________________
अवन्तिदेशस्थ अभिनन्दनदेवकल्पः।
३१. शुद्धदन्तीस्थितपार्श्वनाथकल्पः । पुचि किर अवज्झाए नयरीए दसरहनंदणो सिरिपउमाभिहाणो अट्ठमो बलदेवो परमसम्मद्दिट्टी अणेगसो दिपच्चयं अणेगविग्यावहारिणिं अणागयजिणिंदस्स सिरिपासनाहस्स रयणमइं पडिमं नियदेवयावसरे चिरकालं पूइत्था । कालकमेण पुवदेसे 'पउमागरा अपउमा' इच्चाइ नाएण धम्मपवित्तिं दूसमसमए तुच्छयरिं भाविणं नाऊग अहि. टायगदेवयाहिं गयणमग्गेण सत्तसयदेसे सुद्धदंतीनयरे आणेऊणं भूमिहरए धारिया सा ! कालविसमत्तं 3 जाणित्ता रयणमयत्तमवणेऊण पाहाणमई य सा पडिमा विहिया । बहुतरकालाइक्कमे सोधतिवालगच्छे विमलसूरिणो नाम आयरिया अहेसिं । तेसिं रत्तीए सुमिणे आएसो जाओ। जहा-इत्थ सिरिपासपडिमा अमुगपएसे भूमिहरट्टिआ चिट्टइ । तं कड्ढेऊण पूआवेहि त्ति । तओ तेहिं सावयसंघस्स आइलैं । तेण भूमिहराओ बाहिं नीणिया सा पडिमा । चेईहरं च कारिकं । ठविया तत्थ । पूइउमाढत्ता तिकालं । कालवसेण उबसीभूआए नयरीए एगया अहिट्ठायगाणं पमत्तत्तणेण तत्थ पसंगागयतुरुक्केहि भगक्ओ पासनाहस्स पडिमा दिट्ठा । अणज्जचरिएहिं मत्थयं 10 उत्तारित्ता धरणीए पाडियं ते गया। तओ छालीए चारितेण तत्थागएण एगेण अयावालेणं तं देवस्स मत्थयं भूमीए पडिअं दर्दू, बहु सोइत्ता, सामिसरीरस्स उवरि चडावियं । लागं च सलसंधिरहियं । तं देवयाणुभावेण अन्ज वि तहेब चिट्ठइ पूआरूढं च । इय शुद्धदंतिनयरद्वियस्स सिरिपासनाहदेवस्स । सिरिजिणपहसूरीहिं जहासुअं वण्णिओ कप्पो ॥ १॥ ॥ इति दन्तिदन्तच्छेदशुद्धयशसः श्रीशुद्धदन्तीपार्श्वनाथ[स्य कल्पः॥ 15
॥ अं० १८ ॥
३२. अवन्तिदेशस्थ-अभिनन्दनदेवकल्पः । अवन्तिषु प्रसिद्धस्य सिद्धस्येद्धतरायतेः । अभिनन्दनदेवस्य कल्पं जल्पामि लेशतः ॥ १ ॥
इह किलेक्ष्वाकुवंशमुक्तामणेः श्रीसंवरराजसूनोः सिद्धार्थाकुक्षिसरसीराजहंसस्य कपिलाञ्छनस्य चामीकररुचेः खजन्मपवित्रितश्रीकोसलापुरस्य सार्द्धधनुःशतत्रितयोच्छ्रायकायस्य चतुर्थतीर्थेश्वरस्य श्रीमदभिनन्दनदेवस्य 20
चैत्यं मालवदेशान्तर्वर्तिमंगलपुरप्रत्यासन्नायां महाटवीगतायां 'मेदपल्यामासीत् । तस्यां च विचित्रपापकर्मनिर्माणकर्मठतायामजातनिर्वेदा मेदाः प्रतिवसन्ति स्म । अन्यदा तुच्छग्लेच्छसैन्येन तत्रापत्य ममं तजिनायतनम् । नवखण्डीकृतं च प्रमद्वरतयाऽधिष्ठायकानां कलिकालदुर्ललितानामकलनीयतया च प्रतिहतप्रणतजनडिम्बमपि तश्चैत्यालङ्कारभूतं भगवतोऽभिनन्दनदेवस्य विम्बम् । केचित्सप्त खण्डानीत्याहुः । तानि च शकलानि सञ्जातमनःखेदैर्मेदैः सम्मील्य एकत्र प्रदेशे धारितानि । एवं वंहीयसि गतवत्यनेहसि हरहसितसित गुणग्रामाभिरामो धाराडग्रामादुपेत्य नित्यं 25 वणिगेकः खकलाछेको वइजाभिस्यस्तत्र 'क्रयाक्रयिकारूपां वणिज्यामकार्षीत् । स च परमाईतस्ततः प्रत्यहं गृहमागत्य देवमपूपुजत् । स यकृतायां देवपूजायां न जातु बुभुजे । ततः पल्लीमुपेयिबानेकदाऽनेकदारुणकर्ममिस्तैरभिदधे स श्राद्धः-किमर्थमन्वहमे हिरेयाहिरां कुरुषे, अस्यामेव पक्ष्यां वणिगुचितभोज्यपूरणकल्पवल्यां किं न भुक्ष्वे ? । ततश्च भणितं वणिजा भो राजन्याः ! यावदहमहन्तं देवाधिदेवं त्रिभुवनकृतसेवं न पश्यामि न पूजयामि च तावन्न वल्भायां प्रगल्भे । किरातैर्जगदे-यद्येवं देवं प्रति तब निश्चयस्तदा तुभ्यं दर्शयामस्त्वदभिमतं दैवतम् । वणिजा पोचे-तथास्तु 130 ततस्तैस्तानि नवापि, सप्तापि या, खण्डानि यथावयवन्यास संयोज्य दर्शितं भगवतोऽभिनन्दनस्य बिम्बम् । तच्च
1C प्रसिद्ध नास्ति P। 2C मेटपाइयां। 3B चित्र। 4 BPa नास्ति "सित। 5 P क्रयक।
वि००८