Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 90
________________ ५८ विविधतीर्थकल्से शुचितरमम्माणपाषाणघटितं विलोक्य प्रमुदितमुदितवासनातिशयेन तेन वणिग्वरेण ऋजुमनसा नमस्कृतस्तिरस्कृतदुरन्तदुरितो भगवान् , पूजितश्च पुष्पादिभिश्चैत्यवन्दना च विरचिता । ततः स तत्रैव भोजनमकुरुत गुरुतराभिग्रहः । इत्थं कारं प्रतिदिनं जिनपूजानिष्ठामनुतिष्ठति सति तस्मिन् वणिजि, अपरेधुरुधदविवेकातिरेकबहुलै हलैस्तस्माकिमपि द्रव्यं 'धनायद्भिस्तबिम्बं शकलानि युतकीकृत्य कचिदपि संगोप्य धृतम् । यावत्पूजावसरे तां प्रतिमामनालोक्य नासौ बुभुजे । 5 ततस्तेन विषण्णमनसा विहितमपानकमुपवासत्रयम् । अथ स मेदैरपृच्छि-किमर्थ नानासि ।। स यथातथमचकथत् । ततः किरातवातैरवादि-यदास्मभ्यं गुडं ददासि, तदा तुभ्यं दर्शयामस्तं देवम् । वणिजा बभणे--वितरिष्याम्यवश्यमिति । ततस्तैस्तत् सकलमपि शकलानां नवकं, सप्तकं या, प्राग्वत् संयोज्य प्रकटीकृतम् , दृष्टं च तेन संयोज्यमानं तद्विम्बम् । सुतरां विषादनिषादसंस्पर्शकलुषितहृदयः समजनि स श्राद्धधुरीणः । तदनु सात्त्विकतयाभिग्रहमग्रहीद्यावदिदं बिम्बमखण्डं न विलोकये तावन्नौदनमग्रीति । तस्येत्थमनुदिवसमुपवसतस्तविम्बाधिष्ठायकैः खमे निजगदे-यदस्य बिम्बस्य नवखण्ड10 सन्धयश्चन्दनलेपेन पूरणीयाः, तत इदमखण्डतामेष्यतीति । प्रबुद्धेन तेन प्रातर्जातप्रमोदेन तथैव चक्रे । समपादि भग वानखण्डवपुः । सन्धयश्च मिलिताश्चन्दनानुलेपमात्रेण । क्षणमात्रेण भगवन्तं विशुद्धश्रद्धया सम्पूज्य मुक्तवान् पण्याजीव: पीवरां मुदमुद्वहन् , ददौ च गुडादि मेदेभ्यः । तदन्तरं तेन वणिजा मणिजातमिव प्राप्य प्रहृष्टेन शून्यखेटके पिप्पलतरोस्तले वेदिकाबन्धं विधाय" सा प्रतिमा मण्डिता । ततः प्रभृति श्रावकसङ्घाश्चातुर्वर्ण्यलोकाश्चतुर्दिगन्तादागत्य यात्रो सर्व सूत्रयितुं प्रवृत्ताः । तत्र अभयकीर्ति- भानुकीर्ति-आंबा-राजकुलास्तत्र मठपत्याचार्याश्चैत्यचिन्तां कुर्वते। 15 अथ प्राग्वाटवंशावतंसेन थेहात्मजेन साधुहालाकेन निरपत्येन पुत्रार्थिना विरचितमुपयाचितकम्-यदि मम सूनुर्जनिता तदात्र चैत्यं कारयिष्यामीति । क्रमेणाधिष्ठायकत्रिदशसान्निध्यतः पुत्रस्तस्योदपद्यत कामदेवाख्यः । ततश्चैत्यमुच्चैस्तरशिखरमचीकरत्साधुहालाकः । क्रमात्साधुभावडस्य दुहितरं परिणायितः कामदेवः । पित्रापि डाहाग्रामादाहूय मलयसिंहादयो देवार्चकाः स्थापिताः । महणियाभिख्यो “मेदः खाङ्गुली भगवदुद्देशेन कृन्तवान-किलाहमस्य भगवतोऽहलीवर्द्धितः सेवक इति । भगवद्रिलेपनचन्दनलगनाच्च तस्याङलिः पनर्नवीबभूव । तमति20 शयमतिशायिनं निशम्य श्रीजयसिंहदेवो मालवेश्वरः स्फुरद्भक्तिप्राग्भारभाखरान्तःकरणः खामिनं स्वयमपूपुजत् । देवपूजार्थं च चतुर्विंशतिहलकृष्यां भूमिमदत्त मठपतिभ्यः । द्वादशहलवायां चावनी देवार्चकेभ्यः प्रददाववन्तिपतिः । अद्यापि दिग्मण्डलव्यापिप्रभाववैभवो भगवानभिनन्दनदेवस्तत्र तथैव पूज्यमानोऽस्ति । अभिनन्दनदेवस्य कल्प एष यथाश्रुतम् । अल्पीयान् रचयांचने श्रीजिनप्रभसूरिभिः ॥ १॥ ॥ इति सकलभूवलयनिवासिलोकाभिनन्दनस्य श्रीअभिनन्दनदेवस्य कल्पः ॥ 25 ॥ ० ५३, अ० १८॥ 1C समानयद्भिः। 2 P°तरोर्मूले। अभिनन्दनदेवकल्पः । इत्येव संक्षिप्तोल्लेखः । निधाय । 4 P नारयतत्राम। 5BC मेदुः । ।P प्रतौ इति

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160