋषेरायतौ भाविनीं विपदमा - त्मनो विविदिवानप्यन्तर्दारुणज्वलनज्वालाभिरर्घदग्धं दन्दशूकं जनन्या जनानां च संदर्श्य कुपथमथनमकार्षीत् ।
गंगाए नाविओ नंदो सभाए घरकोइलो । हंसो मयंगतीराए सीहो अंजणपत्र ॥ १ ॥
वाराणसीए बहुओ राया तत्थेव आयओ । एएसिं घायगो जो उ सो इत्थेव समागओ ॥ २ ॥ इति । अस्यां संवाहनस्य नरपतेः सातिरेके कन्यासह से सत्यपि परनृपतिपृतनावेष्टितायां पुरि राज्यलक्ष्मी गर्भtristoङ्गवीरखातवान् ।
अस्यां मातङ्गऋषिर्बलनामा मृतगङ्गातीरे लब्धजन्मा तिन्दुकोधाने स्थितवान् । गण्डी' तिन्दुकं च यक्षं गुणगणैर्हृतहृदयमकार्षीत् । कौशलिक नृपदुहिता च भद्रा मलक्लिन्नानं तमृषिं विलोक्य निष्ठतवती । यक्षेणाधिष्ठिताङ्गी तेनैव मुनेर्वपुषि सङ्क्रम्य परिणीता त्यक्ता च मुनिना । ततो रुद्रदेवेन यज्ञपत्नी कृता ! मासक्ष
iB श्री सुपार्श्व 1 2 P °अश्वसेनसूनु° । 3 C वृदाकुदा । 7 P यज्ञपार्ट 8P& C जाओ । 9Pठी
4 B C कुलालं । 5 B प्रासैः खःसैः । 6P भक्षणं ।