________________
६६
विविधतीर्थकल्पे
क्षितिपतिवचसा वधार्थं नीतः स्वकीयनिष्कम्पशीलसम्पत्प्रभावाकृष्टशासनदेवतासान्निध्यात् 'शूलीं हैमसिंहासनतामनैबीत्; तरवारिं च निशितं सुरभिसुमनोदाम भूय मनोदामनयत् ॥ १० ॥
अस्यां च कामदेवः श्रेष्ठी श्रीवीर स्योपासकाग्रणीरष्टादशकनककोटिखामी गोदशसहस्रयुतषङ्गोकुलाधिपति'भद्रा पतिरभवत् । यः पौषधागारस्थितो मिथ्यादृग्देवेन पिशाचगजभुजगरूपैरुपसर्गितोऽपि न क्षोभमभजत् । श्लाघितश्च 5 भगवताऽन्तः समवसरणम् ॥ ११ ॥
अस्यां विहरन् श्रीशय्यम्भवसूरिचतुर्दशपूर्वरः खतनयं मनकाभिधानं राजगृहादागतं प्रत्राज्य तस्यायुः षण्मासावशेषं श्रुतज्ञानोपयोगेनाकलय्य तदध्ययनार्थं दशवैकालिकं पूर्वगतान्निर्व्यूढवान् । 'तत्रात्मप्रवादात् षड्जीवनिकां, कर्मप्रवादात् पिण्डैषणां, सत्यप्रवादाद्वाक्यशुद्धिं, अवशिष्टाध्ययनानि प्रत्याख्यानपूर्व तृतीयवस्तुत' इति ॥ १२ ॥ अस्यां वास्तव्यः कुमारनन्दी सुवर्णकारः स्वविभववैभवाभिभूतधनदमदो ऽकृशकृशानुप्रवेशात्पञ्चशैलाधिपत्य10 मधिगत्य प्राग्भवसुहृदच्युतविबुधबोधितश्चारुगोशीर्षचन्दनमयीं जीवन्तखामिनीं सालङ्कारां देवाधिदेवश्रीमहावीरप्रतिमां निर्ममे ॥ १३ ॥
अस्यां पूर्णभद्रे' चैत्ये श्रीवीरो व्याकरोद्-योऽष्टापदमारोहति स तद्भव एव सिद्ध्यतीति ॥ १४ ॥
अस्यां पालितनामा श्रीवीरोपासको वणिक् । तस्य पुत्रः समुद्रयात्रायां समुद्रे प्रसूत इति समुद्रपालो वध्यं नीयमानं वीक्ष्य प्रतिबुद्धः सिद्धिं च प्राप्त् ॥ १५ ॥
15
अस्यां सुनन्दः श्राद्धः' साधूनां मलदौर्गन्ध्यं " निन्दित्वा मृतः कौशाम्यामिभ्यसुतोऽभूद्रतं चाग्रहीत् । उदीर्णदुर्गन्धः कायोत्सर्गेण देवतामाकृष्य स्वाङ्गे सौगन्ध्यमकार्षीत् ॥ १६ ॥
अस्यां कौशिकार्यशिष्याऽङ्गर्षि-रुद्रका" भ्याख्यानसंविधानकं सुजातप्रियं वादिसंविधानकानि च जज्ञिरे॥१७॥ इत्यादि नानाविधसंविधानकरलप्रकटनाना" वृत्तनिधानमियं पुरी । अस्याश्च प्राकारभित्तिं प्रियसखीव प्रतिक्षणमा - लिङ्गति सर्वाङ्ग' पावनघनरसपूरितान्तरा सरिद्वरा प्रसृत्वरवीचिभुजाभिः ॥ १८ ॥
उत्तमतमनरनारीमुक्तामणिधोरणिप्रसवशुक्तिः । नगरी विविधाद्भुतवस्तुशालिनी मालिनी जयति ॥ १ ॥ जन्मभूर्वासुपूज्यस्य तद्भक्त्या स्तूयते बुधैः । चम्पायाः कल्पमित्याहुः श्रीजिनप्रभसूरयः ॥ २ ॥ ॥ इति श्रीचम्पापुरीकल्पः समाप्तः ॥ ॥ ग्रं० ४७ ॥
20
1B Pa शूलं । 2 P हिरण्मय° । 3 C गोकुलपतिः । 4 B तत्त्वात्म° 5 CD वस्तु इति । 6 B धनदमानो । 7. P पूर्ण भवचैत्ये । 8 P सिद्धिं चाससाद छतविषादाम् । 9 P श्रावकः । 10 BC Pa मलदुर्गन्धं । 11 Pa रुद्रका न्याख्यान ; C°रुद्रकाव्याख्यान । 12 P प्रकटमाना । 13 P विधाय नास्ति 'सर्व' । 14 Pa सूरिभिः ।