________________
पाटलिपुत्रनगरकल्पः ।
मध्यभूत् । तस्य पुत्रौ स्थूलभद्र- श्रियकौ; सप्त च पुत्र्यः - यक्षा-यक्ष दत्ता भूता भूतदत्ता-एणा-रेणावेणाख्याः क्रमादेकादिसप्तान्तवार' श्रुतपाठिन्योऽजनिपत ।
६९
तत्रैव पुरे कोशा वेश्या, तज्जामिरुपकोशा चाभूताम् ।
तत्रैव च चाणिक्यः सचिवो नन्दं समूलमुन्मूल्य मौर्यवंश्यं श्रीचन्द्रगुप्तं न्यवीविशद्विशां पतित्वे । तद्वंशे तु बिन्दुसारोऽशोकश्रीः कुणाल स्तत्सूनुत्रिखण्डभरताधिपः परमार्हतोऽनार्यदेशेष्वपि प्रवर्तितश्रमण- 5 विहारः सम्प्रतिमहाराजश्चाभवत् ।
मूलदेवः सकलकलाकलापज्ञः, अचलसार्थवाहो महाधनी, देवदत्ता च गाणिक्यमाणिक्यं तत्रैव प्रागवसन् । उमाखातिवाचकच कौभीषणिगोत्रः पञ्चशतसंस्कृतप्रकरणप्रसिद्धस्तत्रैव तत्त्वार्थाधिगमं सभाष्यं व्यरचयत् । चतुरशीतिर्वादशालाश्च तत्रैव विदुषां परितोषाय पर्यणंसिषुः ।
तत्रैव चतुङ्गतरङ्गत्संगितगगनाङ्गणा परिवहति महानदी गङ्गा ।
तस्यैव चोत्तरा' दिशि विपुलं वालुकास्थलं नातिदूरे, यत्रारुह्य कल्की प्रातिपदाचार्य प्रमुखसंघश्ध सलिलप्लवान्निस्तरीता ।
तत्रैव च भविष्यति कल्किनृपतिर्धर्मदत्त - जितशत्रु मेघघोषादयश्च तद्वंश्याः ।
तत्रैव च विद्यन्तेऽन्तर्निहितनन्दसत्कनवनवतिद्रव्यकोट्यः, पञ्च स्तूपाः, येषु धनधनायया श्रीलक्षणावती - रत्राणस्तांस्तानुपाक्रमतोपक्रमांस्ते च तत्सैन्योपप्लवाथैवा कल्पन्त ।
15
तत्रैव विहृतवन्तः श्रीभद्रबाहु - महागिरि - सुहस्ति-वज्रस्वाम्यादयो युगप्रवरागमाः । विहरिष्यन्ति च प्रातिपदाचार्यादयः ।
तत्रैव महाधनधनश्रेष्ठिनन्दना रुक्मिणी श्रीवज्रखामिनं पतीयन्ती प्रतिबोध्य तेन भगवता निर्लोभचूडामणिना प्रब्राजिता ।
तत्रैव सुदर्शनश्रेष्ठिमहर्षिर भयाराच्या व्यन्तरीभूतया भूयस्तरमुपसर्गितोऽपि न क्षोभमभजत् ।
तत्रैव स्थूलभद्रमहामुनिः षड्रसाहारपरः कोशायाश्चित्रशालायामुत्सादितमदन' मदश्चकार वर्षारात्रचतुर्मासीम् । सिंहगुहावासिमुनिरपि तं स्पर्द्धिष्णुस्तत्रैव कोशया तदानीतरत्नकम्बलस्य चन्दनिका प्रक्षेपेण प्रतिबोध्य पुनश्चारुतरां चरणश्रियमङ्गीकारितः ।
10
तत्रैव च श्रीवज्रस्वामी पौरस्त्रीजनमनः संक्षोभरक्षणार्थं प्रथमदिने सामान्यमेव रूपं विकृत्य, द्वितीयेऽह्नि चाहो ! नास्य भगवतो गुणानुरूपं रूपमिति देशनारस हृतहृदयजनमुखात् सँल्लापान् श्रुत्वाऽनेकलब्धिमान् सहजमप्रतिरूपं रूपं विकु सौवर्णं सहस्रपत्रे निषद्य देशनां विधाय राजादिजनताममोदयत् ।
20
तत्रैव द्वादशाब्दे दुर्भिक्षे गच्छे देशान्तरं प्रतिप्रोषिते सति सुस्थिताचार्यशिष्यौ क्षुल्लकायदृशीकरणाञ्जनाक्तचक्षुषौ चन्द्रगुप्तनृपतिना सह बुभुजाते कियन्त्यपि दिनानि । तदनु गुरुप्रत्युपालम्भाद् विष्णुगुप्त एव तयोर्निर्वाह - 25 मकरोत् ।
तस्यैव पुरस्य मध्ये सप्रभावातिशया मातृदेवता आसंस्तदनुभावाचत्पुरं परैराग्रहवद्भिरपि न खलु ग्रहीतुमशाकि 180 वाणिक्यवचसोत्पाटिते पुनर्जनैर्मातृमण्डले गृहीतवन्तौ चन्द्रगुप्त - पर्वतकौ । एवमाद्यनेकसंविधानकनिधाने तत्र नगरेऽष्टादशसु विद्यासु स्मृतिषु पुराणेषु च द्वाससतौ कलासु भरत वात्सायन -चाणाक्यलक्षणे रत्नत्रये मन्त्र-यन्त्र -
1 B श्रुति । 2 P C चाणक्यः 3BD Pa कुणालसूनुं । 4 P उत्तरदिशि । 5 'मदन' नास्ति BC