________________
विविधतीर्थकल्पे
२५, काम्पिल्यपुरतीर्थकल्पः । गंगामूलट्ठिअसिरिविमलजिणाययणमणहरसिरिस्स । कित्तेमि समासेणं कंपिल्लपुरस्स कप्पमहं ॥ १ ॥
अस्थि इहेव जंबुद्दीवे दीवे दक्षिणभारहखंडे पुवादिसाए पंचाला नाम जणवओ । तत्थ गंगानाममहानईतरंगभंगिपक्खालिज्जमाणपायारभितिअं कंपिल्लपुरं नाम नयरं । तत्थ तेरसमो तित्ययरो विमलनामा इक्खा5 गुकुलपईवकयवम्मनरिंदनंदणो सोमादेवीकुच्छिसिप्पिमुत्ताहलोवमो वराहलंछणो जच्चकणयवण्णो उप्पण्णो । तत्थ तस्सेव भगवओ चवण-जम्मण-रज्जाभिसेअ-दिक्खा-केवलनाणलक्खणाइं पंचकल्लागाइं जायाई । इत्तुचिअ' तत्थ पएसे पंचकल्लाणयं नाम नयरं रूढं । जत्थ यं तस्सेव भगवओ सूअरलंछणत्तणं पड्डुच्च देवेहि महिमा कया तत्थ य सूअरखित्तं पसिद्धिमुवगयं ।
तत्थेव नयरे दसमो चक्कवट्टी हरिसेणो नाम संजाओ । तहा दुवालसमो सवभोमो बंभदत्तनामा तत्थेव 10 समुप्पण्णो।
तहा वीरजिणनिबाणाओ दोहिं सएहिं वीसाए समहिएहिं वरिसाणं मिहिलाए नयरीए लच्छीहरे चेईए महागिरीणं आयरियाणं कोडिन्नो नाम सीसो, तस्स आसमित्तो नाम सीसो अणुप्पवायपुचे नेउपिायक्थुम्मि छिन्नच्छेयणयवत्तवयाए आलावगं पढंतो विप्पडिवन्नो चतुत्यो निण्हवो जाओ । समुच्छेइयदिहि परूविन्तो एयं
कंपिल्लपुरमागओ ! तत्थ खंडक्खा नाम समणोवासगा । ते अ सुंकपाला तेहिं भएण उववत्तीहिय पडिबोहिओ । 15 इत्थ संजयो नाम राया हुत्था । सो अ पारद्धीए गओ केसरुजाणे मिए हए' पासितो तत्थ गद्दभालिं अणगारं पासित्ता संविग्गो पबइत्ता सुगई पत्तो ।
इत्थेय नयरे गागली कुमारो पिट्टीचंपाहिवसाल-महासालाणं भाइणिज्जो पिढर-जसवईणं पुत्तो आसि । सो अ तेहिं माउलेहिं इतो नयराओ आहवित्ता पिढीचंपारज्जे अहिसित्तो । तेहिं च गोअमसामिपासे दिक्खा गहिआ । कालकमेणं गागलीवि अम्मापिउसहिओ गोअमसामिपासे जिणदिक्खं पडिवन्नो, सिद्धो अ। 20 इत्येव नयरे दिवमउडरयणपडिबिंबिअमुहत्तणपसिद्धेण नामधिज्जेण दुमुहो नाम नरवई कोमुईमहूसवे इंदके___उं अलंकिअविभूसिरं महाजणजणियइडिसक्कारं दटुं, दिगंतरे तं चेव भूमीए पडिअं पाएहिं विलुप्पमाणं अणाढाइज्जमाणं" दळूण इढेि अणिड्डेि समुपेहिऊण पत्तेयबुद्धो जाओ।
इत्थैव पुरे दोवई महासई दुवयनरिंदधुआ पंचण्हं पंडवाणं सयंवरमकासी ।
इत्थेव पुरे धम्मरुई नारिंदो अंगुलिज्जगरयणुक्खेडिअजिणिंदबिंबनमंसणदोसुब्भावणेणं पिसुणेहिं कोविएण 25 कासीसरेण विग्गहिओ वेसमणेण धम्मप्पभावेणं सबलवाहणं परचकं "गगणमग्गेणं कासीए नेउं नित्यारिओ। तस्सेव सम्माणभायणं जाओ।
___ इच्चाइअणेगसंविहाणगरयणनिहाणं एवं नयरं महातित्थं । इत्थ तित्थजत्ताकरणेणं भविअलोआ जिणसासणप्पभावणं कुणंता अजिंति "इहलोअपरलोइअसुहाई, तित्थयरनामगुत्तं च । पिल्लिअ कुकम्मरिउणो कंपिल्लपुरस्स पवरतित्यस्स । कप्पं पढंतु असढा इय भणइ जिणप्पहो सूरी ॥१॥
॥ श्रीकाम्पिल्यपुरकल्पः॥
॥ ग्रं० ३३, अ०७॥
30
1 Pa इत्यचिअ। 2 'य' नास्ति Pa CTP तस्सीसो। 4 P नेउणिय; C नेउलिय'। 5 P खंडरक्सा । 6 Pa संजमो। 7Pa हो। 8B भाणिजो। 9B नास्ति पदमेतत् । 10 ACगमणD गमगण। 11 इहलोइ. असुहाझ्यसुहाइ।