________________
अणहिलपुरस्थितअरिष्टनेमिकल्यः ।
२६. अणहिलपुरस्थितअरिष्टनेमिकल्पः । पणमिअ अरिट्ठनेमिं अणहिलपुरपट्टणावयंसस्स। बंभाणगच्छनिस्सिअअरिट्टनेमिस्स कित्तिमो कप्पं ॥१॥
पुचि किर सिरिकपणउज्जनयरे जक्खो नाम महिड्विसंपन्नो नेगमो हुत्या । सो अण्णया वणिजकने महया बइल्लसत्येणं कयाणगाणि गहिऊण कपणउज्जपडिबद्धं कन्नवज्जा हिवयुआए महणिगाए कंचुलिआसंबंधे दिण्णं गुजरदेसं पइ पट्टिओ आवासिओ अ कमेण लक्खारामे सरस्सईनईतडे । पुर्वि अणहिल्लवाडयपट्टणनिवे-5 सट्ठाणं किर तं आसि । तत्थ सत्थं निवेसित्ता अच्छंतस्स तम्स नेगमस्स पत्तो वासारत्तो । वरिसिउं पवत्ता जलहरा । अन्नया भद्दवयमासे सो बइल्लसत्थों सबो वि कत्थ वि गओ । को वि न जाणइ । सश्वत्थ गवेसाविओ वि न लद्धो । तओ सबस्सनासे इच अचंतचिंताउरस्स तस्स रत्तीए आगया सुमिणम्मि भगवई अंबादेवी । भणिअं च तीए-वच्छ ! जग्गसि सुवसि वा ? । जवखेण वुत्तं-अम्मो ! कओ मे निद्दा । जस्स बइल्लसत्थो सबस्सभूओ विप्पणट्ठो । देवीए साहिअं-भद्द ! एयम्मि लक्खारामे अंविलियाथुडस्स हिढे पडिमातिगं वइ । पुरिसतिगं खणावित्ता तं गहेयत्वं ! 10 एगा पडिमा सिरिअरिट्ठनेमिसामिणो, अवरा सिरिपासनाहस्स, अन्ना य अंबियादेवीए । जक्क्षण घागरियं-भयवइ ! अंबिलियाथुडाणं बाहुल्ले सो पएसो नाम कहं नायबो ? । देवीए जंपि-धाउमयं मंडलं पुप्फपयर च जत्थ पाससि तं चेव ठाणं पडिमातिगस्स जाणिज्जासि । तम्मि पडिमातिगे पयडीकए पूइ जंते अ तुज्झ बइल्ला सयमेव आगच्छिहिति । पहाए तेण उट्ठेऊण वलिविहाणपुवं तहा कए पयडीहूआओ तिण्णिवि पडिमाओ । पूइयाओ विहिपुवं । खणमित्तेण अतकिअमेव आगया बइल्ला। संतुट्टो नेगमो । कमेण कारिओ तत्थ पासाओ । ठावियाओ15 पडिमाओ।
___ अन्नया अइच्छिए वासारते अग्गहारगामाओ अट्ठारससयपट्टसालियघरअलंकियाओ बंभाणगच्छमंडणा सिरिजसोभद्दसूरिणो खंभाइत्तनयरोवरि विहरंता तत्थ आगया । लोगेहिं विन्नवि-भयवं ! तित्थं उल्लंघिउं गंतुं न कप्पइ पुरओ । तओ" तेहिं सूरीहिं तत्थ ताओ नमंसिआओ पडिमाओ ! मग्गसिरपुण्णिमाए धयारोवो महूसवपुर्व कओ। अन्ज वि पइवरिसं तम्मि चेव दिणे धयारोवो कीरइ । सो य धयारोवमहूसवो विक्कमाइचाओ पंचसु 20 सएसु दुत्तरेसु वरिसाणं (५०२ ) अइकंतेसु संवुत्तो।
तओ अट्ठसएसु दुउत्तरेसु (८०२ ) विक्कमवासेसु अणहिल्लगोवालपरिक्खिअपएसे लक्खारामट्ठाणे पट्टणं चाउक्कड वंसमुत्ताहलेण वणरायराइणा निवेसि । तत्थ वर्णराय-जोगराय-क्खेमरायभूअर्ड चेयरसीह-यणाइच्च-सामंतसीहनामाणो सत्त चाउक्कडवंसरायाणो जाया । तो तत्थेव पुरे चालुकसे मूलराय-चामुण्डराय-वल्लभराय-दुल्लहराय -भीमदेव-कण्ण-जयसिंहदेव-कुमारपालदे-25 व-अजयंदेव-बालमूलराय-भीमदेवाभिहाणा एगारस नरिंदा । तओ वाघेलाअन्नए लूणप्पसाय-वीरेधवल-वीसलदेव-अज्जुणदेव-सारंगदेव-कण्णदेवा नरिंदा संजाया । तत्तो" अल्लावदीणाइसुरत्ताणाणं गुजरधरित्तीए आणा पयट्टा । सो अ अरिट्टनेमिसामी कोहंडीकयपाडिहेरो अन्ज वि तहेव पूइज्जइ त्ति । अरिष्टनेमिकल्पोऽयं लिखितः श्रेयसेऽस्तु वः । मुखात्पुराविदां श्रुत्वा श्रीजिनप्रभसूरिभिः ॥ १॥
॥ इति अरिष्टनेमिकल्पः॥
॥ मं० ३३ ॥
30
1P पडिबुद्ध। 2 P कमउज्जा। 3P मयाणिगाए। 4 Pa देसे। 5Pa पहिओ। 6P पवित्तिया । 7 C Pa बयल। 8 P जक्खेणुत्तं। 9 B C Pa भययं । 10 P जंपियं देवीए। 11B नास्ति 'तो'। 12 Bचाउकडा 13Cक्यरसी। 14 Paनास्ति एतनाम। 15 तओ।