Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
हरिकंखीनगरस्थितपार्श्वनाथकल्पः ।
२९. हरिकंखीनगरस्थितपार्थनाथकल्पः । पणमिअ पासजिणेसं हरिकंखीनयरचेइयनिविटुं । तस्सेव कप्पमप्पं भणामि निदलिअकलिदप्पं ॥ १ ॥
___ गुज्जरधराए हरिकंखीनामो अभिरामो गामो अच्छइ । तत्थ जिणभवणे उत्तुंगसिहरे सन्निहिअपाडिहेरा सिरिपासनाहपडिमा विविहपूआहिं पूइज्जइ भविअजणेणं तिकालं । अन्नया चालकवंसपईवसिरिभीमदेवरजे तुरुक्कमंडलाओ आगएण सबलवाहणेण अतनुबुक्काभिहाणेग' सल्लारेण अणहिलवाडयपट्टणगढं भंजित्ता 5 वलंतेण दिटुं हरिकंखीगामे तं चेईयं । मज्झे पविसित्ता भग्गा पासनाहपडिमा । तओ गाम उवद्दवित्ता चलिओ सवाणं पह सल्लारो । पुणो वसिओ गामो। समागया गुट्ठिअसावया । भगवंतं भग्गंग निरुवित्ता परुप्परं भणिउं पवत्ताअहो ! भगवओ महामाहप्पस्सावि कहं नाम भंगो विहिओ चिलाएहिं ! कस्थ पुण सा भगवओ तारिसी कला गय त्ति । तओ तेसिं पसुत्ताणं सुमिणे आइट्टमहिट्ठायगसुरेहिं, जहा-एयाए पडिमाए खंडाणि सबाणि एगट्ठी काऊण गब्भहरे ठाचिचा, दुवारं कवाडरुद्ध काउं, तालयं दाऊण, छम्मासं जाव पडियालेयवं । तओ परं दुवारमुग्घाडिय पडिमा निरि-10 क्खियचा संपुण्णंगोवंगा । गोट्टिएहिं भोग काऊण तहेव कयं; जाव पंचमासा वोलीणा । छट्ठस्स पारंभे ऊसुगी होऊण गोट्ठिएहिं बारमुग्धाडियं । जाव दिट्टा भगवओ सपुण्णंगुवंगकप्पा; केवलं ठाणे ठाणे मसनिवहपूरिआ । तओ तत्तमवियारित्ता तेहिं आहूओ सुत्तधारो । तेण टंकिआए मसा छिंदिउमारद्धा; जाव नीसरिअं मसेहिंतो रुहिरं । तओ भीया गुडिआ । पूआभोगाइएहिं पसाएउमारद्धा । तओ रत्तीए सुमिणे आइट्ठमहिद्वायगेहिं; जहा न सोहणं कयं तुम्हेहिं । जओ अपुण्णाए वि छम्मासीए दुआरमुग्धाडियं । पुणो वि टंकिआ वाहाविआ । संपयं पि ढकेह मह दुवारं; जाव 15 चरमो मासो समय्पइ । तेहिं तहेव विहिए, छम्मासाणंतरं उग्घाडिअंमि दारे दिट्ठा पाससामिस्स पडिमा निरुवयअखंडअंगुवंगा । केवलं नहसुत्तीसु अंगुढे य मणागं तुच्छ। । पहिहा य गुडिआ ! पुर्व व पूइउं पवत्ता । आगच्छंति चाउद्दिसाओ संघा । करिति जत्तामहूसवं । एवं चमुक्कारकारी माहप्पनिही सिरिपासनाहो। इय हरिकखीनयरे परिट्ठिअस्साससेणतणयस्स । सिरिजिणपहसूरीहिं कप्पो विहिओ समासेणं ॥ १ ॥ ॥ इति हरिकंखीनगरकृतवसतेः श्रीपार्श्वनाथस्य कल्पः॥
20 ॥ अं० २५॥
1 B Pa"भिहाणसल्लारेण । 2C नमुकार ।

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160