Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
प्रतिष्ठानपुरकल्पः ।
३३. प्रतिष्ठानपुरकल्पः ।
श्रीसुनतजिनं नत्वा प्रतिष्ठां प्रापुषः क्षितौ । प्रतिष्ठानपुरस्याभिदध्मः कल्पं यथाश्रुतम् ॥ १ ॥
इह भारते वर्षे दक्षिणखण्डे महाराष्ट्रदेशावतंसं श्रीमत्प्रतिष्ठानं नाम पत्तनं विद्यते । तच्च निजभूत्याभिभूतपुरुहूत' पुरमपि कालान्तरेण क्षुल्लकग्रामप्राय मजनिष्ट । तत्र चैकदा द्वौ वैदेशिकद्विजी समागत्य विधवया स्वस्रा साकं कस्यचित्कुम्भकारस्य शालायां तस्थिवांसौ । कणवृत्तिं विधाय कणान् स्वरुपनीय तत्कृताहारपाकेन समयां कुरुतः स्म । अन्येद्युः सा तयोर्विप्रयोः खसा जलाहरणाय गोदावरीं गता । तस्याश्च रूपमप्रतिरूपं निरूप्य स्मरपरवशोऽअन्तर्हृदवासी शेषो नाम नागराजो हृदान्निर्गत्य विहितमनुष्यवपुस्तया सह बलादपि सम्भोगकेलिमकलयत् । भवितव्यताविलसितेन तस्याः सप्तधातुरहितस्यापि तस्य दिव्यशक्त्या शुक्रपुद्गलसञ्चाराद्गर्भाधानमभवत् । खनामधेयं प्रकाश्य, व्यसनसङ्कटे मां स्मरेत्यभिधाय च, नागराजः पाताललोकमगमत् । सा च स्वगृहं प्रत्यगच्छत् । व्रीडापीडितया तया च स्वभ्रात्रे स्ववृत्तान्तं न खलु न्यवेदयत् । कालक्रमेण सौदर्याभ्यां गर्भलिङ्गानि वीक्ष्य सा जातगर्भेत्यलक्ष्यत । ज्याय- 10 सस्तु मनसि शङ्का जाता, यदियं खलु कनीयसोपमुक्तेति । शङ्कनीयान्तराभावाद्यवीयसोऽपि चेतसि समजनि विकल्पों, नूनमेषा ज्यायसा सह विनष्टशीला - इत्येवं मिथः कलुषिताशयौ विहाय तामेकाकिनीं पृथक् पृथक् देशान्तरमयासि - ष्टाम् । सापि प्रवर्धमानगर्भा परमन्दिरेषु कर्माणि निर्मिमाणा प्राणवृत्तिमकरोत् । क्रमेण पूर्णेऽनेहसि सर्वलक्षणलक्षिताङ्गं प्रसूत सूनुम् । स च क्रमाद् वपुषा गुणैश्व वर्धमानः सवयोभिरमा रममाणो बाल्कीडया स्वयं भूपतीभूय तेभ्यो वाहनानि करितुरगरथादीनि कृत्रिमाणि दत्तवानिति । सनोतेर्दानार्थत्वात् । लोकैः सातवाहन इति व्यपदेशं लम्भितः । 15 खजनन्या पाल्यमानः सुखमवास्थित ।
५९
इतोज्जयिन्यां श्रीविक्रमादित्यस्यावन्तिनरेशितुः सदसि कश्चिनैमित्तिकः सातवाहनं प्रतिष्ठानपत्तने भाविनं नरेन्द्रमादिशत् । अथैतस्यामेव पुर्यामेकः स्थविरविप्रः स्वायुरवसानमवसाय चतुरः स्वतनयानाहूय प्रोक्तवान् । यथा - वत्स ! मयि परेयुषि मदीयशय्योच्छीर्षकदक्षिण पदादारभ्य चतुर्णामपि पादानामधो वर्तमानं निधिकलशचतुष्टयं युष्माभिर्यथाज्येष्ठं विभज्य ग्राह्यम्, येन भवतां निर्वाह: संपनीपद्यते । पुत्रैस्तु तथेत्यादेशः स्वीचक्रे 20 पितुः । तस्मिन्नुपरते तस्यैौर्ध्वदेहिकं कृत्वा त्रयोदशेऽहनि भुवं खात्वा यथायथं चतुरोऽपि निधिकलशांस्ते जगृहिरे । यावदुद्घाट्य निभालयन्ति तावत्प्रथमस्य कुम्भे कनकम्, द्वैतीयकस्य कृष्णमृत्सा, तृतीयस्य बुशम्, तुरीयस्य चास्थीनि ददृशिरे । तदनु ज्यायसा साकं इतरे त्रयोऽपि विवदन्ते स्म - यदस्मभ्यमपि विभज्य कनकं वितरेति । तस्मिंश्चावितर सति तेऽवन्तिपतेर्धर्माधिकरणमुपास्थिषत । तत्रापि न तेषां वादनिर्णयः समपादि । ततश्चत्वारोऽपि ते महाराष्ट्रजनपदमुपानंसिषुः । सातवाहन कुमारस्तु कुलालमृदा हस्त्यश्वरथसुभटानन्वहं नवनवान् विदधानः कुलालशालायां 25 बालक्रीडादुर्ललितः कलितस्थितिरनयत् समयम् । ते च द्विजतनुजाः प्रतिष्ठानपत्तनमुपेत्य परितस्तस्यामेव चक्रजीवनशालायां तस्थिवांसः । सातवाहन कुमारस्तु तानवेक्ष्येङ्गिताकार कुशलः प्रोवाच भो विप्राः । किं भवन्तो वीक्षापन्ना इव वीक्ष्यन्ते । तैस्तु जगदे -जगदेकसुभग ! कथमिव वयं चिन्ता चान्तचेतसस्त्वयाऽज्ञासिष्महि । कुमारेण बभणेइङ्गितैः किमिव नावगम्यते ! । तैरुक्तम् - युक्तमेतत् परं भवतः पुरो निवेदितेन चिन्ताहेतुना 'किं स्याद् ! | बालः खलु भवान् । बाल आलपद्-यदि परं जातु मत्तोऽपि साध्यं वः सिध्यति । तन्निवेद्यतां स चिन्ताहेतुः । ततस्ते तद्व- 90 चनवैचित्रीहृतहृदयाः सकलमपि स्वस्वरूपं निधिनिरयणादि मालवेशपरिषद्यपि विवादानिर्णयान्तं तस्मै निवेदितवन्तः । कुमारस्तु स्मितविच्छुरिताधरोऽवादीत्-मो विप्राः ! अहं यौष्माकं झगटकं निर्णयामि श्रूयतामवहितैः । यस्य तावद्वत्रा कनककलशं प्रददे स तेनैव निर्वृतोऽस्तु । यस्य कलशे कृष्णमृत्स्ना निरगात्स क्षेत्र केदारादीन् गृह्णातु । यस्य तु बुशंस
1B प्राकः
0 एतदन्तर्गता पंक्तिः पतिता C आदर्श | 2 B नास्त्यैतत्पदम् । 3 B समागम्य । 4C पीडिततया । 5 B लक्ष्यते । 6 BP & पुरेयुधि । 7 Pa ° पदे । 8 B P वीश्यापन्ना । 9 B बिना हेतुना |

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160