________________
५४
विविषतीर्थकल्पे
तत्थेव नयरे । जायववंसस्स बीयं तत्थ 'उद्धरियं ति सवहुमाणं चंद्रप्पहसामिणो तेण भवणमुद्धरियं । एवं तइअजुगे उद्धारो । एवं अगे उद्धारा जुगतिगे वि तस्स संजाया ।
संपयं कलिकाले सिरिसंतिसूरीहिं उद्धारो काराविओं । पुत्रिं किर कल्लाणकडए नयरे परमड्डी नाम राया रज्जं करेइ । तेण जिणभत्तेण तत्थ पासाए चंदकतमणिर्विनं सोऊण चितिअं - अहमेयं बिंबं नियधरे आणिऊण 5 देवयावसरे पूइस्सामि त्ति । तओ कहंचि तत्रइयरं नाउं नासिक्कनयर लोएण तंत्रमयसंपुङमज्ज्ञे तं बिंबं निक्खिविय तदुवरि लेवो दिन्नो । जाया लेवमई पडिमा । तओ राइणा' जिणमंदिरमागएण तं बिंबं न दिहं । पुच्छिओ लोगो । तेण जहट्टिए विनते रणा चिंतियं -कहं एयं लेवपडिमं भिंदित्ता मूलबिंबं कड्डेमि ति । तओ नरिंदेण तस्स भवणस्स उद्धार काउं चउवीस गामा देवरस दिन्ना । जं तेसु दविणमुप्पज्जइ तेण देवाहिदेवो पुइज्जइ । तओ कित्तिए वि कालंतरगए आसन्नवत्तितंबयदेवाहिट्टियमहादुग्गबं भगिरिठिओ वाइओ' नाम महल्लयखत्तियजाई चरडो आसि । तेण सो पासाओ 10 पाडिओ । तं सोऊण पल्लीवालवंसावयंससाहुई सरपुत्तमाणिक्कपुत्त्रेण नाऊ कुक्खिसरोवररायहंसेण साहुकुमारसीहेण परमसाबण पासाओ पुण गवो कारिओ । सफलीकयं नायागयं नियवित्तं । उत्तारिओ अप्पा 'भवसमुद्दाओ ।
एवमणेगउद्धारसारं नासिक्कमहातित्थं अज्ज वि जत्तामहसवकरणेण आराहिंति चाउद्दिसाओ आगंतून संघा, प्रभावित कलिकालदप्पनिन्नासणं भयवओ सासणं ति ।
नासिक पुरस्स इमं कप्पं पोराणपरमतित्थस्स । वायंतपदंताणं संपज्जइ वंछिआ रिद्धी ॥ १ ॥ 15 किंचि परसमइयमुहा ससमयपुराविउमुहाओ तह सोउं । सिरिजिणपहसूरीहिं लिहिओ नासिकपुरकप्पो ॥ २ ॥
॥ इति श्रीनासिक्यपुरकल्पः ॥
॥ मं० ५९, अ० २७ ॥
1 P उचरियं । 2 P कारिओ । 3 P जणपत्तेण । 4 P रणा । 5BC एवं 6P नास्ति । 7 P पाइओ । 8 P 'भव' नास्ति ।