________________
नासिक्यपुस्कल्पः ।
२८. नासिक्यपुरकल्पः । चंदप्पहजिशचंदं बंदिअ दिअभवभयं भणिस्सामि । नासिअकलिमलनिवहं नासिकपुरस्स कप्पमहं ॥ १ ॥
नासिकपुरतित्थस्स उप्पत्तिं बंभणाई परतित्थिया एवं वणंति--पुचि किर नारयरिसिणा एगया भयवं कमलासणो पुट्ठो-पुण्णभूमिट्ठाणं कत्थ त्ति ? । कमलासणेणं भणियं जत्थेव इमं मज्झ पउमं पडिहिइ, तं चेव पवित्तं भूमिट्टाणं ति । अन्नया विरंचिणा तं पउमं मुक्कं । पडिअं मरहट्ठजणवयभूमीए अरुणा-वरुणा-गंगाहिं महानईहिं भूसियाए नाणाविह्वणस्सइमणहराए देवभूमिप्पायाए । तत्थ पउमासणेण पउमपुरं ति नगरं निवेसिअं । तत्थ कयजुगे जण्णो आढत्तो पियामहेणं । मिलिआ सुरा सवे । असुरा य हक्कारिजंता वि नागया सुरभएणं । ते भणंति-जइ भययं चंदप्पहसामी अंतरे आगच्छइ, ता अम्हे वीसस्था आगच्छामो । तओ चमक्किअचित्तो चउवयणो जत्थ सामी विहरइ तत्थ गंतूण पणमिऊण य जोडिअकरसंपुडो विण्णवेइ-भयवं! तत्थागच्छह, जहा मज्झ कज्जं सिज्झइ । सामिणा भणि-मह पडिरूवेणावि तं सिज्झिस्सइ । तओ बंभाणेणं चंदकंतमणिमयं बिंब 10 सोहम्मिदाओ चित्तूण तत्थाणीयं । आगया दाणवा । पारद्धो जण्णमहो सिद्धो अ । तत्थ कारिओ चंदप्पहविहारो पयावइणा । पुरदुवारे य सिरिसुंदरो' सुरो ठाविओ नयररक्खणभारे । एवं ताव पढमजुगे पउमपुरं ति तित्थं पसिद्धं । तेयाजुगे य दासरही रामो सीया-लक्खणसंजुओ पिउआणाए वणवासं गओ । गोअमगंगातीरे पंचवडीआसमे चिरं वणाहारेण ठिओ । इत्थंतरे रावणभइणी सुप्पणहा तत्थ पत्ता । रामं दद्रुण अज्झोववण्णा पत्थिती रामेण पडिसिद्धा । लक्खणमुवट्ठिआ । तेण तीए नासिया छिण्णा । तत्थ नासिकपुरं जायं । कमेण सीआ 15 रावणेण हरिया । राहवेण जुद्धे वावाइओ रावणो। बिभीसणस्स दि लंकारजं । तओ नियनयरिं पइ वलंतेणं रामेण चंदप्पहसामिणो भवणं उद्धरिअं । एस रामुद्धारो । एवं नासिकपुरे संजाए; कालंतरे पुण्णभूमि नाउं आगओ मिहिलाहिंतो तत्थ जणयराओ । तेण य तत्थ दस जण्णा कारिया । जणयट्ठाणं ति तं नयरं रूढं । अन्नया देवजाणी नाम सुक्कस्स महग्गहस्स धूआ जणयहाणपुरे कीलंती दंडयराएणं दिवा । स्ववइ चि बलामोडीए भग्गं तीसे सीलबयं । तस्स सरूवं उपलब्भ सुक्कमहगाहेणं रोसबसेणं सावो दिण्णो। एयं नयरं दंडयराय-20 सहिअं सत्तदिवसमंतरे छाररासी भविस्सइ ति ! तं च नारयरिसिणा नायं, दंडयरायस्स कहि । तं च सोऊण भीओ दंडयराया सयलं जणं सह आणेउं चंदप्पहसामिणं सरणं पवन्नो, छुट्टो । तप्पमिई जणथाणं ति तस्स नयरस्स पसिद्धं नामधिज्जं । एवं परतिस्थिआवि जस्स तित्थस्स माहप्पं उववणिति तस्स आरहंतलोआ कहं नोववण्णिहिति ।
__इत्थंतरे दावरजुगे पंडरायपत्तीए कुंतीदेवीए पढमपुत्ते जुहिहिले संजाए चंदप्पहसामिणो पासायं 25 जिण्णं दद्दूण उद्धारो काराविओ; सहत्थेणं बिल्लरुक्खो अ तत्थ वाविओ । तत्थ कुंतीविहारु त्ति नाम विक्खायं । इओ य दीवायणरिसिणा बारवईए दवाए उवक्खीणप्याए जायवयंसे वजकुमारो नाम जायवखत्तिओ आसि । तस्स गब्भवई भज्जा । सा बारवईए डज्झमाणीए बहुभत्तिपुवं दीवायणरिसिं मुक्कलाविता चंदप्पहसामिणं चेव सरणमागया ! पुण्णे समये पुण्णवंतं पुत्तं तत्थेव पसूआ। दहप्पहारि ति से नामं कयं । सो अ अइकंतबालभावो संपत्तजुबणो जाओ महारहो । इक्कंगेणावि सुहडलक्खेणं समं जुद्धं काउं समत्थो । अन्नया तत्थ चोरेहिं गावीओ 30 हरिआओ। ताओ सबाओ वि इक्केण दढप्पहारिणा चोरे निजिणिऊण वालिआओ । तओ तं अइपयंडपरक्कम पासिऊण चंभणाइनयरलोएण तस्स तलारपयं दिण्णं । निम्गहिआ तेण चोरचरडाइणो । जाओ सो कमेण महाराया
1B किरि। 2P विहायान्यत्र 'सुरदुवारे'। 3 B सुरसुंदरो। 4 P विहायान्यत्र 'पुरे'। 5B पत्थिती; P पच्छिती। 6 P कराविया। 7 P नास्ति 'च'। 8 P जणट्ठाण। 9 छिन्नं । 10 POकुंता ।