Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
चम्पापुरीकल्पः ।
३५. चम्पापुरीकल्पः ।
कृतदुर्नयभङ्गानामङ्गानां' जनपदस्य भूषायाः । चम्पापुर्याः कल्पं जल्पामस्तीर्थधुर्यायाः ॥ १ ॥
६५
अस्यां द्वादशमजिनेन्द्रस्य "श्रीवासुपूज्यस्य त्रिभुवनजनपूज्यानि गर्भावतार - जन्म - प्रव्रज्या - केवलज्ञान-निर्वाणोपगमलक्षणानि पञ्चकल्याणकानि जज्ञिरे ॥ १ ॥
अस्यामेव श्रीवासुपूज्यजिनेन्द्रपुत्र मघव नृपतिपुत्री लक्ष्मीकुक्षिजाता रोहिणी नाम कन्याऽष्टानां पुत्रा- 5 णामुपरि जज्ञे । सा च स्वयंवरेऽशोकराजन्यकण्ठे वरमालां निक्षिप्य तं परिणीय पट्टराज्ञी जाता । क्रमेणाष्टौ पुत्रांश्चतस्रश्च' पुत्रीरजीजनत् । अन्यदा श्रीवासुपूज्यशिष्ययो रूप्यकुम्भ स्वर्णकुम्भयोर्मुखाददृष्टदुःखत्वे हेतुं प्राग्ज - नमचीर्णे रोहिणीतपः श्रुत्वा सोद्यापनविधिं प्राचीकटन' मुक्तिं च सपरिच्छदाऽगच्छत् ॥ २ ॥
अस्यां करकण्डु नामधेयो भूमण्डलाखण्डलः पुरासीद्यः कादम्बर्यामटव्यां कलिगिरेरुपत्यकावर्तिनि कुण्डनाम्नि सरोवरे श्रीपार्श्वनाथं छस्थावस्थायां विहरन्तं हस्तिव्यन्तरानुभावात्कलिकुण्डतीर्थतया प्रतिष्ठापितवान् ॥ ३ ॥ 10 अस्यां पुनः” सुभद्रा महासती पाषाणमयविकटकपाटसम्पुटपिहितास्तिस्रः प्रतोलीः ”शीलमाहात्यादामसूत्रतन्तुवेष्टितेन तितना कूपाज्जलमाकृष्य तेनाभिषिच्य सप्रभावनमुदघाटत् । एकां तु तुरीयां प्रतोलीमन्याऽपि या किल मत्सदृशा सुचरित्रा भवति तयेयमुद्घाटनीयेति भणित्वा राजादिजनसमक्षं तथैव पिहितामेवास्थापयत् । सा च तद्दिनादारभ्य चिरकालं तथैव दृष्टा जनतया । क्रमेण विक्रमादित्यवर्षेषु षष्ट्यधिकत्रयोदशशतेष्वतिकान्तेषु लक्षणावती हम्मीरश्रीसुरत्राण समसदीनः " शङ्करपुर दुर्गोपयोगिपाषाणग्रहणार्थं तां प्रतोलीं पातयित्वा कपाट- 15 सम्पुटमग्रहीत् ॥ ४ ॥
अस्यां दधिवाहननृपतिर्महिष्या पद्मावत्या सह तद्दौहृदपूरणार्थमनेकपारूढः सञ्चरम् स्मृतारण्यानी विहारेण करिणा तां प्रतिव्रजताऽपवाहितः स्वयं तरुशाखामालम्ब्य स्थितः । करिणि पुरः सञ्चरिते व्यावृत्त्येमामेव खपुरीमागमत् । देवी चासामर्थ्यात्तदारूढैवारण्यानी मगात् । तदवतीर्णा क्रमेण सूनुं सुषुवे । स च करकण्डुर्नाम क्षितिपतिरजनि । कलिङ्गेषु पित्रा सार्धं युध्यमानः प्रतिषिद्धः " खजनन्या "आर्यया । क्रमेण महावृषभस्य यौवन - वार्द्धकदशादर्शना- 20 ज्जातः प्रत्येकबुद्धः सिद्धिं चाससाद || ५ ||
अस्यां चन्दनबाला दधिवाहननृपतिनन्दना जन्म " उपलेभे । या किल भगवतः श्रीमहावीरस्य कौशाम्त्र्यां सूर्पकोणस्यकुल्माषैः पारणाकारणया पञ्चदिनोनषण्मासावसाने द्रव्य-क्षेत्र - काल-भावाऽभिग्रहानपूरयत् ॥६॥ अस्यां पृष्टचम्पया सह श्रीवीरस्त्रीणि वर्षारात्रसमवसरणानि चक्रे ॥ ७ ॥
अस्था एव परिसरे श्रीश्रेणिकसूनुरशोकचन्द्रो "नरेन्द्रः कूणिकापराख्यः श्री राजगृहं जनकशोकाद्वि- 25 हाय नवीनां चम्पामचीकरचारुचम्पकरोचिष्णुं राजधानीम् ॥ ८ ॥
अस्यामेच पाण्डुकुलमण्डनो दानशौण्डेषु दृष्टान्तः श्रीकर्णनृपतिरशाद्राज्यश्रियम् । दृश्यन्ते चाद्यापि तानि तानि तदवदातस्थानानि शृङ्गारचतुरिकादीनि पुर्यामत्याम् ॥ ९ ॥
अस्यां सम्यग्दृशां निदर्शनं सुदर्शन श्रेष्ठी दधिवाहनभूपस्य राज्याऽभयाख्यया सम्भोगार्थमुपसर्यमाणः
ID 'महाजन 1 2 P विहाय सर्वत्र 'तीर्थ पुर्यायाः ।' 3 Pa श्री मे ( दे ? ) ववासु । 4 B C गर्भाक्तर । 5 D ' चतस्रः 1 6 CD विधि | 7BDP प्राचीकशन् । 8P करकुण्ड 9 P छत्रस्थावस्थां समथिंगल विहरन्तं । 11 P शीतलकरचन्द्रलीलशीलमाह । । 12 B शङ्करदुर्गेप° । 13 B. PD प्रतिषिध्य 15 C जन्म लेभे । 16 P श्रेणिकसूर शोकचन्द्रापरनामधेयः । 17 B चतुरंगाका
10 P विना नास्वन्यत्र 'पुनः ' । 14 BCD आर्यया जनन्या | P D चतुरका |
वि० क० ९

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160