________________
विविधतीर्थकल्पे
२७. शंखपुरपार्श्वकल्पः । पुधिं किर नबमो पडिवासुदेवो जरासंधो रायगिहाओ नयराओ समग्गसिन्नसंभारेण नवमस्स वासुदेवस्स कण्हस्स विग्गहत्थं पच्छिमदिसं चलिओ । कण्हो वि समग्गसामग्गीए बारवईओ निग्गंतूण सम्मुहं तस्सागओ विसयसीमाए । तत्थ भयवयारिट्टनेमिणा पंचजण्णो संखो पूरिओ तत्थ संखेसरं नाम नयरं निविटं । तओ 5 संखस्स निनाएण खुभिएण जरासंधेण जरामिहाणं कुलदेवयं आराहित्ता विउविया विण्हुणो बले जरा । तए खाससासरोगेहि य पीडियं नियसिन्नं ददु आउलीहूअचिचेण केसवेण पुट्ठो भयवं अरिट्टनेमिसामी-भयवं ! कहं मह सिन्नं निरुवद्दवं होही?; कहं च मज्झ जयसिरी करयलट्ठिआ भविस्सइ ? । तओ भयवया ओहिनाणेणं आभोएऊण अइ8, जहा-पायाले पन्नगेहिं पूज्जमाणा भविस्सस्सारिहओ पासस्स पडिमा चिट्ठइ । तंजानियदेवयावसरे तुम यूएसि
तया ते निरुवद्दवं च जयसिरी य होहिंति । तं सोऊण विण्हुणा सत्तमासे तिन्नि दिवसे य, मयंतरे दिणतिगं चेव, 10 आहाररहिएण विहिणा आराहिओ पिन्नगाहिराओं। कमेण पञ्चक्खीहूओ वासुगी नागराओ । तओ हरिणा
भत्तिबहुमागपुत्वं मग्गिया सा पडिमा । अप्पिया य नागराएण । तओ महूसवपुचं आणिचा नियदेवयावसरे ठविआ । पूएउमाढत्तो तिक्कालं विहिणा। तओ तीए ण्हवणोदगेणं अहिसिने सयलसिन्ने, नियत्तेसु जरारोगसोगाइविग्धेसु सम्त्थीहूअं विण्हुणों' सिन्नं । कमेण पराजिओ जरासिंधू । लोहासुर-गयासुर चाणासुराइणो अनिजिआ । तप्पभिई धरणिंद-पउमावइसन्निशेणं सयलविग्यावहारिणी सयलऋद्धिजणणी य सा पडिमा संजाया । ठविआ 15 तत्थेव संखपुरे । कालंतरेण पच्छन्नीहूआ । कमेण संखकूवंतरे पयडीहूआ । अज्ज जाव चेईहरे सयलसंघेण पूइज्जइ, पूरेइ य अणेगविहे पच्चए । तुरुक्करायाणो वि तत्थ महिमं करिति । संखपुर डिअमुत्ती कामियतित्थं जिणेसरो पासो । तस्सेस मए कप्पो लिहिओ गीयाणुसारेण ॥ १॥
*संखेश्वराधीश्वरपार्श्वनाथः कल्याणकल्पद्रुम एष देवः । भव्यात्मनां सन्ततमेव लक्ष्मी [देहेऽपि ] गेहेऽपि च संविदध्यात् ॥ २॥
॥ श्रीशंखपुरकल्पः॥ ॥ ग्रं० २२, अ० २५ ॥
1Pa.Cजरासिंघो। 2 B दिटुं। 3A BCपूइज्जमाणे। 4 'तं जह' नास्ति CIt एतदन्तर्गतपाठस्थाने P प्रती 'कमेण पचवखीहोऊण नागराएण भणिय-किं सुमरणकारण ? ।' एतादृशः पाठः प्राप्यते। 5 B नास्ति पदमेतत् । एतदन्तर्गता पंक्तिीपलभ्यते P प्रतौ। 6P सावच्छि। 7P वासुदेवस्स। 8 Pa नास्ति 'गयासुर'। 9 B°पुरि *P प्रतावे. वेदं पद्यं दृश्यते।