________________
विविधतीर्थकल्पे
1
शान्तिकमचीकरत् । स च देवः प्रतिनिशं नरकांस्तस्था अदर्शयत् । राजा तु सर्वांस्तीर्थिकानाहूय पप्रच्छ—कीदृशा नरकाः स्युरिति । कैश्चिद्गर्भवासः, कैश्चन गुप्तिवासः, कैरपि दारिद्र्यम्, अपरैः पारतंत्र्यमिति तैर्नरका ' आचचक्षिरे । राज्ञी तु' मुखं मोटयित्वा तान् विसंवादिवचसो व्यस्राक्षीत् । अथ नृपोऽन्निकापुत्राचार्यमाकार्य तदेवाप्राक्षीत् । तेन तु यादृशान् देव्यदर्शयत्तादृशा एवोक्ता नरकाः । राज्ञी प्रोचे - भगवन् ! भवद्भिरपि किं स्वमो दृष्टः ? । कथमन्यथेत्थं 5 वित्थ ? | सूरिरवदद्-भद्वै ! जिनागमात्सर्वमवगम्यते । पुष्पचूलाऽवोचत्-भगवन् ! केन कर्मणा ते प्राप्यन्ते । गुरुरगृणाद्-भद्रे ! महारम्भपरिग्रहैर्गुरुप्रत्यनीकतया पञ्चेन्द्रियवधान्मांसाहाराच्च तेष्वङ्गिनः पतन्ति । क्रमेण स सुरस्तस्यै स्वर्गानदर्शयत् स्वमे । राज्ञा तथैव पाखण्डिनः पृष्टास्तानपि व्यभिचारिवाचो विसृज्य भूपस्तमेवाचार्थं स्वर्गस्वरूपमप्राक्षीत् । तेनापि यथावत्तत्रोदिते स्वर्गाप्तिकारणमपृच्छद्राज्ञी । ततः सम्यक्त्वमूलौ गृहि यतिधर्मावादिशन्मुनीशः । प्रतिबुद्धा च सा लघुकर्मा । नृपमनुज्ञापयति स्म प्रव्रज्यायै । सोऽप्यूचे - यदि मगृह एव 'भिक्षामादत्से तदा प्रव्रज । तयोरीकृते नृप10 वचसि सा सोत्सवमभूत्तस्याचार्यस्य शिष्या गीतार्थी च । अन्यदा भाविदुर्भिक्षं श्रुतोपयोगात् ज्ञात्वा सूरिर्गच्छं देशान्तरे ग्रैषीत् । स्वयं तु परिक्षीणजङ्घाबरुस्तत्रैवास्थात्; भक्तपानं च पुष्पचूलाऽन्तः पुरादानीय गुरवेऽदात् । क्रमात्तस्या गुरुशुश्रूषाभावनाप्रकर्षात् क्षपकश्रेण्यारोहात्केवलज्ञानमुत्पेदे । तथापि गुरुवैयावृत्यान्न निवृत्ता । यावद्धि गुरुणा न ज्ञातं यदयं केवलीति तावत् पूर्वप्रयुक्तं विनयं केवल्यपि नात्येति । सापि यद्यद्गुरोरुचितं रुचितं च तत्तदन्नादि सम्पादितक्ती । अन्यदा वर्षत्यब्दे सा पिण्डमाहरद् । गुरुभिरभिहितम् - वत्से । श्रुतज्ञाऽसि, किमिति वृष्टौ त्वयाऽऽनीतः पिण्डः 15 इति । साऽभाणीद्-भगवन् ! यत्राध्वनि अष्कायोऽचित एवासीत्तेनैवाया सिपमहम् ; कुतः प्रायश्चित्तापतिः । गुरुराहछद्मस्थः कथमेतद्वेद ? । तयोचे केवलं ममास्ति । ततो मिथ्या मे दुष्कृतम् केवल्याशातित इति ब्रुवन्नपृच्छत्तां गच्छाधिपः–किमहं सेत्स्यामि न वेति ? ! केवल्यूचे मा कृढमधृतिम् ; गङ्गामुत्तरतां वो भविष्यति केवलम् । ततो गङ्गामुतरीतुं लोकैः सह नावमारोहत्सूरिः । यत्र यत्र स न्यषीदत्तत्र तत्र नौर्मंक्तुमारेभे । तदनु मध्यदेशासीने मुनीने सर्वापि नौर्मक्तुं लग्ना । ततो लोकैः सूरिर्जले क्षितः । दुर्भगीकरण विराद्धया प्राग्भवपत्न्या व्यन्तरीभूतयाऽन्तर्जलं शूले निहितः । 20 शूलप्रोतोऽप्ययम 'प्कायजीवविराधनामेवा' शोचयन्नाऽऽत्मपीडाम् । क्षपकश्रेण्यारूढोऽन्तकृत्केवलीभूय सिद्धः । आसन्नैः सुरैस्तस्य निर्वाणमहिमा चक्रे । अत एव तत्तीर्थं प्रयाग इति जगति पप्रथे । प्रकृष्टो यागः पूजा अत्रेति प्रयाग इत्यन्वर्थः । शूलाप्रोतत्वगतानुगतिकतया चाद्यापि परसमयिनः क्रकचं स्वाने दापयन्ति तत्र । वटश्च तत्र गणशस्तुरुष्कै• छिन्नोऽपि मुहुर्मुहुः प्ररोहति ।
६८
सूरेः करोटियादो मित्रोट्यमानाऽपि जलोर्मिभिर्नदीतीरं नीता । इतस्ततो लुलन्ती च शुक्तिवन्नदीतटे क्वापि गुप्त25 विषमे प्रदेशे विलग्य तस्थौ । तस्य च करोटिकर्परस्यान्तः कदाचित्पाटलावीजं न्यपतत् । क्रमात् करोटिकर्परं भित्त्वा दक्षिणहनोः पाटलातरुरुद्वतो विशालश्चायमजनि । तदत्र पाटलिद्रोः प्रभावाच्चाप' निमित्ताच्च नगरं निवेश्यताम्, आशिबाशब्दं च सूत्रं दीयताम् । ततो राज्ञाऽऽदिष्टा नैमित्तिकाः पाटलां पूर्वतः कृत्वा पश्चिमाम्, तत उत्तराम्, ततः पुनः पूर्वाम्, ततो दक्षिणां शिवाशब्दाऽवधि गत्वा " सूत्रमपातयन् । एवं चतुरखः पुरस्य सन्निवेशो बभूव । तत्राङ्किते प्रदेशे पुरमचीकरन्नृपः । तच्च पाटला" नाना पाटलिपुत्रं पत्तनमासीत् । असमकुसुमबहुलतया च कुसुमपुरमित्यपि 30 रूढम् । तन्मध्ये श्रीनेमिचेत्यं राज्ञाऽकारि । तत्र पुरे गजाश्वरथशालाप्रासादसौधप्राकार गोपुरपण्यशाला सत्राकारपौषधागाररम्ये चिरं राज्यं जैनधर्मं चापालयमुदायिनरेन्द्रः ।
तस्मिन्नुपात्तपौषधेऽन्यदोदायिमारकेण स्वर्गातिथ्यं प्रापिते नापितगणिकासुतो नन्दः श्रीवीर मोक्षारष्टिवत्सर्यामतीतायां क्षितिपतिरजनि । तदन्वये सप्त नन्दा नृपा जाताः । नवमनन्दे राजनि परमार्हतकल्पकान्वयी शकटालो
|
4 B दिक्षा
1 P प्रतिदिशं । 2 B नारकाः 1 3P नास्ति 'तु' ● विराधनाशो" । 8 ' इत्यन्वर्थः ' नास्ति ABD आदर्श 1 P 'पाटली' ।
9 P चाप ।
5P ज्ञानं । 6B sप्यप्काय । 7 B 10 A B C नास्ति 'सूत्र' 11 A 'पाडली';