________________
६३
प्रतिष्ठानपुराधिपतिसातवाहननृपचरित्रम् । सकलदैवतगणाः, खां खां भुक्तिमभिमुखेन जगृहे । तावत्तद्धोमधूमः प्रस्मरः प्राप तत्स्थानं यत्र मायासुरोऽभूत् । तेनापि परिज्ञाततलक्ष्म्यादिष्टशूद्रकहोमस्वरूपेण प्रेषितः खभ्राता कोल्लासुरनामा होमप्रत्यूहकरणाय । समागतश्च वियति कोल्लासुरः खसेनया समम् । दृष्टश्च दैवतगणैश्चकितं च तैः । ततो भषणौ दिव्यशच्या युयुधाते दैत्यैः सह । क्रमान्मारितौ च तौ दैत्यैः । तत शुद्रकः स्वयं योद्धं प्रावृतत् । क्रमेण दण्डव्यतिरिक्तप्रहरणान्तराभावाद्दण्डेनैव बहुन्निधनं नीतवानसुरान् । ततो दक्षिणबाहुं दैत्यास्तस्य' चिच्छिदुः । पुनमदोष्णैव दण्डयुद्धमकरोत् । तस्मिन्नपि च्छिन्ने दक्षिणां-5 हिणोपात्तदण्डो योद्धं लमः । तत्रापि दैत्यैर्लने वामपदात्त्यष्टिरयुध्यत तमपि क्रमादच्छिदन्नसुराः । ततो दन्तैर्दण्डमादाय युयुधे । ततस्तैर्मस्तकमच्छेदि । अथाकण्ठतृप्ता देवगणास्तं शूद्रकं भूमिपतितशिरस्कं दृष्ट्य-अहो! अस्मद्भुक्तिदातुर्वराकस्यास्य किं जातमिति परितप्य योद्धं प्रवृत्ताः कोल्लासुरममारयन् । ततः श्रीदेव्या अमृतेनाभिषिच्य पुनरनुसंहिताजश्चके शूद्रकः, प्रत्युज्जीवितश्च । सारमेयावपि पुनर्जीवितौ । देवी च प्रसन्ना सती तस्मै खड्गरनं प्रददौं । अनेन खमजय्यो भविष्यसीति च वरं व्यतरत् । ततो महालक्ष्म्यादिदैवतगणैः सह सातवाहनदेव्याः शुद्ध्यर्थं समग्रमपि 10 भुवनं परिभ्राम्य प्राप्तः शूद्रको महार्णवम् । तत्र चैक वटतरुमुच्चैस्तरं निरीक्ष्य विश्रामार्थमारुरोह । यावत्पश्यति तच्छाखायां लम्बमानमधःशिरसं काष्ठकीलिकाप्रवेशितोर्ध्वपादं पुरुषमेकम् । स च प्रसारितजिहोऽन्तर्जलं विचरतो जलचरादीन् भक्षयन् वीक्षितस्तैः । पृष्टश्च शूद्रकेण--कस्त्वम् ?, किमर्थं चेत्थं लम्बितोऽसि ? । तेनोक्तम्-अहं मायासुरस्य कनिष्ठो भ्राता स च मदनोन्मदिष्णुर्मदप्रजः । प्रतिष्ठानाधिपतेः सातवाहनस्य महिषीं रिरंसुरपाहरत्सीतामिव दशवदनः । सा च पतिव्रता तन्नेच्छति । तदनु मया प्रोक्तोऽग्रजन्मा-न युज्यते परदारा-15 पहरणं तव ।
विक्रमाक्रान्तविश्वोऽपि परस्त्रीषु रिरंसया । कृत्वा कुलक्षयं प्राय नरकं दशकन्धरः ॥ १ ॥ . इत्यादि वाग्निषिद्धः क्रुद्धो मह्यं मायासुरोऽस्यां वटशाखायां रङ्कित्वा मामित्थं व्यडम्बयत् । अहं च प्रसारितरसनः समुद्रान्तः सञ्चरन्तो जलचरादीनभ्यवहरन् प्राणयात्रां करोमि । इति श्रुत्वा शूद्रकोऽप्यभाणीत्-अहं तस्यैव महीभृतो भृत्यः शूद्रकनामा । तामेव देवीमन्वेष्टुमागतोऽस्मि । तेनोक्तम्-एवं चेचर्हि मां मोचयत, यथाहं सह भूत्वा 20 तं दर्शयामि, तां च देवीम् । तेन स्वस्थानं परितो जातुषं दुर्ग कारितमस्ति । तच्च निरन्तरं प्रज्वलदेवास्ति ततस्तदुल्लंध्य, मध्ये प्रविश्य, तं निपात्य, देवी प्रत्याहर्तव्या-इत्याकर्ण्य शद्रकस्तेन कृपाणेन तत्काष्ठबन्धनानि च्छित्वा तं पुरोधाय, दैवतगणपरिवृतः प्रस्थाय, प्राकारमुल्लंघ्य, तत्स्थानान्तः प्राविशत् । देवतगणांश्वावलोक्य मायासुरः खसैन्यं युद्धाय प्रजिघाय । तस्मिन्पञ्चतामश्चिते स्वयं योद्धमुपतस्थे । ततः क्रमेण शुद्रकस्तेनासिना तमवधीत् । ततो घण्टावलम्बिविमानमारोप्य देवी देवतगणैः सत्रा प्रस्थितः प्रतिष्ठानं प्रति ।
25 ___इतश्च दशमं दिनमवधीकृतमागतमवगत्य जगत्यधिपतिर्ध्यातवान्-अहो ! न मम महादेवी, न च शूद्रकवीरो, नापि च तौ रसनालिहौ । सर्वं मयैव कुबुद्धिना विनाशितमिति शोचयन् सपरिच्छद एव प्राणत्यागं चिकीर्षुः पुराबहिश्चिताभरचयञ्चन्दनादिदारुभिः । यावत्क्षणादाशुशुक्षणिं क्षेप्स्यति परिजनश्चितौ तावद्वर्द्धापक एको देवगणमध्यात्समायासीधजिज्ञपच्च सप्रश्रयम्-देव! दिल्या वर्द्धसे महादेव्यागमनेन । तन्निशम्य श्रवणरम्यं नरेश्वरः स्फरदानन्दकन्दालेतहृदय ऊर्ध्वमवलोकयन्नालुलोके नभसि दैवतगणं शद्रकं च । अयमपि विमानावदतीर्य राज्ञः पदोऽपतत् ; महादेवी च । 30 अभिननन्द सानन्दं मेदिनीन्द्रः शूद्रकम् , राज्याधं च तस्मै प्रादित । सोत्सवमन्तनगरं प्रविश्य श्रुतशुद्रकचारुचरितः समं महिष्या राज्यश्रियमुपबुभुजे महाभुजः ।।
इत्थंकारं नानाविधानान्यवदानानि हालक्षितिपालस्य, कियन्ति नाम व्यावर्णयितुं पार्यते । स्थापिता चानेन गोदावरीसरित्तीरे महालक्ष्मीः । प्रासादे अन्यान्यपि यथार्ह दैवतानि निवेशितानि तत्तत्स्थानेषु । राज्यं प्राज्यं चिरं
1 'तस्य' नास्ति Pa1 2 3 ददौ ।