Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
10
دق
विविधतीर्थकल्पे
आर्यरक्षितोऽपि हि चतुर्दशविद्यास्थानानि तत्रैवाधीत्य दशपुरमागमत् । आठ्यास्तु तत्रैवंविधा वसन्ति स्म, ये योजनसहस्रगमने यानि गजपदानि भवेयुस्तानि प्रत्येकं स्वर्णसहस्रेण पूरयितुमीशते । अन्ये च तिलानामाढक उसे 5 प्ररूढे सुफलिते यावन्तस्तिलाः स्युस्तावन्ति हेमसहस्राणि बिभ्रति गृहे । अपरे च घनागमप्रवहगिरिनदीवारिपूरस्यैकदिनोत्पन्नेन गवां नवनीतेन संवरं विरचय्य पयोरयं स्खलयितुमलम् । अन्यतमे चैकाहजातजात्यनवकिशोराणां समुद्धृतैः स्कन्धकेशैः पाटलिपुत्रं समन्ताद्वेष्टयितुमचेष्टन्त । इतरे च शालिरलद्वयं वेश्मनि बिभरांबभूवुस्तत्रैकशालिर्भिन्नभिन्नशालिबीजप्रसूतिमान्, अन्यश्च गर्द्दभिकाशालियों लूनलूनः पुनः पुनः फलति ।
गौडदेशावतंसस्य श्रीजिनप्रभसूरयः । कल्पं पाटलिपुत्रस्य रचयां चकुरागमात् ॥ १ ॥
॥ इति श्रीपाटलिपुत्रपुरकल्पः ॥
॥ अं० १२५; अ० १९ ॥
तत्रविद्यासु रसवाद - धातु-निधियादाञ्जन-गुटिका-पादप्रलेप-रत्नपरीक्षा वास्तुविद्या- पुं- स्त्री - गजाश्ववृषभादिलक्षणेन्द्रजालादिप्रन्थेषु काव्येषु च नैपुणचणास्ते ते पुरुषाः प्रत्यूषुः प्रत्यूषकीर्तनीयनामधेयाः' ।
25
३७. श्रावस्ती नगरीकल्पः ।
दुहसरितारणवत्थी सावत्थी सयलसुक्खपसवत्थी । नमिऊण संभवजिणं तीसे कित्तेमि' कप्पलवं ॥ १ ॥ अस्थि' इहेव दाहिणद्धभारहे वासे अगणिज्जगुणगणविसर कुणालाविसए सावत्थी नाम नयरी संप - 15 इकाले महेठित्ति रूढा वट्टइ * । जत्थ अज्जवि घणगहणवणमज्झट्ठियं सिरिसं भवनाह पडिमा विभूसियं गयणगलग्गसिहरं पासट्टियजिण बिंबमंडियदेव लिया अलंकारयं जिणभवणं चिट्ठा पायारपरियरियं । तस्स चेइयरस दुवारअदू'सामंते विल्लिरउल्लसिर' अतुल्लपल्लवसिद्धिच्छाओ महलसाहाभिरामो रत्तासो अपायवो दीसह । तस्स य जिणभवणस्स ओलीए जे कवाडiपुडा' आसि ते माणिभद्दजक्खाणुभावाओ सूरिए अत्थमुर्विते सयमेव लगति म्ह; उदिए य दिणयरे सयमेव उघडंति म्ह । अन्नया कलिकालदुल्ललिअवसेण अल्लावदीणसुरचाणस्स मलिक्केण हव्वसनाम20 गेणं वहडाइञ्चनगराओ आगंतूण पायारभित्ति-कवाडाई कइवयबिंबाणि अ भम्गाणि । मंदप्पभावा हि भवंति दूसमाए अहिद्वायगा । तहा तस्सेव चेइयस्स सिहरे जत्तागयसंघेणं कीरमाणे हवणाइमहसवे आगंतूण एगो चित्तगो उवविसइ । न य कस्स वि भयं जणेइ । जाव मंगलपईवे कए सहाणमुवगच्छति ।
इत्थेव नयरीए बुद्धाययणं चिट्ठइ जत्थ समुद्दवंसीया करावल नरिंदकुलसंभूया रायाणो वृद्धभत्ता अज्ज वि नियदेवयस्स पुरओ महग्घमुलं पल्लाणियं अलंकियं विभूसिअं महातुरंगमं ढोअंति ।
जंगुलीविज्जा य इत्थेव बुद्धेण ससंपदाया पयासिया महत्पभावा ।
इत्थेव निष्पज्जंति नाणाविहा साली; जेसिं सव्वसालिजाइण इक्किक्के कर्णमि निक्खिप्पमाणे" आसिहं भरिजइ महंत खोरयं ।
इत्थेव भयवं संभवसामी चवण - जम्मण-निक्खमण- केवलनाणुप्पत्तिकल्लाणगाई ससुरासुर-नर-भवणमणरंजit अकारि ।
30
कोसंबीपुरीए उप्पण्णो जियसत्तुनिवसचिवकासवपुत्तो जक्खा "कुक्खिसंभूओ कविलो महरिसी
11 मानधियः t 2 B कप्पेमि । 3P नास्ति 'अस्थि' । 4 B महिठि; D महठि । 5 P विहाय नास्त्वन्यत्र 'वह' । 6P नास्ति 'अदूर' 7 BD उद्धसिरं । 8 C ° संपुटा । 9 C करावल ; P कर वेल । 10 P ' माणा । 11DP जसा

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160