Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
पाटलिपुत्र नगरकल्पः ।
३६. पाटलिपुत्रनगरकल्पः ।
६७
आनम्य श्रीनेमिनमनेकपुंरलजनिपवित्रस्य । श्रीपाटलिपुत्राह्वयनगरस्य प्रस्तुमः कल्पम् ॥ १ ॥ पूर्वं किल श्रीश्रेणिक महाराजेऽस्तंगते तदात्मजः कूणिकः पितृशोकाचम्पापुरी न्यवीविशत् । तस्मिंश्चाले - ख्यशेषतां प्रयाते तत्सूनुरुदायिनामधेयश्वम्पायां क्षोणिजानिरजनिष्ट । सोऽपि स्वपितुस्तानि तानि सभाक्रीडाशयनासनादिस्थानानि' पश्यन्नस्तोकं शोकमुदवहत् । ततोऽमात्यानुमत्या नूतनं नगरं निवेशयितुं नैमित्तिकवरान् स्थानगवेषणा-5 यादिक्षत् । तेऽपि सर्वत्र तांस्तान् प्रदेशान् पश्यन्तो गङ्गातटं ययुः । तत्र कुसुमपाटलं पाटलितरुं प्रेक्ष्य तच्छोभाचमत्कृतास्तच्छाखायां निषण्णं चाषं व्यात्तवदनं स्वयं निपतत्कीटकपेटकमालोक्य चेतस्यचिन्तयन् - अहो ! यथाऽस्य चापक्षिणो मुखे स्वयमेत्य कीटाः पतन्तः सन्ति तथात्र स्थाने नगरे निवेशितेऽस्य राज्ञः खयं श्रियः समेष्यन्ति । तच्च ते राज्ञे व्यजिज्ञपन् । सोऽप्यतीव प्रमुदितः । तत्रैको जरनैमित्तिको व्याहरद्-देव ! पाटलातरुरयं न सामान्यः | पुरा हि ज्ञानिना कथितम्-
10
पाटलादुः पवित्रोऽयं महामुनिकरोटिभूः । एकावतारोऽस्य मूलजीवश्चेति विशेषतः ॥ २ ॥
?
राज्ञोक्तम्– कतमः स महामुनिः । तदनु जगाद नैमित्तिकः - श्रूयतां देव ! | उत्तरमथुरायां वास्तव्यो देवदत्ताख्यो वणिक्पुत्रो दिग्यात्रार्थं दक्षिणमथुरामगमत् । तत्र तस्य जयसिंहनाम्ना वणिक्पुत्रेण सह सौहृदमभवत् । अन्यदा तगृहे भुञ्जानोऽनिकानानीं तज्जामिं स्थाले भोजनं परिवेष्य वातव्यजनं कुर्वन्तीं रम्यरूपामालोक्य तस्यामनुरक्तो द्वितीयेऽह्नि 'चरकान् प्रेष्य जयसिंहं तामयाचिष्ट । सोऽभ्यधाद् अहं तस्मा एव ददे 'स्वस्वसारं यो 15 मगृहाद्दूरे न भवति । प्रत्यहं तां तं च यथा पश्यामि यावदपत्यजन्म । तावद्यदि मद्गृहे स्थाता 'तदा तस्य जामिं दास्यामीति । देवदत्तोऽप्योमित्युक्त्वा शुभेऽह्नि तां पर्यणैषत् । तया सह भोगान् भुञ्जतस्तस्यान्यदा पितृभ्यां लेखः प्रैषि ँ । तं वाचयतस्तस्य नेत्रे यर्षितुमश्रूणि " प्रवृत्ते । ततस्तया हेतुं पृष्टोऽपि यावन्नाब्रवीत् तावत्तयाऽऽदाय लेखः स्वयं वाचितः । तत्र चेदं “लिखितमासीद् गुरुभ्याम् -- यद्वत्स ! आवां वृद्धौ निकटनिधनौ; यदि च नौ जीवन्तौ दिदृक्षसे तदा द्रागागन्तव्यमिति । तदनु सा पतिमाश्वास्य स्वभ्रातरं हठादप्यऽन्वजिज्ञपत् । भर्त्रा सह प्रतस्थे चोत्तरमथुरां प्रति सगर्भा | 20 क्रमान्मार्गे " सा "सूनुमसूत । नामास्य पितरौ करिष्यत इति देवदत्तोक्ते परिजनस्तमर्मकमन्निकापुत्र इत्युल्लापितवान् । क्रमेण देवदत्तोऽपि खपुरीं प्राप* । पितरौ प्रणम्य च शिशुं तयोरार्पयत् । सन्धीरणेत्याख्यां तौ "नप्तः पुनश्चक्राते, तथाप्यन्निकापुत्र इत्येव पप्रथेऽसौ । वर्द्धमानश्च प्राप्ततारुण्योऽपि भोगांस्तृणवद्विधूय जयसिंहाचार्य पार्श्वे दीक्षामग्रहीत्" । गीतार्थीभूतः प्रापदाचार्यकम् । अन्यदा विहरन् सगच्छो वार्द्धके पुष्प भद्रपुरं गङ्गातटस्थं प्राप्तः । तत्र पुष्प केतुर्नृपस्तद्देवी पुष्पवती तयोर्युग्मजौ पुष्पचूलः पुष्पचूला चेति पुत्रः पुत्री चाभूताम् । तौ च सह वर्द्धमानौ क्रीडन्तौ च परस्परं 25 प्रीतिमन्तौ जातौ । राजा दध्यौ - यद्येतौ दारकौ वियुज्येते तदा नूनं न" जीवतः; अहमप्यनयोर्विरहं सोढुमनीशस्तस्मादनयोरेव विवाहं करोमीति ध्यात्वा मन्त्रिमित्र" पौरां छलेना पृच्छद् - भो ! यद्रलमन्तःपुरे उत्पद्यते तस्य कः प्रभुः ? | 'तैर्विज्ञप्तम्-देव ! अन्तःपुरोत्पन्नस्य किं वाच्यम्, यद्देशमध्ये " ऽप्युत्पद्यते रत्नं तद्राजा यथेच्छं विनियुक्ते । कोऽत्र " बाधः ! | तच्छ्रुत्वा स्वाभिप्रायं निवेद्य देव्यां वारयन्त्यामपि तयोरेव सम्बन्धमघटयन्नृपः । द्वौ दम्पती भोगान् भुङ्क्तः स्म । राज्ञी तु पत्यपमाने" वैराग्याद्व्रतमादाय खर्गे देवोऽभूत् । अन्यदा पुष्पकेतौ कथाशेषे पुष्पचूलो राजाऽभूत्" । स च देवः प्रयुक्ता - 30 वधिस्तयोरकृत्यं ज्ञात्वा खमे पुष्पचूला या नरकानदर्श यत्तदुःखानि च । सा च प्रबुद्धा भीता च पत्युः सर्वमावेदयत्। सोऽपि
* C आदर्श इदं पद्यं नास्ति । 1 B सनादीनि । 2 B P अमात्या । 3 P कुसुमपाटलिं । 4 P भोज्यं । 5PD वरकान् । 6A C 'ख' नाति । 7 BD Pa 'सदा' नास्ति । 8P प्रेषितः । 9P 'तं' नास्ति । 10BD 'भथु । 11 P लेखित । 12 B 'सा' नास्ति । 13 P सुत° 14 B C प्राप्य 15 B पुन 116P कक्षीचके । 17 B नास्ति 'न'। 18 B मन्त्रिमत्रि'; P मन्त्रिमन्त्र 19 Pab मध्येषु । 20 P बाध्यः । 21 BD मान। 22 P जज्ञे ।

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160