Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 92
________________ ६० विविधतीर्थकल्पे कोष्ठागारगतधान्यानि सर्वाण्यपि खीकुरुताम् । यस्य चास्थीनि निरगुः सोऽश्वगोमहिषीवृषभदासीदासादिकमुपादत्तामिति युष्मज्जनकस्याशयः । इति क्षीरकण्ठोक्तं श्रुत्वा सूत्रकण्ठाश्छिन्नविवादास्तद्वचनं प्रतिश्रुत्य तमनुज्ञाप्य प्रत्याययुः खनगरीम् । प्रथिता सा तद्विवादनिर्णयकथा पुर्याम् । राज्ञाप्याकार्य पर्यनुयुक्ताः-किं नु भो ! भवतां वादनिर्णयो जातः । तैरुक्तम्- आम खामिन् ! ! केन निर्णीतः ?-इलि नृपेणोदिते सातवाहनखरूयं सर्वमवितथमचकथन् । तदाकर्ण्य, 5 तस्य शिशोरपि बुद्धिवैभवं विभाव्य, प्रागुक्तं दैवज्ञेन तस्य प्रतिष्ठाने राज्यं भविष्यदनुस्मृत्य, तं खप्रतिपन्थिनमाकलय्य क्षुभितमनास्तन्मारणौपयिकमचिन्तयञ्चिरं नरेश्वरः । अभिमरादिप्रयोगैसरिते चास्मिन्नयशः क्षात्रवृत्तिक्षती भवेतामिति विचार्य सन्नद्धचतुरङ्गचमूसमूहोऽवन्तिपतिः प्रस्थाय प्रतिष्टानपत्तनं यथेष्टमवेष्टयत् । तदवलोक्य ते प्राम्यास्त्रस्ताश्चिन्तयन्ति स्म । कस्योपर्ययमेतावानाटोपः सकोपस्य मालवेशस्य । न तावदत्र राजा राजन्यो वा वीरस्ताहग्दुर्गादि वेति चिन्तयत्सु तेषु मालवेशप्रहितो दूतः समेत्य सातवाहनभवोचत्-भो कुमारक ! तुभ्यं नृपः क्रुद्धः प्रातस्त्वां मार10 यिष्यत्यतो युद्धाद्युपायचिन्तनावहितेन भवता भाव्यमिति । स च श्रुत्वापि दूतोक्तीनिर्भयं निर्भर' क्रीडन्नेवास्ते । अत्रा न्तरे विदितपरमार्थौ तौ तन्मातुलावितरेतरं प्रति विगतदुर्विकल्पो पुनः प्रतिष्ठानमागतौ परचक्रं दृष्ट्वा भगिनी प्रोचतुः-हे खसर्येन दिवौकसा तवायं तनयो दत्तस्तमेव स्मर, यथा स एवास्य साहायकं विधत्ते । सापि तद्वचसा प्राचीनं नागपतेर्वचः स्मृत्वा शिरसि निवेशितघटा गोदावयाँ नागहृदं गत्वा, स्नात्वा च, तमेव नागनायकमाराधयत् । तत्क्षणा नागराजः प्रत्यक्षीभूय वाचमुवाच ब्राह्मणी-को हेतुरहमनुस्मृतस्त्वया ? ! तया च प्रणम्य यथास्थितमभिहिते, बभाषे 15 शेषराजः-मयि प्रतपति कस्तव तनयममिभवितुं क्षमः ? इत्युदीर्य तद् घटमादाय हृदान्तर्निमज्य पीयूषकुण्डात् सुधया घटं प्रपूर्यानीय च तस्यै दत्तवान् । गदितवांश्व-अनेनामृतेन सातवाहनकृतमन्मयाश्वरथगजपदातिजातमभिषिञ्चेः, यथा तत्सीवं भूत्वा परवलं मनक्ति । त्वत्पुत्रं च प्रतिष्ठानपत्तनराज्ये अयमेव पीयूषघटोऽभिषेक्ष्यति । प्रस्तावे पुनः स्मरणीयोऽहम्-इत्युक्त्वा खास्पदमगमद्भुजङ्गपुङ्गवः । सापि सुधाघटमादाय खसद्मोपेत्य, तेन तन्मृन्मयं सैन्यमदैन्यमभ्यु क्षामास । प्रातदिव्यानुभावतस्सचेतनीभूय तत्सैन्यं सम्मुखं गत्वा युयुधे परानीकिन्या सार्द्धम् । तया सातवाहन20 पृतनया भन्ममवन्तीशितुर्बलम् । विक्रमनृपतिरपि पलाय्य ययाववन्तीम् । तदनु सातवाहनो राज्येऽभिषिक्तः । प्रतिष्ठानं च पुनर्निजविभूतिपरिभूतवस्त्रोकसाराभिमानं धवलगृहदेवगृहहट्टपंक्तिराजपथप्राकारपरिखादिभिः सुनिविष्टमजनिष्ट पत्तनम् । सातवाहनोऽपि क्रमेण दक्षिणापथमनृणं विधाय तापीतीरपर्यन्तं चोत्तरापथं साधयित्वा खकीयसंवत्सरं प्रावीवृतत् । जैनश्च समजनि । अचीकरच जनितजननयनशैत्यानि जिनचैत्यानि । पञ्चाशद्वीरा अपि प्रत्येकं खखनामाकितान्यन्तनगरं कारयांबभूवुर्जिनभवनानि । ॥ इति प्रतिष्ठानपत्तनकल्पः ॥ ॥ ग्रं०४७॥ 25 IBनास्ति पदमेतत् । 2 PN मृन्मय ।

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160