Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 101
________________ पाटलिपुत्रनगरकल्पः । मध्यभूत् । तस्य पुत्रौ स्थूलभद्र- श्रियकौ; सप्त च पुत्र्यः - यक्षा-यक्ष दत्ता भूता भूतदत्ता-एणा-रेणावेणाख्याः क्रमादेकादिसप्तान्तवार' श्रुतपाठिन्योऽजनिपत । ६९ तत्रैव पुरे कोशा वेश्या, तज्जामिरुपकोशा चाभूताम् । तत्रैव च चाणिक्यः सचिवो नन्दं समूलमुन्मूल्य मौर्यवंश्यं श्रीचन्द्रगुप्तं न्यवीविशद्विशां पतित्वे । तद्वंशे तु बिन्दुसारोऽशोकश्रीः कुणाल स्तत्सूनुत्रिखण्डभरताधिपः परमार्हतोऽनार्यदेशेष्वपि प्रवर्तितश्रमण- 5 विहारः सम्प्रतिमहाराजश्चाभवत् । मूलदेवः सकलकलाकलापज्ञः, अचलसार्थवाहो महाधनी, देवदत्ता च गाणिक्यमाणिक्यं तत्रैव प्रागवसन् । उमाखातिवाचकच कौभीषणिगोत्रः पञ्चशतसंस्कृतप्रकरणप्रसिद्धस्तत्रैव तत्त्वार्थाधिगमं सभाष्यं व्यरचयत् । चतुरशीतिर्वादशालाश्च तत्रैव विदुषां परितोषाय पर्यणंसिषुः । तत्रैव चतुङ्गतरङ्गत्संगितगगनाङ्गणा परिवहति महानदी गङ्गा । तस्यैव चोत्तरा' दिशि विपुलं वालुकास्थलं नातिदूरे, यत्रारुह्य कल्की प्रातिपदाचार्य प्रमुखसंघश्ध सलिलप्लवान्निस्तरीता । तत्रैव च भविष्यति कल्किनृपतिर्धर्मदत्त - जितशत्रु मेघघोषादयश्च तद्वंश्याः । तत्रैव च विद्यन्तेऽन्तर्निहितनन्दसत्कनवनवतिद्रव्यकोट्यः, पञ्च स्तूपाः, येषु धनधनायया श्रीलक्षणावती - रत्राणस्तांस्तानुपाक्रमतोपक्रमांस्ते च तत्सैन्योपप्लवाथैवा कल्पन्त । 15 तत्रैव विहृतवन्तः श्रीभद्रबाहु - महागिरि - सुहस्ति-वज्रस्वाम्यादयो युगप्रवरागमाः । विहरिष्यन्ति च प्रातिपदाचार्यादयः । तत्रैव महाधनधनश्रेष्ठिनन्दना रुक्मिणी श्रीवज्रखामिनं पतीयन्ती प्रतिबोध्य तेन भगवता निर्लोभचूडामणिना प्रब्राजिता । तत्रैव सुदर्शनश्रेष्ठिमहर्षिर भयाराच्या व्यन्तरीभूतया भूयस्तरमुपसर्गितोऽपि न क्षोभमभजत् । तत्रैव स्थूलभद्रमहामुनिः षड्रसाहारपरः कोशायाश्चित्रशालायामुत्सादितमदन' मदश्चकार वर्षारात्रचतुर्मासीम् । सिंहगुहावासिमुनिरपि तं स्पर्द्धिष्णुस्तत्रैव कोशया तदानीतरत्नकम्बलस्य चन्दनिका प्रक्षेपेण प्रतिबोध्य पुनश्चारुतरां चरणश्रियमङ्गीकारितः । 10 तत्रैव च श्रीवज्रस्वामी पौरस्त्रीजनमनः संक्षोभरक्षणार्थं प्रथमदिने सामान्यमेव रूपं विकृत्य, द्वितीयेऽह्नि चाहो ! नास्य भगवतो गुणानुरूपं रूपमिति देशनारस हृतहृदयजनमुखात् सँल्लापान् श्रुत्वाऽनेकलब्धिमान् सहजमप्रतिरूपं रूपं विकु सौवर्णं सहस्रपत्रे निषद्य देशनां विधाय राजादिजनताममोदयत् । 20 तत्रैव द्वादशाब्दे दुर्भिक्षे गच्छे देशान्तरं प्रतिप्रोषिते सति सुस्थिताचार्यशिष्यौ क्षुल्लकायदृशीकरणाञ्जनाक्तचक्षुषौ चन्द्रगुप्तनृपतिना सह बुभुजाते कियन्त्यपि दिनानि । तदनु गुरुप्रत्युपालम्भाद् विष्णुगुप्त एव तयोर्निर्वाह - 25 मकरोत् । तस्यैव पुरस्य मध्ये सप्रभावातिशया मातृदेवता आसंस्तदनुभावाचत्पुरं परैराग्रहवद्भिरपि न खलु ग्रहीतुमशाकि 180 वाणिक्यवचसोत्पाटिते पुनर्जनैर्मातृमण्डले गृहीतवन्तौ चन्द्रगुप्त - पर्वतकौ । एवमाद्यनेकसंविधानकनिधाने तत्र नगरेऽष्टादशसु विद्यासु स्मृतिषु पुराणेषु च द्वाससतौ कलासु भरत वात्सायन -चाणाक्यलक्षणे रत्नत्रये मन्त्र-यन्त्र - 1 B श्रुति । 2 P C चाणक्यः 3BD Pa कुणालसूनुं । 4 P उत्तरदिशि । 5 'मदन' नास्ति BC

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160