________________
६४
विविधतीर्थकल्पे
खाने जगतीजानावन्यवा कचिदारुभारहारकः कस्यचिद्वणिजस्य वीथौ प्रत्यहं चारूणि दारूण्याहत्य विक्रीणीते स्म । दिनान्तरे च तस्मिन्ननुपेयुषि वणिजा तद्भगिनी पृष्टा - किमर्थं भवद्भ्राताऽद्य नागतो मद्वीध्याम् ? । तया वभाणे-श्रेष्ठिश्रेष्ठ ! मत्सौदर्यः स्वर्गिषु सम्प्रति प्रति वसति । वणिगभाणत्कथमिव ? । साऽवदत्- कङ्कणबन्धादारभ्य विवाहप्रकरणे दिनचतुष्टयं नरः स्वर्गिष्विव वसन्तमात्मानं मन्यते । तत्तदुत्सवालोकनकुतूहलात् । तच्चाकर्ण्य राजाप्यचिन्तयत्-अहो ! अहं किं न स्वर्गिषु वसामि चतुर्षु दिनेष्वनवरतं विवाहोत्सवमय एव स्थाप्यामीति विचार्य चातुर्वर्थे यां यां कन्यां युवति वा रूपशालिनीं पश्यति शृणोति स्म वा, तां तां सोत्सवं पर्यणैषीत् । एवं च भूयस्यनेहसि गच्छति लोकैश्चिन्तितम् - अहो ! कथं भाव्यमनपत्यैरेव सर्ववर्णैः स्थेयम् । सर्वकन्यास्तावद्राजैव विवोढा । योषिदभावे च कुतः सन्ततिरिति । एवं विषषु लोकेषु विवाहवाटिकानामनि ग्रामे वास्तव्य एको द्विजः पीठजादेवीमारान्य व्यजिज्ञपद्-भगवति ! कथं विवाहकर्मास्मादपत्यानां भावीति ? । देव्योक्तम्- भो वाडव ! वद्भवनेऽहमात्मानं कन्यारूपं कृत्वावतरिष्यामि । यदा मां 10 राजा प्रार्थयते तदाहं तस्मै देयाः शेषमहं भलिष्ये । तथैव राजा तां रूपवतीं श्रुत्वा विप्रमयाचत । सोऽपि जगाद - दत्ता मया, परं महाराज ! तत्रागत्य मत्कन्योद्वोढव्या । प्रतिपन्नं राज्ञा । गणकदत्ते लग्ने क्रमाद्विवाहाय प्रचलितः । प्राप्तश्च तं मामं श्वसुरकुलं च नृपतिः । देशाचारानुरोधाद्वधूवरयोरन्तराले जवनिका दत्ता । अञ्जलिर्युगन्धरीलाजैर्भृतो लग्नवेलायां तिरस्करिणी मपनीय यावदन्योऽन्यस्य शिरसि लाजान् विकिरीतुं प्रवृत्तौ । तदनु किल हस्तलेपो भविष्यतीति तावद्राजा तां रौद्ररूपां राक्षसीमिवैक्षिष्ट । ते च लाजाः कठिनपाषाणकर्कररूपा राज्ञः शिरसि लगितुं लभाः । क्षितिपति15 रपि किमपि वैकृतमिदमिति विभावयन् पलायितस्तावत्सा पृष्ठलमाऽश्मशकलानि वर्षन्ती प्राप्ता । ततो नरपतिर्नागहृदं प्राविशन्निजजन्मभूमिम् । तत्रैव च निधनमानश इति । अद्यापि सा पीठजादेवी प्रतोल्या बहिरास्ते निजप्रासादस्था । शूद्रकोsपि क्रमेण कालिकादेव्याऽजारूपं विकृत्य वापीं प्रविष्टया करुणरसितेन विप्रलभ्य तन्निष्कासनार्थं प्रविशन् । पतितस्य तस्य कृपाणस्य कूपद्वारे तिर्यक्पतनाच्छिन्नाङ्गः पञ्चतामानञ्च । महालक्ष्म्या हि वरं वितरणावसरेऽस्मादेव कौक्षेयकात्तव दिष्टान्तावाप्तिर्भवित्रीत्यादिष्टमासीत् । ततः शक्तिकुमारो राज्येऽभिषिक्तः सातवाहनायनिः । तदनन्तरमद्यापि 20 राजा न कश्चित्प्रतिष्ठाने प्रविशति वीरक्षेत्रे इति ।
अत्र च यदसम्भाव्यं क्वचिदूचे तत्र परसमय एव । मन्तव्यो हेतुर्यन्नासंगतवाग्जनो जैनः ॥ इति श्रीप्रतिष्ठानकल्पः प्रसङ्गतः सातवाहनचरित्रलेशश्च विरचितः श्रीजिनप्रभसूरिभिः । चक्रे प्रतिष्ठान कल्पः श्रीजिनप्रभसूरिभिः । सातवाहनभूपस्य कथालेशश्च प्रसङ्गतः ॥
॥ ग्रं० १६६, अ० ९॥
1 B 'प्रति' नास्ति । 2 B नास्ति 'किमपि' ।