Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 89
________________ अवन्तिदेशस्थ अभिनन्दनदेवकल्पः। ३१. शुद्धदन्तीस्थितपार्श्वनाथकल्पः । पुचि किर अवज्झाए नयरीए दसरहनंदणो सिरिपउमाभिहाणो अट्ठमो बलदेवो परमसम्मद्दिट्टी अणेगसो दिपच्चयं अणेगविग्यावहारिणिं अणागयजिणिंदस्स सिरिपासनाहस्स रयणमइं पडिमं नियदेवयावसरे चिरकालं पूइत्था । कालकमेण पुवदेसे 'पउमागरा अपउमा' इच्चाइ नाएण धम्मपवित्तिं दूसमसमए तुच्छयरिं भाविणं नाऊग अहि. टायगदेवयाहिं गयणमग्गेण सत्तसयदेसे सुद्धदंतीनयरे आणेऊणं भूमिहरए धारिया सा ! कालविसमत्तं 3 जाणित्ता रयणमयत्तमवणेऊण पाहाणमई य सा पडिमा विहिया । बहुतरकालाइक्कमे सोधतिवालगच्छे विमलसूरिणो नाम आयरिया अहेसिं । तेसिं रत्तीए सुमिणे आएसो जाओ। जहा-इत्थ सिरिपासपडिमा अमुगपएसे भूमिहरट्टिआ चिट्टइ । तं कड्ढेऊण पूआवेहि त्ति । तओ तेहिं सावयसंघस्स आइलैं । तेण भूमिहराओ बाहिं नीणिया सा पडिमा । चेईहरं च कारिकं । ठविया तत्थ । पूइउमाढत्ता तिकालं । कालवसेण उबसीभूआए नयरीए एगया अहिट्ठायगाणं पमत्तत्तणेण तत्थ पसंगागयतुरुक्केहि भगक्ओ पासनाहस्स पडिमा दिट्ठा । अणज्जचरिएहिं मत्थयं 10 उत्तारित्ता धरणीए पाडियं ते गया। तओ छालीए चारितेण तत्थागएण एगेण अयावालेणं तं देवस्स मत्थयं भूमीए पडिअं दर्दू, बहु सोइत्ता, सामिसरीरस्स उवरि चडावियं । लागं च सलसंधिरहियं । तं देवयाणुभावेण अन्ज वि तहेब चिट्ठइ पूआरूढं च । इय शुद्धदंतिनयरद्वियस्स सिरिपासनाहदेवस्स । सिरिजिणपहसूरीहिं जहासुअं वण्णिओ कप्पो ॥ १॥ ॥ इति दन्तिदन्तच्छेदशुद्धयशसः श्रीशुद्धदन्तीपार्श्वनाथ[स्य कल्पः॥ 15 ॥ अं० १८ ॥ ३२. अवन्तिदेशस्थ-अभिनन्दनदेवकल्पः । अवन्तिषु प्रसिद्धस्य सिद्धस्येद्धतरायतेः । अभिनन्दनदेवस्य कल्पं जल्पामि लेशतः ॥ १ ॥ इह किलेक्ष्वाकुवंशमुक्तामणेः श्रीसंवरराजसूनोः सिद्धार्थाकुक्षिसरसीराजहंसस्य कपिलाञ्छनस्य चामीकररुचेः खजन्मपवित्रितश्रीकोसलापुरस्य सार्द्धधनुःशतत्रितयोच्छ्रायकायस्य चतुर्थतीर्थेश्वरस्य श्रीमदभिनन्दनदेवस्य 20 चैत्यं मालवदेशान्तर्वर्तिमंगलपुरप्रत्यासन्नायां महाटवीगतायां 'मेदपल्यामासीत् । तस्यां च विचित्रपापकर्मनिर्माणकर्मठतायामजातनिर्वेदा मेदाः प्रतिवसन्ति स्म । अन्यदा तुच्छग्लेच्छसैन्येन तत्रापत्य ममं तजिनायतनम् । नवखण्डीकृतं च प्रमद्वरतयाऽधिष्ठायकानां कलिकालदुर्ललितानामकलनीयतया च प्रतिहतप्रणतजनडिम्बमपि तश्चैत्यालङ्कारभूतं भगवतोऽभिनन्दनदेवस्य विम्बम् । केचित्सप्त खण्डानीत्याहुः । तानि च शकलानि सञ्जातमनःखेदैर्मेदैः सम्मील्य एकत्र प्रदेशे धारितानि । एवं वंहीयसि गतवत्यनेहसि हरहसितसित गुणग्रामाभिरामो धाराडग्रामादुपेत्य नित्यं 25 वणिगेकः खकलाछेको वइजाभिस्यस्तत्र 'क्रयाक्रयिकारूपां वणिज्यामकार्षीत् । स च परमाईतस्ततः प्रत्यहं गृहमागत्य देवमपूपुजत् । स यकृतायां देवपूजायां न जातु बुभुजे । ततः पल्लीमुपेयिबानेकदाऽनेकदारुणकर्ममिस्तैरभिदधे स श्राद्धः-किमर्थमन्वहमे हिरेयाहिरां कुरुषे, अस्यामेव पक्ष्यां वणिगुचितभोज्यपूरणकल्पवल्यां किं न भुक्ष्वे ? । ततश्च भणितं वणिजा भो राजन्याः ! यावदहमहन्तं देवाधिदेवं त्रिभुवनकृतसेवं न पश्यामि न पूजयामि च तावन्न वल्भायां प्रगल्भे । किरातैर्जगदे-यद्येवं देवं प्रति तब निश्चयस्तदा तुभ्यं दर्शयामस्त्वदभिमतं दैवतम् । वणिजा पोचे-तथास्तु 130 ततस्तैस्तानि नवापि, सप्तापि या, खण्डानि यथावयवन्यास संयोज्य दर्शितं भगवतोऽभिनन्दनस्य बिम्बम् । तच्च 1C प्रसिद्ध नास्ति P। 2C मेटपाइयां। 3B चित्र। 4 BPa नास्ति "सित। 5 P क्रयक। वि००८

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160