Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 107
________________ ७५ महावीरगणधरकल्पः । ३९. श्रीमहावीरगणधरकल्पः । सिरिवीरस्स गणहरे इकारंस जच्चमाणे नमिउं । तेसिं चिअ कप्पलवं भणामि समयाणुसारेण ॥ १॥ नाम ठाणं जैणया जर्गणीउ जम्मैरिक्ख-गुत्ताइ । गिहिपरिआउ संसय-वयदिणे-पुर-देस-काली य ॥ २ ॥ वयपरिवारो छउमैत्थ-केवलित्तेसु बरिससंसा य । रूवं लैंद्धी आउं सिठाण तेवु ति दाराइं ॥ ३ ॥ १. तत्थ गणहराण नामाइं-१ इंदभूई,२ अग्गिभूई, ३ वाउभूई, ४ विउत्तो,५ सुधम्मसामी, ६ मंडिओ, ७ मोरिअपुत्तो, ८ अकंपिओ, ९ अचलभाया, १० मेअजो, ११ पभासो य । २. इंदभूइप्पमुहा तिन्नि सहोअरा मगहदेसे गोब्बरगामे उप्पन्ना । विअत्तो सुहम्मो य दो वि कोल्लागसंनिवेसे । मंडिओ मोरिअपुत्तो अ दो वि मोरिअसंनिवेसे । अकंपिओ मिहिलाए । अयलमाया कोसलाए । मेअन्जो वच्छदेसे तुंगिअसंनिवेसे ! पभासो रायगिहे। ३. जणओ तिहं सोअराणं वसुभूई । विअत्तस्स धणमित्तो । अज्जसुहम्मस्स धम्मिलो । मंडिअस्स 10 धणदेवो । मोरिअपुत्तस्स मोरिओ। अकंपिअस्स देवो । अयलभाउणो वसू । मेअजस दत्तो । पभासस्स बलो। ४. जणणी तिण्हं भाउआणं पुहवी । विअत्तस्स वीरुणी । सुहम्मस्स भदिला । मंडिअस्स विजय. देवा । मोरिअपुत्तस्स सा चेव । जओ धणदेवे परलोअं गए मोरिएण सा संगहिआ; अविरोहो अ तंमि देसे । अकंपिअस्स जयंती । अयलभाउगो नंदा । मेअज्जस्स वरुणदेवा । पभासस्स अइभद्दत्ति। 15 ५. नक्खत्तं-इंदभूइणो जिट्टा, अग्गिभूइणो कित्तिआ, वाउभूइणो साई, विअत्तस्स सवणो, सुहम्मसामिणो उत्तरफग्गुणीओ, मंडिअस्स महाओ, मोरिअपुत्तस्स मिगसिरं, अकंपिअस्स उत्तरासाढा, अयलभाउणो मिगसिरं, मेअजस्स अस्सिणी, पभासस्स पूलु ति । ६. तिण्णि भाउणो गोअमगुत्ता, विअत्तो भारदायसगुत्तो, सुहम्मो अग्गिवेसायणसगुत्तो, मंडिओ घासिट्ठसगुत्तो, मोरिअपुत्तो कासवगुत्तो, अकंपिओ गोअमसगुत्तो, अयलभाया हारिअसगुत्तो, मेअजो पभासो20 अ कोडिण्णसगुत्तु ति। ७. गिहत्थपरिआओ-इंदभूइणो पंचासं वासाइं, अग्गिभूइस्स छायालीस, वाउभूइस्स बायालीसं, वियत्तस्स पन्नासं, सुहम्मसामिस्स वि पन्नासं, मंडियस्स तेवण्णा, मोरियपुत्तस्स पणसट्टी, अकंपियस्स अडयालीसं, अयलमाउणो छायालीसं, मेअजस्स छत्तीसं, पभासस्स सोलस ति । ८. संसओ-इंदभूइस्स जीवे । भगवया महावीरेणं छिन्नो ! अग्गिभूइणो कम्मे ! वाउभूइणो तज्जीव-तस्सरीरे 125 विअत्तस्स पंचमहाभूएसु । सुहम्मसामिणो जो जारिसो इह भवे, परभवे वि सो तारिसो चेव ति । मंडिअस्स बंध-मुक्खेसु । मोरिअपुत्तस्स देवेसु । अकंपिअस्स नरएसु । अयलमाउणो पुन्न-पावेसु । मेअजस्स परलोए । पभासस्स निवाणे ति । ९-१०-११-१२. दिक्खागहणमिकारसण्हं पि देवाणमागमणं दट्टण जण्णवाडयाओ उवट्टियाणं वइसाहसुद्धइक्कारसीए, मज्झिमपावाए नयरीए, महसेणवणुजाणे, पुचण्हदेसकाले ति । १३. इंदभूइपमुहाणं पंचण्हं पंचसया खंडिआ सह निक्खंता । मंडिअ-मोरिअपुत्ताणं पत्तेअं सड्ढा तिन्निसया । 30 अकंपिआईणं चउण्हं पत्ते तिन्निसय ति । 1P संसयदिक्खा। 2 B C Pa रिद्धी। मोरियपुत्तस्स विजयदेवा। 7 BCबायालीसं । P वसुदत्तो। 4 P बलिपिया। 5 P सोयराणं। 6 मंडियस्स

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160