________________
विविधतीर्थकल्प
३०. कपर्दियक्षकल्पः । सिरिसत्तुंजयसिहरे परिटिअं पणमिऊण रिसहजिणं । तस्सेवयस्स वुच्छं कवन्डिजक्स्वस्स कप्पमहं ॥ १ ॥
__ अस्थि वालकजणवए पालित्ताणयं नाम नयरं । तत्थ कवड्डिनामधिजो गाममहत्तरो । सो अ मज्जमंसमहुजीवघायअलिअवयणपरधणहरणपररमणीरमणाइपावट्टाणपसत्तचित्तो 'अणहीनामियाए अणुरूवचिट्ठिआए भज्जाए 5 सह विसए उवभुंजतो गमेइ कालं । अन्नया तस्स मंचयट्ठियस्स साहुजुअलं घरे पत्तं । तेणावि दिद्धिपणाम काउं विन्न जोडियकरेणं-भयवं! किमित्थागमणकारणं तुम्हाणं ? । अम्ह घरे दुद्ध-दहि-धय-तक्काइ य पउरमस्थि; जेण कजं तं आइसह । साहुहिं भणिअं-न अम्हे भिक्खट्टमागया किंतु अम्ह गुरुगो सपरिवारा सितुजजत्ताए आगया । संपयं पुण वासारत्तो पत्तो; साहूणं विहरिरं न कप्पइ । अओ तुम्ह पासे उवस्सयं मग्गेउमागया, जत्थ सूरिणो सपरिवारा चिट्ठति ! मयहरेण विन्नत्त--दिष्णो मए उक्स्सओ । आगच्छंतु सूरिणो, चिटुंतु अहासुहं । केवलं अम्हाणं पावनिरयाणं 10 धम्मोवएसो न दायधो त्ति । साहूहिँ भणिअं-एवं होउ ति । तओ आगया गुरुणो । ठिया वासाचउम्मासि । कुणंति
संतयं सज्झायं; सोसंति छट्ठट्ठमाईहिं नियतणुं । कमेण अइकंते वासारत्ते पारणए मुक्कलाविति मयहरं गुरुणो । सो तेसिं सचपइण्णतणओ परितुट्ठो नियनयरसीमसंधि जाव वोलाविउं पट्टिओ । पत्ताए सीमसंघीए सूरीहिं जंपिअं-भो मेहर ! तए अम्हाणं उवस्सयदाणाइणा बहुउक्यारो कओ । अओ संपइ किंचि धम्मोवएस देमो, तेण पञ्चुवयारो
कओ हवइ । मेहरेण भणियं-नियमो न ताव मह निबहइ; किंचि मंतक्खरं उवइसह । तओ सूरिहिं अणुकंपाए पंच15 परमिट्ठिनवकारमहामंतो सिक्खाविओ जलजलणथंभणाइपभावो अ तस्स उववण्णिओ । पुणो गुरूहिँ भणिअं-पइदिअहं सित्तुजदिसाए होऊण तुमए पणामो कायबो । मेहरेण तह ति पडिवजिऊण गुरुणो पणमिऊण नियघरे आगयं । सूरिणो अन्नत्थ विहरिआ । कमेण तं पंचपरमिट्टिमंतं जवितो नियमं च निबाहिंतो कालं अइबाहेइ । अन्नया नियघरिणीए कलह काऊण गेहाओ नीसारिओ । आरुहिउं लगो सित्तुजगिरिसिहरं । जाव मजमरियं भायणं करे
धरिचा वडरुक्खच्छायाए मजपाणं करिउकामो उपविट्ठो, ताव गिज्झमुहकुहरट्टियअहिगरलबिंदू मज्जमायणे पडिओ 20 दिट्ठो । तं दट्टण विरत्तमणो मजं निअमेइ । भवविरत्तो अ अणसणं काऊण तक्खणं आइजिणिंदचलणकमलं
नवकारं च संभरंतो सुहज्झाणेण मरणं संपत्तो । तित्थमाहप्पेणं नवकारप्पभावेणं च कड्डिजक्खो उप्पन्नो । ओहिनाणेण पुश्वभवं संभरिअ आइजिणिंदं अच्चेइ । सा य तस्स रोहिणी तबइयरं सुणित्ता तत्थ आगंतूण अप्पाणं
भणसणं करिता जिणिंदं सुमरंती कालधम्ममुवगया । जाया तस्सेव करिवरतेण वाहणं । कवड्डिजक्खस्स चउसु भुअदंडेसु कमेण पासंकुस-दविणवासणिआ-बीयपूराइ चिट्ठति । पुणो सो ओहिणा आभोएऊण पुवभवगुरूणं 25 पायमूले पत्तो । वंदित्ता जोडिअकरयलो विन्नवेइ-भयवं! तुम्ह पसाएण एरिसा मए रिद्धी लद्धा । संपयं मह किंचि किञ्चमाइसह । गुरुणा जंपियं-इत्य तित्थे निच्चं तुभए ठाएयचं; तिकालं जुगाइनाहो अंचिअधो; जतागयभविअजणाणं मणवंछिअफलं पूरेयवं; सयलसंधस्स विग्धा. अवहरिअबा । तओ गुरूणं पाए वंदिअ तह त्ति पडिवजिअ गओ जक्खाहिवो विमलगिरिसिहरं । करेइ जहा गुरूवइह। इअ अंबादेवीए कवड्डिजक्खस्स जक्खरायस्स । लिहिअमिणं कप्पजुगं जिणपहसूरीहिं वुड्ढवयणाओ ॥१॥
॥ इति कपर्दियक्षकल्पः॥
॥ ० ४२॥
30
1P अणिही। 2P "जुगलं। 3A 'पत्तो नास्ति। 4 P तत्थ। 50मुकलयांविति। 6AB मज्जपाणे । 7P पत्तो। 8P समुप्पन्नो। 9P मुणिता। 10 P रिद्धी मए पाविया । 11 P अचियव्यो।