________________
10
دق
विविधतीर्थकल्पे
आर्यरक्षितोऽपि हि चतुर्दशविद्यास्थानानि तत्रैवाधीत्य दशपुरमागमत् । आठ्यास्तु तत्रैवंविधा वसन्ति स्म, ये योजनसहस्रगमने यानि गजपदानि भवेयुस्तानि प्रत्येकं स्वर्णसहस्रेण पूरयितुमीशते । अन्ये च तिलानामाढक उसे 5 प्ररूढे सुफलिते यावन्तस्तिलाः स्युस्तावन्ति हेमसहस्राणि बिभ्रति गृहे । अपरे च घनागमप्रवहगिरिनदीवारिपूरस्यैकदिनोत्पन्नेन गवां नवनीतेन संवरं विरचय्य पयोरयं स्खलयितुमलम् । अन्यतमे चैकाहजातजात्यनवकिशोराणां समुद्धृतैः स्कन्धकेशैः पाटलिपुत्रं समन्ताद्वेष्टयितुमचेष्टन्त । इतरे च शालिरलद्वयं वेश्मनि बिभरांबभूवुस्तत्रैकशालिर्भिन्नभिन्नशालिबीजप्रसूतिमान्, अन्यश्च गर्द्दभिकाशालियों लूनलूनः पुनः पुनः फलति ।
गौडदेशावतंसस्य श्रीजिनप्रभसूरयः । कल्पं पाटलिपुत्रस्य रचयां चकुरागमात् ॥ १ ॥
॥ इति श्रीपाटलिपुत्रपुरकल्पः ॥
॥ अं० १२५; अ० १९ ॥
तत्रविद्यासु रसवाद - धातु-निधियादाञ्जन-गुटिका-पादप्रलेप-रत्नपरीक्षा वास्तुविद्या- पुं- स्त्री - गजाश्ववृषभादिलक्षणेन्द्रजालादिप्रन्थेषु काव्येषु च नैपुणचणास्ते ते पुरुषाः प्रत्यूषुः प्रत्यूषकीर्तनीयनामधेयाः' ।
25
३७. श्रावस्ती नगरीकल्पः ।
दुहसरितारणवत्थी सावत्थी सयलसुक्खपसवत्थी । नमिऊण संभवजिणं तीसे कित्तेमि' कप्पलवं ॥ १ ॥ अस्थि' इहेव दाहिणद्धभारहे वासे अगणिज्जगुणगणविसर कुणालाविसए सावत्थी नाम नयरी संप - 15 इकाले महेठित्ति रूढा वट्टइ * । जत्थ अज्जवि घणगहणवणमज्झट्ठियं सिरिसं भवनाह पडिमा विभूसियं गयणगलग्गसिहरं पासट्टियजिण बिंबमंडियदेव लिया अलंकारयं जिणभवणं चिट्ठा पायारपरियरियं । तस्स चेइयरस दुवारअदू'सामंते विल्लिरउल्लसिर' अतुल्लपल्लवसिद्धिच्छाओ महलसाहाभिरामो रत्तासो अपायवो दीसह । तस्स य जिणभवणस्स ओलीए जे कवाडiपुडा' आसि ते माणिभद्दजक्खाणुभावाओ सूरिए अत्थमुर्विते सयमेव लगति म्ह; उदिए य दिणयरे सयमेव उघडंति म्ह । अन्नया कलिकालदुल्ललिअवसेण अल्लावदीणसुरचाणस्स मलिक्केण हव्वसनाम20 गेणं वहडाइञ्चनगराओ आगंतूण पायारभित्ति-कवाडाई कइवयबिंबाणि अ भम्गाणि । मंदप्पभावा हि भवंति दूसमाए अहिद्वायगा । तहा तस्सेव चेइयस्स सिहरे जत्तागयसंघेणं कीरमाणे हवणाइमहसवे आगंतूण एगो चित्तगो उवविसइ । न य कस्स वि भयं जणेइ । जाव मंगलपईवे कए सहाणमुवगच्छति ।
इत्थेव नयरीए बुद्धाययणं चिट्ठइ जत्थ समुद्दवंसीया करावल नरिंदकुलसंभूया रायाणो वृद्धभत्ता अज्ज वि नियदेवयस्स पुरओ महग्घमुलं पल्लाणियं अलंकियं विभूसिअं महातुरंगमं ढोअंति ।
जंगुलीविज्जा य इत्थेव बुद्धेण ससंपदाया पयासिया महत्पभावा ।
इत्थेव निष्पज्जंति नाणाविहा साली; जेसिं सव्वसालिजाइण इक्किक्के कर्णमि निक्खिप्पमाणे" आसिहं भरिजइ महंत खोरयं ।
इत्थेव भयवं संभवसामी चवण - जम्मण-निक्खमण- केवलनाणुप्पत्तिकल्लाणगाई ससुरासुर-नर-भवणमणरंजit अकारि ।
30
कोसंबीपुरीए उप्पण्णो जियसत्तुनिवसचिवकासवपुत्तो जक्खा "कुक्खिसंभूओ कविलो महरिसी
11 मानधियः t 2 B कप्पेमि । 3P नास्ति 'अस्थि' । 4 B महिठि; D महठि । 5 P विहाय नास्त्वन्यत्र 'वह' । 6P नास्ति 'अदूर' 7 BD उद्धसिरं । 8 C ° संपुटा । 9 C करावल ; P कर वेल । 10 P ' माणा । 11DP जसा