________________
चम्पापुरीकल्पः ।
३५. चम्पापुरीकल्पः ।
कृतदुर्नयभङ्गानामङ्गानां' जनपदस्य भूषायाः । चम्पापुर्याः कल्पं जल्पामस्तीर्थधुर्यायाः ॥ १ ॥
६५
अस्यां द्वादशमजिनेन्द्रस्य "श्रीवासुपूज्यस्य त्रिभुवनजनपूज्यानि गर्भावतार - जन्म - प्रव्रज्या - केवलज्ञान-निर्वाणोपगमलक्षणानि पञ्चकल्याणकानि जज्ञिरे ॥ १ ॥
अस्यामेव श्रीवासुपूज्यजिनेन्द्रपुत्र मघव नृपतिपुत्री लक्ष्मीकुक्षिजाता रोहिणी नाम कन्याऽष्टानां पुत्रा- 5 णामुपरि जज्ञे । सा च स्वयंवरेऽशोकराजन्यकण्ठे वरमालां निक्षिप्य तं परिणीय पट्टराज्ञी जाता । क्रमेणाष्टौ पुत्रांश्चतस्रश्च' पुत्रीरजीजनत् । अन्यदा श्रीवासुपूज्यशिष्ययो रूप्यकुम्भ स्वर्णकुम्भयोर्मुखाददृष्टदुःखत्वे हेतुं प्राग्ज - नमचीर्णे रोहिणीतपः श्रुत्वा सोद्यापनविधिं प्राचीकटन' मुक्तिं च सपरिच्छदाऽगच्छत् ॥ २ ॥
अस्यां करकण्डु नामधेयो भूमण्डलाखण्डलः पुरासीद्यः कादम्बर्यामटव्यां कलिगिरेरुपत्यकावर्तिनि कुण्डनाम्नि सरोवरे श्रीपार्श्वनाथं छस्थावस्थायां विहरन्तं हस्तिव्यन्तरानुभावात्कलिकुण्डतीर्थतया प्रतिष्ठापितवान् ॥ ३ ॥ 10 अस्यां पुनः” सुभद्रा महासती पाषाणमयविकटकपाटसम्पुटपिहितास्तिस्रः प्रतोलीः ”शीलमाहात्यादामसूत्रतन्तुवेष्टितेन तितना कूपाज्जलमाकृष्य तेनाभिषिच्य सप्रभावनमुदघाटत् । एकां तु तुरीयां प्रतोलीमन्याऽपि या किल मत्सदृशा सुचरित्रा भवति तयेयमुद्घाटनीयेति भणित्वा राजादिजनसमक्षं तथैव पिहितामेवास्थापयत् । सा च तद्दिनादारभ्य चिरकालं तथैव दृष्टा जनतया । क्रमेण विक्रमादित्यवर्षेषु षष्ट्यधिकत्रयोदशशतेष्वतिकान्तेषु लक्षणावती हम्मीरश्रीसुरत्राण समसदीनः " शङ्करपुर दुर्गोपयोगिपाषाणग्रहणार्थं तां प्रतोलीं पातयित्वा कपाट- 15 सम्पुटमग्रहीत् ॥ ४ ॥
अस्यां दधिवाहननृपतिर्महिष्या पद्मावत्या सह तद्दौहृदपूरणार्थमनेकपारूढः सञ्चरम् स्मृतारण्यानी विहारेण करिणा तां प्रतिव्रजताऽपवाहितः स्वयं तरुशाखामालम्ब्य स्थितः । करिणि पुरः सञ्चरिते व्यावृत्त्येमामेव खपुरीमागमत् । देवी चासामर्थ्यात्तदारूढैवारण्यानी मगात् । तदवतीर्णा क्रमेण सूनुं सुषुवे । स च करकण्डुर्नाम क्षितिपतिरजनि । कलिङ्गेषु पित्रा सार्धं युध्यमानः प्रतिषिद्धः " खजनन्या "आर्यया । क्रमेण महावृषभस्य यौवन - वार्द्धकदशादर्शना- 20 ज्जातः प्रत्येकबुद्धः सिद्धिं चाससाद || ५ ||
अस्यां चन्दनबाला दधिवाहननृपतिनन्दना जन्म " उपलेभे । या किल भगवतः श्रीमहावीरस्य कौशाम्त्र्यां सूर्पकोणस्यकुल्माषैः पारणाकारणया पञ्चदिनोनषण्मासावसाने द्रव्य-क्षेत्र - काल-भावाऽभिग्रहानपूरयत् ॥६॥ अस्यां पृष्टचम्पया सह श्रीवीरस्त्रीणि वर्षारात्रसमवसरणानि चक्रे ॥ ७ ॥
अस्था एव परिसरे श्रीश्रेणिकसूनुरशोकचन्द्रो "नरेन्द्रः कूणिकापराख्यः श्री राजगृहं जनकशोकाद्वि- 25 हाय नवीनां चम्पामचीकरचारुचम्पकरोचिष्णुं राजधानीम् ॥ ८ ॥
अस्यामेच पाण्डुकुलमण्डनो दानशौण्डेषु दृष्टान्तः श्रीकर्णनृपतिरशाद्राज्यश्रियम् । दृश्यन्ते चाद्यापि तानि तानि तदवदातस्थानानि शृङ्गारचतुरिकादीनि पुर्यामत्याम् ॥ ९ ॥
अस्यां सम्यग्दृशां निदर्शनं सुदर्शन श्रेष्ठी दधिवाहनभूपस्य राज्याऽभयाख्यया सम्भोगार्थमुपसर्यमाणः
ID 'महाजन 1 2 P विहाय सर्वत्र 'तीर्थ पुर्यायाः ।' 3 Pa श्री मे ( दे ? ) ववासु । 4 B C गर्भाक्तर । 5 D ' चतस्रः 1 6 CD विधि | 7BDP प्राचीकशन् । 8P करकुण्ड 9 P छत्रस्थावस्थां समथिंगल विहरन्तं । 11 P शीतलकरचन्द्रलीलशीलमाह । । 12 B शङ्करदुर्गेप° । 13 B. PD प्रतिषिध्य 15 C जन्म लेभे । 16 P श्रेणिकसूर शोकचन्द्रापरनामधेयः । 17 B चतुरंगाका
10 P विना नास्वन्यत्र 'पुनः ' । 14 BCD आर्यया जनन्या | P D चतुरका |
वि० क० ९