________________
हरिकंखीनगरस्थितपार्श्वनाथकल्पः ।
२९. हरिकंखीनगरस्थितपार्थनाथकल्पः । पणमिअ पासजिणेसं हरिकंखीनयरचेइयनिविटुं । तस्सेव कप्पमप्पं भणामि निदलिअकलिदप्पं ॥ १ ॥
___ गुज्जरधराए हरिकंखीनामो अभिरामो गामो अच्छइ । तत्थ जिणभवणे उत्तुंगसिहरे सन्निहिअपाडिहेरा सिरिपासनाहपडिमा विविहपूआहिं पूइज्जइ भविअजणेणं तिकालं । अन्नया चालकवंसपईवसिरिभीमदेवरजे तुरुक्कमंडलाओ आगएण सबलवाहणेण अतनुबुक्काभिहाणेग' सल्लारेण अणहिलवाडयपट्टणगढं भंजित्ता 5 वलंतेण दिटुं हरिकंखीगामे तं चेईयं । मज्झे पविसित्ता भग्गा पासनाहपडिमा । तओ गाम उवद्दवित्ता चलिओ सवाणं पह सल्लारो । पुणो वसिओ गामो। समागया गुट्ठिअसावया । भगवंतं भग्गंग निरुवित्ता परुप्परं भणिउं पवत्ताअहो ! भगवओ महामाहप्पस्सावि कहं नाम भंगो विहिओ चिलाएहिं ! कस्थ पुण सा भगवओ तारिसी कला गय त्ति । तओ तेसिं पसुत्ताणं सुमिणे आइट्टमहिट्ठायगसुरेहिं, जहा-एयाए पडिमाए खंडाणि सबाणि एगट्ठी काऊण गब्भहरे ठाचिचा, दुवारं कवाडरुद्ध काउं, तालयं दाऊण, छम्मासं जाव पडियालेयवं । तओ परं दुवारमुग्घाडिय पडिमा निरि-10 क्खियचा संपुण्णंगोवंगा । गोट्टिएहिं भोग काऊण तहेव कयं; जाव पंचमासा वोलीणा । छट्ठस्स पारंभे ऊसुगी होऊण गोट्ठिएहिं बारमुग्धाडियं । जाव दिट्टा भगवओ सपुण्णंगुवंगकप्पा; केवलं ठाणे ठाणे मसनिवहपूरिआ । तओ तत्तमवियारित्ता तेहिं आहूओ सुत्तधारो । तेण टंकिआए मसा छिंदिउमारद्धा; जाव नीसरिअं मसेहिंतो रुहिरं । तओ भीया गुडिआ । पूआभोगाइएहिं पसाएउमारद्धा । तओ रत्तीए सुमिणे आइट्ठमहिद्वायगेहिं; जहा न सोहणं कयं तुम्हेहिं । जओ अपुण्णाए वि छम्मासीए दुआरमुग्धाडियं । पुणो वि टंकिआ वाहाविआ । संपयं पि ढकेह मह दुवारं; जाव 15 चरमो मासो समय्पइ । तेहिं तहेव विहिए, छम्मासाणंतरं उग्घाडिअंमि दारे दिट्ठा पाससामिस्स पडिमा निरुवयअखंडअंगुवंगा । केवलं नहसुत्तीसु अंगुढे य मणागं तुच्छ। । पहिहा य गुडिआ ! पुर्व व पूइउं पवत्ता । आगच्छंति चाउद्दिसाओ संघा । करिति जत्तामहूसवं । एवं चमुक्कारकारी माहप्पनिही सिरिपासनाहो। इय हरिकखीनयरे परिट्ठिअस्साससेणतणयस्स । सिरिजिणपहसूरीहिं कप्पो विहिओ समासेणं ॥ १ ॥ ॥ इति हरिकंखीनगरकृतवसतेः श्रीपार्श्वनाथस्य कल्पः॥
20 ॥ अं० २५॥
1 B Pa"भिहाणसल्लारेण । 2C नमुकार ।