Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
अस्त्यत्रैव दक्षिणे भारतार्थे मध्यमखण्डे काशिजनपदालङ्कृतिरुत्तरवाहिन्या त्रिदशवाहिन्याऽलङ्कृतधनकनक5 रलसमृद्धा वाराणसी नाम नगरी गरीयसामद्भुतानां निधानम् । वरणानाम्नी सरिदसिनाम्नी च द्वे अपि सरिताatri गङ्गामनुप्रविष्ठे इति वाराणसीति नैरुक्तं नामास्याः प्रसिद्धम् ।
विविधतीर्थ कल्पे
३८. वाराणसीनगरीकल्पः ।
नत्वा तत्त्वाख्यायिनं श्रीसुपार्श्व श्रीपार्श्वं च न्यश्चितानिभविघ्नम् । वाराणस्यास्तीर्थरत्नस्य कल्पं जल्पामः सत्कल्पनापोढकल्पम् ॥ १ ॥
अस्यां सप्तमो जिनसत्तमः श्रीमान् सुपार्श्व ऐक्ष्वाकुप्रतिष्ठमहीपतिमहिष्याः पृथ्वीदेव्याः कुक्षावतीर्य जन्ममुपादित । त्रिभुवनजनवादितयशः पटहः स्वस्तिकलान्तिद्विशतधनुरुच्छ्रायकाञ्चनच्छायकायः क्रमेण प्राज्यराज्यश्रियमनुभूय भूयः सांवत्सरिकं दानं प्रदाय, सहश्राम्रवणे दीक्षां च कक्षीकृत्य, विहृत्य छद्मस्थावस्थया नवमासीं केवल10 ममलमासाद्य संमेतगिरिमेत्य निर्वृतः ।
15
अस्यां काश्यपगोत्रौ चतुर्वेदौ षट्कर्मकर्मठौ समृद्धौ यमलभ्रातरौ जयघोष - विजयघोषाभिधानौ द्विजवरावभूताम् । एकदा जयघोषः खातुं गङ्गामगात् । तत्र वृदाकुणा ग्रस्यमानं भेकमेकमालोकयत् । स च कुललेनोत्क्षिप्य भूमौ पातितमद्राक्षीत् । सर्पमाक्रम्य स्थितं 'कुललम् । तमेव चण्डग्रासैः' खादन्तं सर्प च कुललवशगतमपि चीटकु - र्वाणमण्डूकभक्षिणं वीक्ष्य प्रतिबुद्धः । प्रव्रज्य क्रमादेकरात्रिकी प्रतिमां प्रपद्य विहरन् पुनरिमां नगरी भागात् । मासक्षपणपारणके यज्ञपाटकं' प्रविष्टः । तत्र विषैर्भैक्षमदिखुभिः प्रतिषिद्धः । ततः श्रुताभिहितचर्यामुपदिश्य भ्रातरं विप्रांश्च 20 प्रत्यवबुधत् । विरक्तो विजयघोषः प्रात्राजीत् । द्वावपि मोक्षं प्रापतुः ।
अस्य नन्दाभिधान नाविकस्तरपण्यजिघृक्षया मुमुक्षं धर्मरुचिं विराध्य, तस्य हुंकारेण भस्मीभूय, गृहकोकिल- हंस-सिंहभवान् यथासङ्ख्यं सभा-मृतगङ्गातीराजनागिरिष्ववाप्य, तस्यैवानगारस्य तेजोनिसर्गेण विपद्य चास्यामेव बटुवा, तथैव निधनमधिगत्यास्यामेव राजा समजनिष्ट । जातिस्मरः सार्धं लोकमकरोत् । अन्येयुस्तत्रैवागतं तमनगारं समस्यापूरणाद्विज्ञायाभयया चनपुरस्सरमुपगत्य च क्षमयित्वा परमार्हतोऽभूत् । सिद्धश्च धर्मरुचिः क्रमात् । 25 सा चेयं समस्या -
30
त्रयोविंशश्च जिनेशः श्रीपार्श्वनाथ ऐक्ष्वाकाश्व सेन रसेनसूनुर्वामाकुक्षिसम्भवः पन्नगलक्ष्म्या नवकरोच्छ्रायनीलच्छविवपुराचजन्माश्रमपदोद्याने कौमार एवोपात्तचारित्रभारः केवलमुत्पाद्य तस्मिन्नेव शैले शैलेसीमवाप्य सिद्धः । अस्यामेव कुमारकाले भगवानेष एव मणिकर्णिकायां पञ्चाग्नितपस्तप्यमानात्कमठऋषेरायतौ भाविनीं विपदमा - त्मनो विविदिवानप्यन्तर्दारुणज्वलनज्वालाभिरर्घदग्धं दन्दशूकं जनन्या जनानां च संदर्श्य कुपथमथनमकार्षीत् ।
गंगाए नाविओ नंदो सभाए घरकोइलो । हंसो मयंगतीराए सीहो अंजणपत्र ॥ १ ॥
वाराणसीए बहुओ राया तत्थेव आयओ । एएसिं घायगो जो उ सो इत्थेव समागओ ॥ २ ॥ इति । अस्यां संवाहनस्य नरपतेः सातिरेके कन्यासह से सत्यपि परनृपतिपृतनावेष्टितायां पुरि राज्यलक्ष्मी गर्भtristoङ्गवीरखातवान् ।
अस्यां मातङ्गऋषिर्बलनामा मृतगङ्गातीरे लब्धजन्मा तिन्दुकोधाने स्थितवान् । गण्डी' तिन्दुकं च यक्षं गुणगणैर्हृतहृदयमकार्षीत् । कौशलिक नृपदुहिता च भद्रा मलक्लिन्नानं तमृषिं विलोक्य निष्ठतवती । यक्षेणाधिष्ठिताङ्गी तेनैव मुनेर्वपुषि सङ्क्रम्य परिणीता त्यक्ता च मुनिना । ततो रुद्रदेवेन यज्ञपत्नी कृता ! मासक्ष
iB श्री सुपार्श्व 1 2 P °अश्वसेनसूनु° । 3 C वृदाकुदा । 7 P यज्ञपार्ट 8P& C जाओ । 9Pठी
4 B C कुलालं । 5 B प्रासैः खःसैः । 6P भक्षणं ।

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160